________________
लोक द्रव्य. ३ सर्गः
॥८५॥नो चेत्स्यात्सर्वथाऽदृष्टस्या
श्रुतस्यावधेश्व विषयः १५
दयिकादीनवासानपश्यत्ताऽपि प्ररूपिता ॥ ६
पश्यत्येव कथञ्चन । अवेयकानुत्तरादिविमानालेख्यनिर्मितेः॥८५॥नो चेत्स्यात्सर्वथाऽदृष्टस्यालेख्यकरणं कुतः तुर्योपाङ्गे श्रुतज्ञानपश्यत्ताऽपि प्ररूपिता ॥८६॥ क्षेत्रतः कालतोऽप्येवं, भावतो वेत्ति सश्रुतः। भावानौदयिकादीन था, पर्यायान्वाऽभिलाप्यगान् ॥ ८७॥ इति श्रुतज्ञानविषयः॥
व्यतोऽयावधिज्ञानी, रूपिद्रव्याणि पश्यति । भाषातैजसयोरन्तःस्थानि तानि जघन्यनः॥८८॥ उत्कर्षतस्त सर्वाणि, सूक्ष्माणि बादराणि च । विशेषाकारतो वेत्ति, ज्ञानस्वादस्य निश्चितम् ॥ ८९॥ क्षेत्रतोऽथावधिज्ञानी, जघन्याद्वेत्ति पश्यति । असंख्येयतमं भागमङ्गलस्योपयोगतः॥९॥ विशेषश्चात्र-"जावइया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहण्णा, ओहिकिखत्तं जहन्नं तु॥९१॥” इतिनन्दीसूत्रादिषु । नन्दीवृत्तौ च-योजनसहस्रमानो, मत्स्यो मृत्वा स्वकायदेशे यः। उत्पद्यते हि पनका, सूक्ष्मत्वेनेह स प्रायः॥९२ ॥ संहृत्य चाचसमये, स ह्यायामं करोति च प्रतरम् । संख्यातीताख्याङ्गुलविभागवाहल्यमानं तु ॥ ९३ ॥ स्वतनूपृथुखमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये, संहृत्य करोत्यसौ सूचिम् ॥९४ ॥ संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टम् । निजतनुपृथुत्वदीर्घ, तृतीयसमये तु संहृत्य ॥९५॥ उत्पद्यते च पनकः, खदेहदेशे सुसूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ ९६ ॥ तावजघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्वमेव मुनिगणसुसंप्रदायात्समवसयम् ॥ ९७ ॥ तथा- १ परिणाहलक्षणम् ।
२६
Jain Education Intematonal
For Private & Personel Use Only
hinelibrary.org