SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ४ सर्गः ॥ ८१ ॥ काण्यसंख्येयानि तानि च । निष्पाद्यान्यङ्गुला संख्यांशस्थखांशमितैः क्षणैः ॥५२॥ अयं भावः - एकस्मिन्नङ्गुलासंख्यभागे येऽभ्रप्रदेशकाः । यावन्ति कालचक्राणि, हृतैस्तैः स्युः प्रतिक्षणम् ॥ ५३ ॥ उत्कर्षतो बादरत्वे, तावती | वर्णिता स्थितिः । तां समाप्य पुनः सौक्ष्म्यप्राप्तौ युक्तमदोऽन्तरम् ॥ ५४ ॥ सूक्ष्मक्ष्माम्भोऽग्निमरुतामिह प्रत्येकमन्तरम् । लघु स्यादन्तर्मुहूर्त्तमनन्ताद्धामितं गुरु ॥ ६५ ॥ तच्च सूक्ष्मक्ष्मादिजन्तोः, सूक्ष्मस्थूलवनस्पती । गत्वा स्थित्वाऽनन्तकालं, सूक्ष्मक्ष्मादित्वमीयुषः ॥ ५६ ॥ वनस्पतेश्च सूक्ष्मस्यान्तरमुत्कर्षतो भवेत् । कालच ऋाण्यसंख्येयलोकमानानि पूर्ववत् ॥ ५७ ॥ तच्च सूक्ष्मक्ष्मादितयोत्पय सूक्ष्मवनस्पतेः । स्थित्वोक्तकालं पुनरप्युत्पन्नस्य वनस्पती ॥ ५८ ॥ न संभवति चैतेषामनन्तकालमन्तरम् । विना वनस्पतीन् कुत्राप्यनन्तस्थित्यभावतः ॥ ५९ ॥ जघन्यमन्तरं त्वेषामन्तर्मुहूर्त्तमीरितम् । क्ष्मादिष्वन्तर्मुहूर्त्त तत् स्थित्वोत्पत्तौ भवेदिह ॥ ६०॥ इत्यन्तरं ३५ ॥ प्रायो भवसंवेधो महाल्पबहुता त्वनेकजीवानाम् । वक्तव्ये इत्युभयं वक्ष्ये जीवप्रकरणान्ते ॥ ६१ ॥ वर्णिताः किमपि सूक्ष्मदेहिनः, सूक्ष्मदर्शिवचनानुसारतः । यत्तु नेह कथितं विशेषतस्तद्बहुश्रुतगिराऽवसीयताम् ॥ ६२ ॥ विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्रीवा च केन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजग त्तत्त्वप्रदीपोपमे, सर्गों निर्गलितार्थसार्थ सुभगः पूर्णचतुर्थः सुखम् ॥ ॥ इति श्रीलोकप्रकाशे चतुर्थः सर्गः समाप्तः ग्रन्थाग्रं १८४ अ० १६ ॥ Jain Education national For Private & Personal Use Only सूक्ष्मेषु अल्प बहुत्वादि २० २५ ॥ ८१ ॥ २७ jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy