SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ माघवतीवर्तिज्येष्ठायुकम्॥४१॥ दश वर्षसहस्राका नीलास्थितिल उत्कृष्टा च तृतीयाद्यप्रस्तटापेक्षयोदिता ॥ ३७ ॥ नीलाया लघुरेषैवोत्कृष्टा च दश वार्धयः । पल्यासंख्येयभागाड्या, कृष्णायाः स्यादसौ लघुः ॥ ३८॥ स्थितिर्जघन्या नीलायाः, शैलाद्यप्रस्तटे भवेत् । रिष्ठाद्यप्रस्तटे त्वस्या, ज्येष्ठा कृष्णास्थितिलघुः ॥ ३९ ॥ कृष्णायाः पुनरुत्कृष्टा, त्रयस्त्रिंशत्पयोधयः । इयं माघवतीवर्तिज्येष्ठायुष्कव्यपेक्षया ॥४०॥ इत्थं नारकलेश्यानां, स्थितिः प्रकटिता मया । अथ निर्जरलेश्यानां, स्थितिं वक्ष्ये यथाश्रुतम् ॥ ४१॥ दश वर्षसहस्राणि, कृष्णायाः स्याल्लघुः स्थितिः। एतस्याः पुनरुत्कृष्टा, पल्यासंख्यांशसंमिता ॥४२॥ इयमेवैकसमयाधिका नीलास्थितिलघुः । पल्यासंख्येयभागश्च, नीलोत्कृष्टस्थितिर्भवेत् ॥४३॥ पल्यासंख्येयभागोऽयं, पूर्वोक्तासंख्यभागतः। बृहत्तरो भवेदेवं, ज्ञेयमग्रेऽपि धीधनैः ॥४४॥ या नीलायाः स्थितियेष्ठा, समयाभ्यधिका च सा । कापोत्या लघुरस्याः स्यात्, पल्यासंIM ख्यलवो गुरुः ॥४५॥ लेश्यानां तिसृणामासां, स्थितिर्याऽदर्शि सा भवेत्। भवनेशव्यन्तरेषु, नान्येषु तदसं भवात् ॥ ४६॥ एवं वक्ष्यमाणतेजोलेश्याया अप्यसौ स्थितिः। भवनव्यन्तरज्योतिराद्यकल्पदयावधि ॥४७॥ पद्मायाश्च स्थितिब्रह्मावधीशानादनन्तरम् । लान्तकात्परतः शुक्ललेश्याया भाव्यतामिति ॥४८॥ अथ प्रकृतं-16 दश वर्षसहस्राणि, तेजोलेश्यालघुस्थितिः। भवनेशव्यन्तराणां, प्रज्ञप्ता ज्ञानभानुभिः॥४९॥ उत्कृष्टा भव-18 नेशानां, साधिकं सागरोपमम् । व्यन्तराणां समुत्कृष्टा, पल्योपममुदीरिता ॥५०॥ स्यात्पल्यस्याष्टमो भागो, ज्योतिषां सा लघीयसी । उत्कृष्टा वर्षलक्षणाधिकं पल्योपमं भवेत् ॥५१॥ सा लघुर्वैमानिकानामेकं पल्यो 2029082290002902 लो.प्र.६ १४ en Education International For Private Personal use only www.ainelibrary.org.
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy