Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
अमेयचन्द्रिका टीका श.६ उ.७ सू.२ उपमेयकालस्वरूपनिरूपणम् ६५ कालेन स पल्यः क्षीण, नीरजाः, निर्मलः, निष्ठितः, निर्लेपः, अपहतः, विशुद्धो भवति, स तत् पल्योपमम्, गाथा-"एतेषां पल्यानां कोटीकोटीनां भवेत् दशगुणिता।
तत् सागरोपमस्य त्वेकस्य भवेत् परिमाणम्" ॥१॥ भनेन सागरोपमप्रमाणेन चतस्रः सागरोपमकोटीकोटयः कालः सुषमसुषमा, तिस्रः सागरोपमकोटीकोटयः कालः सुषमा, द्वे सागरोपमकोटीकोटयः से पल्ले नीरए, निम्मले, निट्टिए, निल्लेवे, अवहडे, विसुद्धे भवइ, सेत्तं पलिओवमे) अब भरे हुए उन बालापोंमें से एक२ बालाग्रको उस पल्य-खड्ढे में से मौ सौ वर्षके बाद निकालना चाहिये इसतरह करते२ जितने कालमें वह पल्य खाली होवे, रज रहित होवे, निर्मल होवे, निष्ठित होवे, निर्लेप होवे, अपहत होवे और विशुद्ध होवे उतने कालका नाम एक पल्योपमकाल हैं।
अब सागरोपमके प्रमाणको दिखानेके लिये सूत्रकार कहते हैं कि (एएसिं पल्लाणं कोडाकोडी णं हवेज दसगुणिया, तं सागरोवमस्सउ, एकस्स भवे परिमाणं) ऐसे कोडाकोडी पल्योपमोंको दशसे गुणित करने पर जितना कालको परिमाण आता है उसकाल परिमाणका नाम एक सागरोपम है । अर्थात् दस कोडाकोडी पल्योपमका एक सागरोपम होता है । (एएणं सागरोवमपमाणेण चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा, तिण्णिसागरोवमकोडाकोडीओ निहिए, निल्ले वे, अवहडे, विसुद्धे भवई, से तं पलिओवमे) वे मायोथी ખીચખીચ ભરેલા તે કૂવામાંથી (પત્યમાંથી) એક એક બાલાને સે સો વર્ષે બહાર કાઢવામાં આવે, અને એવી રીતે તે આખા પલ્યને ખાલી થતાં, રજરહિત થતાં, નિર્મળ થતાં, નિર્લેપ થતાં, અપહત થતાં (સમગ્ર બાલાોના લેપથી રહિત થઈ જતાં) અને વિશુદ્ધ થતાં એટલે કાળ લાગે, એટલા કાળને એક પાયમ કાળ કહે છે.
હવે સૂત્રકાર સાગરેપમ કાળના સ્વરૂપનું નીચે પ્રમાણે નિરૂપણુકરે છે– (gu सिं पल्लाणं काडाकोडीणं हवेज दसगुणिया, तं सागरोवमस्स उ, एक्कस्स भवे परिमाणं) मे छोडी पस्योपभाने इस 43 गुरुवाथी २९ गर्नु प्रभार આવે છે, તે કાળપ્રમાણને “એક સાગરોપમ’ કહે છે, એટલે કે દસ કેડાછેડી પપમની બરાબર એક સાગરોપમકાળ થાય છે.
(एए णं सागरोवमपमाणेणं चत्तारि सागरोवमकोडाकोडीओ कालो मुसमा सुसमा, तिण्ण सागरोवमकोडाटोडीओ कालो सुसमा, दो सागरोवम
શ્રી ભગવતી સૂત્ર : ૫