________________
यदक्तं-"यश्च मूलतया जीव: परिणमते स एव प्रथमपत्रतयापी"ति, एकजीवकर्तृके मूलप्रथमपत्रे ॥ इतियावत्, प्रथमपत्रकं च यासौ बीजस्य समुत्सूनावस्था भूजलकालापेक्षा सैवोच्यते इति नियमप्र
दर्शनमेतत्, शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगंतव्यम् । उद्गच्छन् प्रथमाङ्करः, सर्वः साधारणो भवेत् । वर्धमानो यथायोगं, स्यात्प्रत्येकोऽथवाऽपरः ॥७४॥ तत्र साधारणलक्षणं सामान्यत एवं-शरीरोच्चासनिःश्वासाहाराः साधारणाः खलु । येषामनन्तजीवानां, ते स्युः साधारणाङ्गिनः ॥७९॥ विशेषतस्तल्लक्षणं चैवं-मूलादिदशकस्येह, यस्य भङ्गः समो भवेत् । अनन्तजीवं तदु ज्ञेयं, मूलादिदशके खलु ॥ ७६ ॥ वनस्पतिसप्ततौ समभङ्गलक्षणमेवमुक्तं-"खडिआइचुन्ननिफाइयाइ वत्तीइ जारिसो भङ्गो । सवत्थ समसरूवो केआरतरीइ तुल्लो वा ॥१॥ इत्थ पुण विसेसोऽयं सम-18 भङ्गा हुंति जे सया कालं । ते चिय अणंतकाया न उणो जे कोमलत्तेणं ॥२॥" मूलादिदशकं वेवं-मूले | कंदे खंधे तया य साले पवाल पत्ते य । पुप्फे फल बीएविय पत्तेयं जीवठाणाई ॥७७ ॥ मूलादेर्यस्य भग्नस्य, मध्ये हीरो न दृश्यते । अनन्तजीवं तद् ज्ञेयं, यदन्यदपि तादृशम् ॥ ७८ ॥ हीरो नाम विषमः छेद उद्दन्तुरो वा । यत्र स्कन्धकन्दमूलशाखासु खलु वीक्ष्यते । त्वचा स्थूलतरा काष्ठात्, सा त्वचाऽनन्तजीविका ॥ ७९ ॥ येषां मूलकन्दपत्रफलपुष्पत्वचां भवेत् । चक्राकारः समश्छेदो, भङ्गेऽनन्तात्मकं हि तत् ॥८॥ ग्रन्थिः पर्वात्मिका भङ्गस्थानं सामान्यतोऽथवा। रजसाऽऽच्छुरितं यस्य, भङ्गेऽनन्तात्मकं हि तत् ॥८१॥ केदारशुष्क
वाइयाइ वत्ती जारिताला ते चिय अणंतकायालबाएविय पत्तेयं जीवठाणाहारी नाम विषमः छेद जEMIRI
१०
वीक्ष्यते त्वदपि तादृशम् ठाणाई ॥ ७७ ॥ मलाशकं त्वेवं मूला
१४
Join Education 12
For Private & Personal Use Only
Linelibrary.org