________________
लोक द्रव्य. ३ सर्ग:
मिमाणि
यत् ॥४२॥ पृषोदरादित्वाल्लोपे, यकारस्य भवेत्पदम् । आसादनमित्यनन्तानुबन्ध्युदयवाचकम् ॥४३॥ ३० गुणततश्च-आसादनेन युक्तो यः, स सासादन उच्यते । स चासौ सम्यग्दृष्टिस्तद्, गुणस्थानं द्वितीयकम् ॥४४॥ स्थाने मितच्चैवं-प्रागुक्तस्यौपशमिकसम्यक्त्वस्य जघन्यतः। शेषे क्षणे षट्सु शेषासूत्कर्षादावलीष्वथ ॥४५॥ महाविभी-थ्याष्टि|षिकोत्थानकल्पः केनापि हेतुना । कस्याप्यनन्तानुबन्धिकषायाभ्युदयो भवेत् ॥४६॥ अथैतस्मिन्ननन्तानुब-18
सासादनन्धिनामुदये सति। सासादनसम्यग्दृष्टिगुणस्थानं स्पृशत्यसौ ॥४७॥ यदिवोपशमश्रेण्याः, स्यादिदं पततोऽङ्गिनः। सम्यक्त्वस्यौपशमिकस्यान्ते कस्यापि पूर्ववत् ॥४८॥ तत ऊर्ध्वं च मिथ्यात्वमवश्यमेव गच्छति । पतन् द्वितीयसोपानादाद्यमेव हि गच्छति ॥४९॥ नाना सास्वादनसम्यग्हरगुणस्थानमयदः । उच्यते तत्र चान्वर्थो, मतिमद्भिरयं स्मृतः॥५०॥ उद्बम्यमानसम्यक्त्वाखादनेन सहास्ति यः। स हि सास्वादनसम्यगह|ष्टिरित्यभिधीयते ॥५१॥ यथा हि भुक्तं क्षीरानमुद्वमन्मक्षिकादिना। किश्चिदाखादयत्येव, तसं व्यग्रमा| नसः ॥५२॥ तथाऽयमपि मिथ्यात्वाभिमुखो भ्रान्तमानसः । सम्यक्त्वमुद्वमन्नाखादयेत्किञ्चन तद्रसम् ॥५३॥ इति द्वितीयं । पूर्वोक्तपुञ्जत्रितये, स यद्यर्धविशुद्धकः । समुदेति तदा तस्योदयेन स्याच्छरीरिणः ॥५४॥श्रद्धा | २५ जिनोक्ततत्त्वेर्धविशुद्धाऽसौतदोच्यते। सम्यगमिथ्यादृष्टिरिति, गुणस्थानं च तस्य तत्॥५५॥युग्मम् । अन्तर्मुहूते ॥६५॥ कालोऽस्य, तत ऊवं स देहभृत् । अवश्यं याति मिथ्यात्वं, सम्यक्त्वमथवाऽऽप्नुयात् ॥५६॥ इति तृतीयं । सावद्ययोगाविरतो, यः स्यात्सम्यक्त्ववानपि । गुणस्थानमविरतसम्यग्दृष्ट्याख्यमस्य तत् ॥५७॥ पूर्वोक्तमौ
Jain Educaton Internationa
For Private & Personel Use Only
www.jainelibrary.org