SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. वनस्पतिसप्ततौ-"रुक्खाणमसंखजिआ मूला कंदा तया य खंधा य । साला तहा पवाला पुढो पुढो हुँति नायबा औषधिकुह५ सर्ग: ॥ ३५॥ गुच्छाईणं पुण संखजीवया नजए इमं पायं । रुक्खाणं चिय जमसंखजीवभावो सुए भणिओगा : संख्य जीवत्वादि ॥८७॥ ॥ ३६॥” अनायं विशेष:-तालश्च नालिकेरी च, सरलश्च वनस्पतिः। एकजीवस्कन्ध एषां, पत्रपुष्पादि सर्वयत् ॥ ३७॥ तथा-पञ्चमाङ्गे त्रिधा वृक्षाः, प्रज्ञप्ता गणधारिभिः । अनन्तासंख्यसंख्यातजीवकास्ते क्रमादिमे || ॥ ३८ ॥ तत्राद्याः शृङ्गबेराद्याः, कपित्थाम्रादिकाः परे । संख्यातजीवका ये च, ज्ञेया गाथादयेन ते ॥ ३९॥४ तच्चेदं-"ताले तमाले तकलि तेतलि साले य सालकल्लाणे । सरले जावइ केयइ कंदलि तह चम्मरुक्खे य| ॥ ४०॥ चुअरुक्ख हिंगुरुक्खे लवंगुरुक्खे य होइ बोधे । पूयफली खजरी बोधवा नालिएरीय ॥४१॥" तथा प्रज्ञापनावृत्तावपि-"तालसरलनालिकेरीग्रहणं उपलक्षणं, तेनान्येषामपि यथाऽऽगमं एकजीवाधिष्ठितत्वं स्कन्धस्य प्रतिपत्तव्य"मिति । शृङ्गाटकस्य गुच्छः स्यादनेकजीवकः किल । पत्राण्येकैकजीवानि, द्वौ द्वौ जीवो फलं प्रति ॥ ४२ ॥ पुष्पाणां त्वयं विशेषः-जलस्थलोद्भूततया, द्विधा सुमनसः स्मृताः। नालबद्धा वृन्तबद्धाः, प्रत्येकं द्विविधास्तु ताः॥४३॥ याः काश्चिन्नालिकाबद्धास्ताः स्युः संख्येयजीवकाः । अनन्तजीवका ज्ञेयाः, स्नुही-12 प्रभृतिजाः पुनः ॥४४॥ किंच-पद्मोत्पलनलिनानां सौगन्धिकसुभगकोकनदकानाम् । अरविन्दानां च तथा||॥८७ ॥ शतपत्रसहस्रपत्राणाम् ॥४५॥आर्या॥ वृन्तं बाह्यदलानि च सकेसराणि स्युरेकजीवस्य । पृथगेकैकजीवान्यन्तईल-10 केसराणि बीजानि ॥४६॥ गीतिः॥पर्वगाणां तृणानां च अयं विशेष:-इक्कडीक्षुनलादीनां, सर्ववंशभिदा 92920299999999000000 For Private Personal use only Marw.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy