SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ लोक.द्रव्य.शभत्तअरोयण ६मुच्छा ७ उम्माय ८ न याणई ९ मरणं १० ॥७॥” कस्याश्चित्सार्थवाद्याश्च, विदेशादागते प्रिये। मित्रः लेहपरीक्षार्थ, विपन्ने कथितेऽथ सा ॥७९॥ सार्थवाही विपन्नैव, सार्थवाहोऽपि तां मृताम् । श्रुत्वा तत्संग क्रमा: मायेव, तूर्ण स्नेहायपद्यत ॥८०॥ युग्मम् । भयाद्यथा वासुदेवदर्शनात्सोमिलो विजः। हत्वा गजसुकुमार, ॥२०॥ नगरीमाविशन्मृतः॥८॥निमित्ताद्विषशस्त्रादेराहाराहहुतोऽल्पतः।स्निग्धतश्चास्निग्धतश्च, विकृतादहितावहात् ८२॥ शूलादेर्वेदनायाश्च, गर्ताप्रपतनादिकात् । पराघातात्स्पर्शतश्च, त्वग्विषादिसमुद्भवात् ॥८॥ श्वासोच्छ्वासाच विकृतत्वेनात्यन्तं प्रसर्पतः। निरुद्धाद्वा म्रियेतागी, तस्मादेते उपक्रमाः ॥८४॥ स्युः केषाश्चिद्यद २० प्यतेऽनुपक्रमायुषामपि । स्कन्दकाचार्यशिष्याणामिव यन्त्रनिपीलना ॥ ८५ ॥ तथापि कष्टदास्तेषां, न त्वायु:क्षयहेतवः। सोपक्रमायुष इव, भासन्ते तेऽपि तैर्मृताः॥८६॥ अथ प्रकृतं-सोपक्रमायुषः केऽप्यनुपक्रमायुषः परे । इति स्युर्द्विविधा जीवास्तत्र सोपक्रमायुषः।। ८७ ॥ तृतीये नवमे सप्तविंशे भागे निजायुषः । बन्नन्ति परजन्मायुरन्त्ये वाऽन्तर्मुहूर्त्तके॥८८॥ यदाहुःश्यामाचार्या:-'सिय तिभागे, सिय तिभागतिभागे,सिय तिभाग-18 तिभागतिभागे इति' । केचित्तु सप्तविंशादप्यूवं विकल्पयन्ति वै । विभागकल्पनां यावदन्त्यमन्तमुहर्तकम् Toll २५ K८९॥ असंख्यायुर्नतिर्यश्चश्चरमाङ्गाश्च नारकाः । सुराः शलाकापुमांसोऽनुपक्रमायुषः स्मृताः ॥९॥ अपरे वर्णयन्ति-तीर्थकरौपपातिकानां नोपक्रमतो मृत्युः, शेषाणामुभयथा इति तत्त्वार्थवृत्ती, कर्मप्रकृतिवृत्तावपि 'अहाजोगुक्कोसं' इति गाथाव्याख्याने भोगभूमिजेषु तिर्यक्षु मनुष्येषु च त्रिपल्योपमस्थितिपू. 129202020020299999999202 .॥ २८ Inin Educa t ional For Private & Personal Use Only D ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy