SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ५सर्ग: ॥९ ॥ कपाटान्तरालस्थिता नैव तथोदिताः ॥८॥ ये नाद्याप्यागतास्तिर्यगलोकेऽथवा कपाटयो। ते प्राक्तनभ-पर्याप्तापर्यावावस्था. एव गण्या मनीषिभिः॥९॥ उक्तं च प्रज्ञापनावृत्ती-"पणयाललकखपिहला दुन्नि कवाडा य सानिस्थानम् छहिसिं पट्टा।लोगंते तेसिंतो जे तेऊते उ घिप्पंति ॥१०॥" तत उक्तं-"उववाएणं दोसु कवाडेसु तिरियलोअतट्टे य" । स्थापना ॥ पृथ्व्यादिषु चतुर्वेकपर्याप्तनिश्रया मताः । असंख्येया अपर्याप्ता, जीवा वनस्पतेः पुनः ॥११॥ पर्याप्तस्यैकैकस्यापर्याप्ता निश्रया स्मृताः । असंख्येयाश्च संख्येया, अनन्ता अपि कुत्रचित् ॥१२॥ तत्र च-संख्यासंख्यास्तु पर्याप्सप्रत्येकतरुनिश्रया । अनन्ता एव पर्याप्ससाधारणवनाश्रिताः॥१३॥ इति बादराणां स्थानानि ॥ पर्याप्तयस्त्रिचतुरा, अपर्याप्तान्यभेदतः। प्राणाश्चत्वारोऽङ्गबलश्वासायूंषि त्वगिन्द्रियम् ॥१४॥ इति पर्याप्सिः॥ पृथ्व्यम्बुवहिमरुतां, प्रत्येकं परिकीर्तिताः। योनिलक्षाः सप्त सप्त, सप्तसप्तिसमप्रभः ॥१५॥ योनीनां दश लक्षाणि, स्युः प्रत्येकमहीरुहाम् । साधारणतरूणां च, योनिलक्षाश्चतुर्दश ॥१६॥ इति योनिः॥द्वादश सप्त त्रीणि च ससाष्टाविंशतिश्च लक्षाणि ।कुलकोटीनां पृथ्वीजलाग्न्यनिलभूरुहां क्रमतः॥१७॥आर्या। एवं च सप्तपञ्चाशल्लक्षाणि कुलकोटयः। एकेन्द्रियाणां जीवानां, संग्रहण्यनुसारतः॥१८॥आचाराङ्गवृत्तौ तु-"कुलकोडिसयसहस्सा बत्तीस नव य पणवीसा। एगिन्दियबितिइन्दियचउरिन्दियहरियकायाणं ॥ १९॥ अद्धत्तेरस बारस दस दस नव चेव कोडिलकखाई। जलयरपक्खिचउप्पयउरभुअपरिसप्पजीवाणं ॥२०॥ पणवीसं छबीसं च सयसहस्साई नारयसुराणं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥२१॥” एवं बीन्द्रियादिष्व- २८ २५ VI Jain Educatio n al For Private & Personel Use Only JOrainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy