SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ परिणामेन, तनुवातस्ततोऽप्यधः ॥ २६॥ मन्दं मन्दं च यो वाति, शीतः स्पर्शसुखावहः। स उच्यते शुद्धवात, इत्याद्याः स्युर्मरुद्भिदः ॥२७॥ इति वायुकायभेदाः॥ क्रमप्राप्ता निरूप्यन्ते, भेदा अथ वनस्पतेः। साधारणस्य प्रत्येकवपुषश्च यथाक्रमम् ॥ २८॥ स्थावराणां सात्मकत्वमनङ्गीकुर्वतः प्रति। आदी वनस्पतिद्वारा, स्पष्टं| तदुपपाद्यते ॥ २९ ॥ पृथव्यादीनां सात्मकत्वे, युक्तियुक्तेऽपि युक्तयः । वनस्पतेः सात्मकत्वे, गम्याः स्थूलदृशामपि ॥ ३०॥ दिग्मात्रेणात्र ता एव, दर्यन्ते व्यक्तिपूर्वकम् । ततस्तदनुसारेण, ज्ञेयाऽन्येष्वपि चेतना ॥ ३१॥ मूले सिक्तेषु वृक्षेषु, फलादिषु रसः स्फुटः। स चोच्छासमन्तरेण, कथमूर्ख प्रसर्पति ? ॥ ३२॥ रसप्रसर्पणं स्पष्टं, सत्युच्छासेऽस्मदादिषु । तदभावे तदभावो, दृष्टश्च मृतकादिषु ॥ ३३ ॥ अन्वयव्यतिरे-1|| काभ्यां, ततो रसप्रसर्पणम् । उच्छ्रासमाक्षिपति यत्, व्याप्यं न व्यापकं विना ॥ ३४ ॥ उच्छासश्चात्मनो| धर्मो, निर्विवादमिदं खलु । धर्मश्च धर्मिणं ब्रूते, स्वाविनाभावतः स्फुटम् ॥ ३५॥ किश्च-दृश्यते दोहदोत्पत्तिर्दूणामपि नृणामिव । यत्तत्प्राप्य फलन्त्येते, हृष्टाः शुष्यन्ति चान्यथा ॥ ३६ ॥ दोहदश्चात्मनो धर्मः, कथं नात्मानमाक्षिपेत् । इच्छारूपो दोहदो हि, नेच्छावन्तं विना भवेत् ॥ ३७॥ संज्ञा नियतसंकोचविकाशप्रमुखा अपि । संज्ञिनं कथमात्मानं, न ज्ञापयन्ति युक्तिभिः ॥ ३८ ॥ यद्वा तारतम्यमेवं, द्वमेष्वपि नरेष्विव । १ परिणामान्तरसद्भावे सतीतिविशेष्यं, तेन न जलाकर्षकवनादिना व्यभिचारः २ विद्युच्छत्योस्तु संयोगः न तु दोहदः | ३ विचित्रकर्मवेदका वनस्पतयः जीववत्त्वे सति विचित्राकारधारित्वात् वामनेतरनरादिवत् Jain Educational For Private Personel Use Only INrainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy