SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. १ सर्गः ॥९॥ Jain Educatio ज्ञेयं ॥ इत्यङ्गुलादि प्रकृतोपयोगिमानं मयाऽऽप्सोक्तिमपेक्ष्य दृब्धम् । अथो यथास्थानमिदं नियोज्यं, कोशस्थितं द्रव्य मिवागमज्ञैः ॥ १३ ॥ विश्वाश्चर्यदकीर्त्तिकीर्तिविजयश्रीवाचकेन्द्रान्ति षद्राजश्रीतनयो तनिष्ट विनयः श्री तेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सर्गों निर्गलितार्थसार्थसुभगः पूर्णः सुखेनादिमः ॥ २४ ॥ ॥ इति लोकप्रकाशे प्रथमः सर्गः समाप्तः ॥ अथ द्वितीयः सर्गः प्रारभ्यते स्तुमः शङ्खेश्वरं पार्श्व, मध्यलोके प्रतिष्ठितम् । देहलीदीपकन्यायाद्, भुवनत्रयदीपकम् ॥ १ ॥ प्रस्तूयतेऽथ प्रकृतं खरूपं लोकगोचरम् । द्रव्यतः क्षेत्रतः कालभावतस्तचतुर्विधम् ॥ २ ॥ एकः पञ्चास्तिकायात्मा, द्रव्यतो लोक इष्यते । योजनानामसङ्ख्येयाः, कोटयः क्षेत्रतोऽभितः ॥ ३ ॥ कालतोऽभूच्च भाव्यस्ति, भावतोऽनन्तपर्यवः । लोकशब्दप्ररूप्यास्तिकायस्थगुणपर्यवैः ॥ ४ ॥ अथवा- जीवाजीवखरूपाणि, नित्यानित्यत्ववन्ति च । द्रव्याणि षट् प्रतीतानि, द्रव्यलोकः स उच्यते ॥ ५ ॥ तथोक्तं स्थानाङ्गवृत्तौ - जीवमजीवे रूवमरूवि सपएसमप्पएसे अ । जाणाहि दबलोगं, निचमनिचं च जं दवं ॥ ६ ॥ ये संस्थानविशेषेण, तिर्यगूर्ध्वमधः स्थिताः । आकाशस्य प्रदेशास्तं, क्षेत्रलोकं जिना जगुः ॥ ७ ॥ समयावलिकादिश्च, काललोको जिनैः tional For Private & Personal Use Only द्रव्यादिलोकनिरूपण २० ॥ ९॥ २५ ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy