SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ३ सर्गः ॥ २२ ॥ Jain Educatio रारुचकाचलम् । जङ्घाचारणनिर्ग्रन्थानाश्रित्य कलयन्तु ताम् ॥ १८॥ आ नन्दीश्वरमाश्रित्य, विद्याचारणखेचरान् । शरीरस्वरूपं ऊर्द्ध चापण्डकवनं तत्त्रयापेक्षया भवेत् ॥ १९ ॥ विषयो वैक्रियाङ्गस्यासंख्येया द्वीपवार्धयः । महाविदेहा विषयो, ज्ञेय आहारकस्य च ॥ २० ॥ लोकः सर्वोऽपि विषयस्तुर्यपञ्चमयोर्भवेत् । भवाद्भवान्तरं येन, गच्छतामनुगे इमे ॥ २१ ॥ इति विषयकृतो भेदः । धर्माधर्मार्जनं सौख्यदुःखानुभव एव च । केवलज्ञानमुत्त्यादिप्राप्तिरायप्रयोजनम् ॥ २२ ॥ एकानेकत्व सूक्ष्मत्वस्थूलत्वादि नभोगतिः । संघसाहाय्यमित्यादि, वैक्रियस्य प्रयोजनम् ॥ २३ ॥ सूक्ष्मार्थसंशयच्छेदो, जिनेन्द्रद्विविलोकनम् । ज्ञेयमाहारकस्यापि, प्रयोजनमनेकधा ॥ २४ ॥ यदाहु:- “तित्थयररिद्धिदंसणसुहुमपयत्थावगा हेडं वा । संसयवोच्छेयत्थं, गमणं जिणपायमूलंमि ॥ २६ ॥ " शापानुग्रहयोः शक्तिमुक्तिपाकः प्रयोजनम् । तैजसस्य कार्मणस्य, पुनरन्यभवे गतिः ॥ २६ ॥ इति प्रयोजनकृतो विशेषः । उत्कर्षतः सातिरेकसहस्रयोजनप्रमम् । औदारिकं वैक्रियं साधिकैकलक्षयोजनम् ॥ २७ ॥ आहारकं हस्तमानं, लोकाकाशमिते उभे । समुद्घाते केवलिनः स्यातां तैजसकार्मणे ॥ २८ ॥ अवगाढं प्रदेशेषु, स्वल्पेष्वाहारकं किल । ततः संख्यगुणांशस्थमुत्कृष्टौदारिकं स्मृतम् ॥ २९ ॥ ततोऽपि संख्यगुणितदेशस्थं गुरु वैक्रियम् । समुद्घातेतोऽन्त्ये द्वे, सर्वलोकावगाहके ॥ ३० ॥ दीर्घे मृत्युसमुद्घाते, तूत्पत्तिस्थानकावधिं । अन्यदा तु यथास्थानं, १ चारित्रलक्षधर्ममहारम्भादिकाधर्मापेक्षयेदम् २ चतुर्दशपूर्विप्रभृति विकुर्वणाद्यपेक्ष्य ३ अन्यमतापेक्षम् उपलक्षणात् केवलिसमुद्घाते ४ उत्तरवै क्रियस्य अपेक्ष्यावगाहनामिदम् ५ पूर्वापरे दक्षिणोत्तरे वा लोका For Private & Personal Use Only १५ Jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy