SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ३ सर्गः ॥५६॥ १५ जनीमाक्षेत्रतो वेत्ति भरतदर्शी पक्षमनूनकम् ॥ १२॥ जानाति जम्बूद्वीपं च, कालतोऽधिकमासवित् । अवधेः क्षेकालतो वर्षवेदी स्यात् , क्षेत्रतो नरलोकवित् ॥ १३ ॥ रुचकद्वीपदी च, पश्येद्वर्षपृथक्त्वकम् । संख्येयका- त्रकाललदर्शी च, संख्येयान् द्वीपवारिधीन् ॥ १४ ॥ सामान्यतोऽत्र प्रोक्तोऽपि, काल: संख्येयसंज्ञक विज्ञेयः । निबन्धः परतो वर्षसहस्रादिह धीधनैः ॥ १५॥ असंख्यकालविषयेऽवधौ च दीपवार्धयः। भजनीया असंख्येयाः, संख्यया अपि कुत्रचित् ॥ १६ ॥ विज्ञेया भजना चैवं, महान्तो द्वीपवार्धयः । संख्येया एव किंचैकोऽप्येकदेशोऽपि संभवेत् ॥१७॥ तत्र स्वयम्भूरमणतिरश्चोऽसंख्यकालिके। अवधौ विषयस्तस्याम्भोधेः स्यादेकदेशकः ॥ १८॥ योजनापेक्षयाऽसंख्यमेव क्षेत्रं भवेदिह । असंख्यकालविषयेऽवधाविति तु भाव्यताम् ॥ १९॥ कालवृद्धौ द्रव्यभावक्षेत्रवृद्धिरसंशयम् । क्षेत्रवृद्धौ तु कालस्य, भजना क्षेत्रसौक्षम्यतः ॥२०॥ द्रव्यपर्याययोवृद्धिरवश्यं क्षेत्रवृद्धितः। अत्र शेषो विशेषश्च, ज्ञेय आवश्यकादितः॥२१॥ अवध्यविषयत्वेनामूर्तयोः क्षेत्रकालयोः । उक्तक्षेत्रकालवर्तिद्रव्ये कार्याऽत्र लक्षणां ॥ २२॥ इत्यवधिज्ञानविषयः॥ स्कन्धाननन्तानृजुधीरुपयुक्तो हि पश्यति । नुक्षेत्रे संज्ञिपर्याप्तैर्मनस्त्वेनोररीकृतान् ॥ २३ ॥ मनोज्ञानस्य नितरां, २५ क्षयोपशमपाटवात् । विशेषयुक्तमेवासी, वेत्ति वस्तु घटादिकम् ॥ २४॥ स्कन्धान जानाति विपुलधीश्च ॥५६॥ तानेव साधिकान् । अपेक्ष्य द्रव्यपयोंयान, तथा स्पष्टतरानपि ॥२५॥ द्विधा मन:पर्यवस्य, द्रव्यतो विषयो । १ आधेयदर्शनादाधारदर्शनकथनात् खारीमुद्रा इतिवत् । २७ Jain Educa t ional For Private Personal Use Only V ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy