________________
लोक द्रव्य. ६ सर्ग:
भेदादि
॥९९॥
स्त्वग्विषाश्च, श्वासोच्छ्वासविषा अपि । कृष्णसर्पाः खेदसः, काकोदरायोऽपि च ॥ ८१॥ तत्र च-आशी- पञ्चेन्द्रियदंष्ट्रा विषं तस्यां, येषामाशीविषा हि ते । जम्बूद्वीपमितं देहं, विषसात्कषुमीश्वराः॥ ८२॥ शक्तेविषय एवायं, भूतं भवति भावि नो । तादृक्शरीरासंपत्त्या, पश्चमाङ्गेऽर्थतो ह्यदः ॥ ८३॥ घोणसाद्या मुकुलिन, इत्येवमहयो द्विधा । एकाकारा अजगरा, आसालिकानथ ब्रुवे ॥ ८४ ॥ अन्तर्मनुष्यक्षेत्रस्य, केवलं कर्मभूमिषु । काले पुनर्युगलिनां, विदेहेष्वेव पञ्चसु॥८५॥ चयर्धचक्रिरामाणां, महानृपमहीभृताम् । स्कन्धावारनिवेशानां, विनाशे समुपस्थिते ॥८६॥ एवं च-नगरग्रामनिगमखेटादीनामुपस्थिते । विनाशे तदधः संमूर्च्छन्त्यासालिकसंज्ञकाः॥ ८७॥ अङ्गुलासयभागागा, प्रथमोत्पन्नका अमी । वर्धमानशरीराश्चोत्कर्षाद द्वादशयोजनाः॥८८॥ बाहल्यपृथुलत्वाभ्यां, ज्ञेयास्तदनुसारतः । अज्ञानिनोऽसंज्ञिनश्च, ते मिथ्यादृष्टयो मताः॥ ८९॥ उत्पन्ना एव ते नश्यन्त्यन्तर्मुहर्तजीविताः। नष्टेषु तेषु तत्स्थाने, गर्त्ता पतति तावती ॥९॥ भयङ्कराऽथ सा गा, राक्षसीव बुभुक्षिताः । क्षिप्रं असति तत्सर्व, स्कन्धावारपुरादिकम् ॥ ९१॥ उक्तं जीवसमासे तु, स्युरेते द्वीन्द्रिया इति । शरीरोत्कर्षसाधाद्वेद तत्त्वं तु केवली ॥९२॥ महोरगा बहुविधाः, २५ केचिदङ्गुलदेहकाः। तत्पृथक्त्वाङ्गकाः केचिद्वितस्तितनवः परे ॥ ९३ ॥ एवं रनिकुक्षिचार्योजनैस्तच्छतैरपि ॥ ९९ ॥ पृथक्त्ववृद्ध्या यावत्ते, सहस्रयोजनाङ्गकाः ॥ ९४ ॥ स्थले जलेऽपि विचरन्त्येते स्थलोद्भवा अपि । नरक्षेत्रे न सन्त्येते, बाह्यद्वीपसमुद्रगाः॥१५॥ इत्युर परिसः॥ वक्ष्ये भुजपरिसास्ते त्वनेकविधाः स्मृताः। नकुलाः
Sekskskseeeeeeeeeeeeeeeeeeee
Jain Education G
oa
For Private & Personel Use Only
www.jainelibrary.org