SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ लोक, द्रव्य. ३ सर्गः ॥ १९ ॥ Jain Educatio I काकृतयो मांसमञ्जर्यो जायन्ते, ताः किलासृकस्यन्दित्वात् ऋतौ स्रवन्ति तत्र केचिदसृजो लवाः कोशाकारकां योनिमनुप्रविश्य संतिष्ठन्ते, पश्चाच्छुक्रसंमिश्रांस्तानाहारयन् जीवस्तत्रोत्पद्यते, तत्र ये योन्याऽऽत्मसात्कृतास्ते सचित्ताः कदाचिन्मिश्रा इति, ये तु न खरूपतामापादितास्तेऽचित्ताः । अपरे वर्णयन्ति - असृक् सचेतनं शुक्रमचेतनमिति । अन्ये ब्रुवते - शुक्रशोणितमचित्तं योनिप्रदेशाः सचित्ता इत्यतो मिश्रति तु तत्वार्थवृत्तौ द्वितीयेऽध्याये । योनिस्त्रिधा मनुष्याणां शङ्खावर्त्तादिभेदतः । यत्यां शङ्ख इवावर्त्तः शङ्खावर्त्ता तु तत्र सा ॥ ५६ ॥ कूर्मोन्नता भवेयोनिः कूर्मपृष्ठमिवोन्नता । वंशीपत्रा तु संयुक्त (त्राभिधाना तु) वंशीपत्रद्वयाकृतिः ॥ ५७॥ स्त्रीरत्नस्य भवेच्छखाssवर्त्ता सा गर्भवर्जिता । व्युत्क्रामन्ति तत्र गर्भा, निष्पद्यन्ते न ते यतः ॥ ५८ ॥ अतिप्रबलकामाग्नेर्विलीयन्ते हि ते यथा । कुरुमत्या करस्पृष्टोऽप्यद्रवल्लोहपुत्रकः ॥ ५९॥ तथाच प्रज्ञापनायां"संखावत्ता णं जोणी इत्थीरयणस्स" । अर्हच्चक्रिविष्णुबलदेवाम्बानां द्वितीयका । तृतीया पुनरन्यासां स्त्रीणां योनिः प्रकीर्त्तिता ॥ ६० ॥ इदं च योनीनां त्रिधा त्रैविध्यं स्थानाङ्गतृतीयस्थाने, आचाराङ्गवृत्तौ तु शुभाशुभ भेदेन योनीनामनेकत्वमेवं गाथाभिः प्रदर्शितं - सीआदी जोणीओ, चउरासीती अ सयसहस्सेहिं । असुहाओ य सुहाओ, तत्थ सुहाओ इमा जाण ॥ ६१ ॥ अस्संखाउ मणुस्सा, राईसर संखमादिआऊणं । तित्थयर नामगोअं, सङ्घसुहं होइ नायचं ॥ ६२॥ तत्थविय जाइसंपन्नयाइ सेसाओ होंति असुहाओ । देवेसु किबिसाइ, सेसाओ होंति उ सुहाओ ॥ ६३॥ पंचेंदियतिरिएस हयगयरयणा हवंति उ सुहाओ । सेसाओ असुहाओ सुहवन्नेगिंदियादीया For Private & Personal Use Only योन्य• धिकारः २० २५ ॥ १९ ॥ २८ ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy