SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ४ सर्ग: ॥७५॥ हुता, महाल्पबहुताऽत्र सा॥१४॥३७॥ भवतु सुगमं द्वाररेभिः सदागमशोभननगरमिव सश्रीकं जीवास्तिकाय जीवे मेदा: निरूपणम् । विमलमनसां चेतांसीह प्रविश्य परां मुदं, दधतु विविधैरथैर्व्यक्तीकृतैश्च पदे पदे ॥ १५॥ हरिणी। विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रातिषद्राजश्रीतनयोऽतनिष्टविनय:श्रीतेजपालात्मजः।काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गों निर्गलितार्थसार्थसुभगः पूर्णस्तृतीयः सुखम् ॥१६॥ ॥ इति श्रीलोकप्रकाशे तृतीयः सर्गः समाप्तः ॥ ग्रन्थाग्रं १७३० अक्षराणि १०॥ ॥अथः चतुर्थः सर्गः प्रारभ्यते ॥ द्वाराण्येवं वर्णितानि, सप्तत्रिंशदिति क्रमात् । निर्दिश्यन्तेऽथ संसारिजीवेष्वमूनि तत्र च ॥१॥ ओघतो भाव्यते संसारिषु द्वारकदम्बकम् । आदौ ततो विशेषेण, प्रत्येकं भावयिष्यते ॥२॥ द्विधा संसारिणो जीवा-10 स्त्रसस्थावरभेदतः। त्रिविधाः स्युस्त्रिभिर्वेदैर्गतिभेदैश्चतुर्विधाः॥३॥ एकद्वित्रिचतुःपञ्चेन्द्रिया इति च पश्चधा। षोढा कायप्रकारैः स्युर्भवन्त्येवं च सप्तधा ॥४॥ एकाक्षा बादराः सूक्ष्माः, पञ्चाक्षाः संश्यसंज्ञिनः । चत्वा-16 रोऽमी विकलाक्षस्त्रिभिः सह समन्विताः॥५॥ चतुर्धकेन्द्रियाः सूक्ष्मान्यपर्याप्सान्यभेदतः । पञ्चाक्षा विक-18 लाक्षाच, भवन्तीत्येवमष्टधा॥६॥अण्डजादिभेदतोऽष्टौ, सास्तत्राण्डजाः किल । पक्षिसाचा रसोत्था, मद्य- ७५॥ कीटायोऽङ्गिनः॥७॥ जरायुजा नृगवाद्या, यूकाद्याः खेदजा मताः । संमूछेजा जलूकाद्याः, पोतजाः २५ २७ Jain Education HAM For Private Personel Use Only writinelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy