Book Title: Vaisheshika Sutram
Author(s): Jambuvijay
Publisher: Oriental Research Institute Vadodra
Catalog link: https://jainqq.org/explore/002759/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Gaekwad's Oriental Series Published under the Authority of the Maharaja Sayajirao University of Baroda. General Editor : B. J. Sandesara, ___M.A., Ph.D. No. 136 candrAnandaviracitayA prAcInayA vRttyA samalaGkRtaM kaNAdapraNItaM vaishessiksuutrm| Page #2 -------------------------------------------------------------------------- ________________ Page #3 -------------------------------------------------------------------------- ________________ VAIS ESIKAS UTRA OF KANADA with the Commentary of Candrananda Critically Edited by MUNI SRI JAMBUVIJAYAJI Disciple of the Late HIS HOLINESS MUNIRAJA SRI BHUVANAVIJAYAJI MAHARAJA SAYAJIRAN O AUSSA THE NAHA BARODA satyaM zivaM sundarama ORIENTAL INSTITUTE BARODA 1961 Page #4 -------------------------------------------------------------------------- ________________ Printed Preliminary Pages and Plates by Ramanlal J. Patel, Manager, The Maharaja Sayajirao University of Baroda Press (Sadhana Press ), Near Palace Gate, Palace Road, Baroda "and Pages 1 to 237 by Shri Himatlal D. Patel, at Mahodaya Press, Bhavanagar, and published on behalf of the Maharaja Sayajirao University of Baroda by Dr. Bhogilal J. Sandesara, Director, Oriental Institute, Baroda, 1961. Price Rs. 25/ Can be had of: UNIVERSITY PUBLICATIONS SALES UNIT, Near Palace Gate, Palace Road, Baroda 1. Page #5 -------------------------------------------------------------------------- ________________ samarpaNam / anantopakAri-pUjyapAda-gurudeva - munirAja zrI 1008 bhuvanavijayajI mahArAja ! bahupuNyAzritaM dattvA durlabhaM narajanma me / lAlana pAlanAM puSTiM kRtvA vAtsalyatastathA // 1 // vitIrya dharmasaMskArAnuttamA~tha gRhasthitau / bhavadbhiH suSitRtvena subahUpakRto'smyaham || 2 || tato bhavadbhiH pravrajya bhagavacyAgavartmani / ahamapyuddhato mArga tamevArodha pAvanam || 3 || tataH zAstroktapaddhatyA nAnAdezavihArataH / acIkaran bhavanto mAM tIrthayAtrAH zubhAvahAH || 4 || anekazAstrAdhyayanaM bhavadbhiH kArito'nvaham / jJAnacAritrasaMskArairuttamairvAsito'smi ca // 5 // zreyase nityaM bhavadbhizcintanaM kRtam / vyApRtAzca mamonnatyai sadA khAkhilazaktayaH / / 6 / / mamAvinayadoSAzca sadA kSAntA dayAlubhiH / bhavadbhirityanantoSakArairupakRto'smyaham || 7 || mokSAdhvasatpAntha ! munIndra ! he guro ! vaco'tigA vaH khalu mayyupakriyAH / asambhava pratyupakArasAdhanAH smRtvAhamadyApi bhavAmi gadgadaH // 8 // evaM satyapi vizrutaM sumamidaM kANAdazAstrAtmakaM yuSmatpreraNa mArgadarzana balAtsampAditaM kiJcana / yuSmatpANiyuge praNamya bahuzo bhaktyArthayAmyujjvale prApnomi pravarAM mudaM ca hRdaye mokSAdhvadezin prabho ! || 9 // tatrabhavadantevAsI zizuH jambUvijayaH / Page #6 -------------------------------------------------------------------------- ________________ Page #7 -------------------------------------------------------------------------- ________________ FOREWORD This edition of the Vaisesika Sutra with the hitherto unpublished commentary of Candrananda will, I am confident, be welcomed by all students of Indian Philosophy. The first edition of Vaisesika Sutra with the commentary Upaskara of Sankara Misra was published for the first time in 1860-61 in the Bibliotheca Indica, No. 34, at Calcutta and was edited by Shri Jayanarayana Tarkapancanana. From that time onwards it is the Upaskara commentary which has been generally in use. A Second Edition of it was published in 1923 from Banaras as Kashi Sanskrit Series, number 3. Now, after a lapse of a century since its first publication a new edition of the Vaisesika Sutra with the commentary of Candrananda is being placed in the hands of scholars. Vaisesika Darsana is one of the principal Darsanas of Indian Philosophy. Kanada is regarded as its founder; he is said to be the author of the Vaisesika Sutras. But the treatment of different subjects in the Sutras not being in good order, Prasastapada composed his Padarthadharmasangraha which is referred to as Padarthapravesaka in the Tattvasangraha Panjika etc., and which came to be known as Prasastapada Bhasya. This Bhasya became very popular because of its systematic treatment and methodical exposition of the subject and various commentaries like the Vyomavati, Kandali, Kiranavali etc. were written on it. Due to wide prevalence of this Bhasya and its commentaries, the study of the original Vaisesika Sutras became less and less popular. However, though the work is called Prasastapada Bhasya it is not really a regular commentary on the Vaisesika Sutras; gradually all the old commentaries on the Vaisesika Sutras were lost, and it was possibly because of this that the order of the Sutras became confused and there were interpolations and omissions in certain cases. The original text of certain Sutras was largely changed and hence it became difficult to obtain a correct interpretation of several of them. In the 15th century, Sankara Misra obtained one of these confused texts of the Sutras on which he wrote his commentary Upaskara* in the style of the Navya Nyaya. It is the Sutrapatha given by Sankara Misra that has been current in our days, but the Sutrapatha obtained in references and also found in old texts often does not agree with the text of Sankara Misra. Hence Prof. Arantlal Thakur in his Introduction to his edition of Vaisesika Darsana, published by the Mithila Research Institute, Darabhanga, in 1957, observes :"As a result, the Sutrapatha must have been vitiated in course of time. *sUtramAtrAvalambana nirAlambe'pi gacchataH / khe khelavad mamApyatra sAhasaM siddhimeSyati / / - Upaskara of Sankara Misra, p. I. Page #8 -------------------------------------------------------------------------- ________________ viii Interpolations and omissions have been detected in the current Vaisesika Sutra tradition. Mahamahopadhyaya Dr. Gopinath Kaviraja and Pandit Vira Raghavacharya Siromani have shown many irregularities in the available texts of these Sutras. The former has suggested the means of determination of a more correct Sutra text by a careful study of all the commentaries and glosses on the Sutras". This being the state of affairs Muni Shri Jambuvijayaji, a profound scholar of Hindu, Buddhist and Jaina logic and philosophy, while editing the Nayacakra of Mallavadi Ksamasramana found that at many places the citations of the Vaisesika Sutras were either not available in the extant text or were available with different readings. But when Muni Shri Punyavijayaji sent to him a manuscript of Candrananda Vrtti from the Jaisalmer Bhandar, almost all the citations could be traced and the MS was found to be extremely useful. Now when most of all the old commentaries and glosses on the Vaisesika Sutras are lost, this commentary of Candrananda fortunately takes us very near to the original Sutrapatha. As already noted above, in 1957, the Mithila Research Institute, Darbhanga, published Vaisesika Darsana along with a 13th-14th century commentary. But that Vrtti is incomplete and since the Sutrapatha is mixed up with the text of the Vrtti, it is very difficult to separate the Sutrapatha from the Vrtti. Again, it is highly probable that because of the influence of the Navya Nyaya style, the Vrtti has deviated considerably from the authentic Sutrapatha and its original interpretations. Of the two manuscripts utilized in this edition the manuscript supplied by Muni Shri Punyavijayaji gives the Sutrapatha separately which makes it easier to determine the Sutrapatha. The meaning of the Sutras given in the commentary of Candrananda is in a somewhat abridged form. However, since the Vrtti of Candrananda is an old commentary composed on the basis of earlier ones, we are fortunate in having in it a comparatively early interpretation of the Sutras. This commentary must have been written sometime after the sixth century, very probably during the 7th century. The Vrtti of Candrananda published in this volume is the oldest commentary on the Vaisesika Sutras available at present. The editor picked up the Sarada script of the Manuscript for the purpose of this edition and became proficient in it. He has also compared in the first two Appendices the older Sutrapatha and the current Sutrapatha. Appendix V gives some new information about the Vaisesika Darsana drawn from an old unpublished text, viz. Sarvasiddhantapravesaka, a MS of which has been discovered at Jaisalmer. In Appendices No. 6th and 7th the learned editor has thrown considerable light on the history of the Vaisesika Darsana, with the help of references from Page #9 -------------------------------------------------------------------------- ________________ the Nayacakra of Acarya Mallavadi Ksmasramana, which he is presently editing for the Jaira Atmananda Sabha, Bhavnagar, and also with those from the Pramanasamuccaya of Dinnaga. Besides, with the help of his Gurudeva, he has collected several references from old Tibetan works which have been utilized in Appendix 7. Appendix 7 is useful not only to the student of Vaisesika Darsana but also to all the students of Indian Philosophy, and of Jaina and Buddhist logic in particular. The Appendix also provides an excellent sample of a Sanskrit rendering of Tibetan texts. One rarely comes across Tibetan texts rendered into Sanskrit on such an extensive scale. Muni Shri Jambuvijayaji has been able to render into Sanskrit some parts of the Pramanasamuccaya ot Dinnaga, the father of Buddhist logic, from the Tibetan original. We are highly obliged to Muniji for his fruitful labour in utilizing these Tibetan works which could not be obtained in the original and of which he had to acquire photo-copies from Japan and other countries. It is indeed a very creditable feat on the part of this great Jaina monk and scholar to have learnt Tibetan in a short period without the aid of any tutor. For the purposes of the present research work he collected Tibetan texts from Japan, Europe and U.S.A. and with great patience selected all useful passages referring to the Vaisesika Darsana; he has also cited the passages pertaining to Naiyayika Pratyaksa and Naiyayika Anumana from the Tibetan Pramanasamuccaya. At great personal inconvenience he has prepared the beautiful hand-written script of the original Tibetan passages which are published in this volume from photo-plates of his hand-written press copy. His comparison of Sutrapatha with the Sutras cited in oid texts, given in the VIddhipatraka, bears ample testimony to his wide reading and critical acumen. Our thanks are due to Professor Anantlal Thakur who, inspite of his indifferent health, has contributed a learned Introduction in English to this edition. In the preparation of this edition Muni Shri Jambuvijayaji obtained help and guidance in various ways from his late lamented father and Gurudeva His Holiness Muni Shri Bhuvanavijayaji whose inspiration was largely responsible for valuable edition. It was at the instance of Muni Shri Bhuvanavijayaji that the editor had agreed to undertake this edition, and he provided him with all facilities for work. But he is no more before it could be completed. It is indeed a great pleasure for us to be able to place in the hands of scholars this excellent edition of the Vaisesika Sutra with an unpublished old commentary prepared by a very competent scholar. The book was printed at Bhavnagar, while the editor was constantly travelling on foot from place to place, as is enjoined on a Jaina monk. Hence Page #10 -------------------------------------------------------------------------- ________________ a number of misprints have crept in. We crave the indulgence of the readers on this account and request them to correct the misprints as per errata before using the book. X Lastly, I take this opportunity to thank the University Grants Commission and the Government of Gujarat for jointly giving full financial aid towards the publication of this Volume. Oriental Institute, Baroda 12-9-'61 B. J. SANDESARA Director Page #11 -------------------------------------------------------------------------- ________________ viSayAnukramaH viSayaH pRSTham sampAdanopayuktagranthasUciH saGketavivaraNaM ca 15-17 Bibliography and Abbreviations xix-xxi prastAvanA 1-16 Introduction ____I-23 vaizeSikasUtram 1-76 prathamo'dhyAyaH-samavetAzeSapadArthapratipAdanam' 1 prathamamAhnikam-jAtimannirUpaNam 1- 7 2 dvitIyamAhnikam-jAti-vizeSayornirUpaNam 8-10 dvitIyo'dhyAyaH-dravyanirUpaNam 11-24 1 prathamamAhnikam-bhUtavizeSalakSaNam 11-15 2 dvitIyamAhnikam -dikkAlapratipAdanam 16-24 tRtIyo'dhyAyaH--AtmAntaHkaraNalakSaNam 1 prathamamAhnikam-AtmalakSaNam 25--27 2 dvitIyamAhnikam-antaHkaraNalakSaNam 28-31 caturtho'dhyAyaH-zarIratadupayogivivecanam 32-36 1 prathamamAhnikam-zarIropayogivivecanam 32-34 2 dvitIyamAhnikam-zarIravivecanam 35-36 paJcamo'dhyAyaH-karmapratipAdanam 37-44 1 prathamamAhnikam-zarIrasambandhikarmacintanam 2 dvitIyamAhnikam-mAnasakarmacintanam 40-44 1 etad viSayanirUpaNamasmAmiH sAyaNamAdhavAcAryaracitasarvadarzanasaMgrahAnusAreNAkArIti dhyeyam / dRzyatAmatra pR. 139 paM. 15-26 // Page #12 -------------------------------------------------------------------------- ________________ viSayaH pRSTham SaSTho'dhyAyaH-zrautadharmanirUpaNam 45-51 1 prathamamAhnikam -dAnapratigrahadharmavivekaH 45-47 2 dvitIyamAhnikam-cAturAzramyocitadharmanirUpaNam 48-51 saptamo'dhyAyaH-guNasamavAyapratipAdanam 52-61 1 prathamamAhnikam -buddhinirapekSaguNapratipAdanam 52-56 ___ 2 dvitIyamAhnikam-buddhisApekSaguNa-samavAyapratipAdanam 57-61 aSTamo'dhyAyaH-nirvikalpasavikalpapratyakSapramANacintanam 62-65 navamo'dhyAyaH-buddhivizeSapratipAdanam 66-71 dazamo'dhyAyaH--anumAnabhedapratipAdanam 72-76 nava pariziSTAni 77-224 prathamaM pariziSTam ( i ) atra mudritasya sUtrapAThasya upaskArakRdabhimatasUtrapAThena saha tulanA 77- 98 (ii) upaskArakRdabhimatasUtrapAThasya pAThAntarANi 99-100 dvitIyaM pariziSTam-mi. vRttikRdabhimatasUtrapAThena saha tulanA 101-122 tRtIyaM pariziSTam-akArAdikrameNa vaizeSikasUtrapAThaH 123-138 caturthaM pariziSTam 138-140 (i) prAcIna AhnikavibhAgaH 138-139 (ii) vaizeSikasUtrasaMkhyAtAratamyam paJcamaM pariziSTam-sarvasiddhAntapravezake vaizeSikadarzanam 141-140 SaSTaM pariziSTam ( i ) dvAdazArasya naya cakrasya tadvRttestadracayitRNAM ca saMkSiptaH paricayaH 146-147 ( ii ) savRttike nayacakre vidyamAnAH prAcInavaizeSikagrantha-granthakRtAmullekhAH 147-152 saptamaM pariziSTam 153-219 (i) vaizeSikamatavicAraprasaGge diGnAgaracitAnAM keSAJcid granthAnAM nirdezaH 153-154 Page #13 -------------------------------------------------------------------------- ________________ pRSTham viSayaH ( ii ) pramANasamuccayasya tadvatteSTIkAyAzca bhoTabhASAnuvAdAnAM paricayaH 155 (iii) bhoTabhASAnuvAdAnAM saMskaraNeSu Choni edition ityasya paricayaH156-157 (iv) , Derge edition , , 157-158 (v) " Snar-than edition ,, , 158 (vi) ___Peking edition ,, , 158-166 (vii) pramANasamuccayasya vRtteSTIkAyAzca bhoTabhASAnuvAdAnAM svarUpam 166-168 (viii) saptame pariziSTe viziSTAnAM saGketAnAM vivaraNam 168 bhoTabhASAntarataH saMskRte'nuvAdaH / 169-219 ( i ) diGnAgaviracite savRttike pramANasamuccaye vaizeSikapratyakSaparIkSA 169-173 (ii) asyA jinendrabuddhiracitA vizAlAmalavatI TIkA 173-183 (iii) savRttike pramANasamuccaye vaizeSikAnumAnaparIkSA 184-188 (iv) asyA vizAlAmalavatI TIkA 188-196 (v) savRttike pramANasamuccaye vaizeSikAbhimatahetulakSaNaparIkSA 197-198 (vi) ,, , , hetvAbhAsalakSaNaparIkSA 199-201 (vii) amyA vizAlAmalavatI TIkA 201-206 (viii) savRttike pramANasamuccaye vaizeSikAbhimatadRSTAntalakSaNaparIkSA 207 (ix) asyA vizAlAmalavatI TIkA 207-208 209-219 ( i ) savRttike pramANasamuccaye naiyAyikapratyakSaparIkSA 209-212 (ii) asyA vizAlAmalayatI TIkA [ pratIkasaGgrahAtmikA ] 213- 214 - (iii) savRttike pramANasamuccaye naiyAyikAnumAnaparIkSA 215-217 (iv) asyA vizAlAmalavatI TIkA [ pratIkasaGgrahAtmikA ] 217-219 aSTamaM pariziSTam 220-224 (i) rAjazekhararacitaSaDdarzanasamuccayAnusAreNa vaizeSikANAM liGgadevatAdisvarUpam 220-224 ( ii) rAjazekhararacitAyA nyAyakandalIpaJjikAyA AdyAntyabhAgI [TippaNe) 220-221 Page #14 -------------------------------------------------------------------------- ________________ 14 viSayaH pRSTham (iii) haribhadrasUriracitaSaDdarzanasamuccayasya bRhadvRttau vaizeSikaliGga.. devatAdisvarUpam [ TippaNe ] . 224-225 navamaM pariziSTam-candrAnandaracitavRttau vidyamAnAnAmavataraNAnAM sUciH 225-226 vRddhipatrakam ____227-234 ( i ) viziSTA avaziSTAH saMzodhanIyAzca O.P.PS. sUtrapAThabhedAH 227-232 ( ii ) katipayAnAM vaizeSikasUtrANAM granthAntareSuddhatena sUtrapAThena saha - tulanA 221-234 Errata. ( Introduction) zuddhipatrakam 235 pramANasamuccayasya vRtteSTIkAyAzcApekSitAMzAnAM bhoTabhASAnuvAdAH I-LI Page #15 -------------------------------------------------------------------------- ________________ sampAdanopayuktagranthasUciH saGketavivaraNaM ca abhidharmakozasphuTArthA----Calcutta Oriental Series No, 31, 1949. [u=] upaskAraH [vaizeSikasUtravyAkhyA ]--kAzIsaMskRtasIrIja No, 3. RjuvimalA-Madras University Sanskrit Series, A.D. 1940 tattvasaMgrahapaJjikA-(i) Gaekwad's Oriental Series, Baroda. 1926. (ii) jesalamerasthA hastalikhitA tattvArthabhAjyam-devacaMda lAlabhAi jaina pustakoddhAraphaMDa sIrIja, surata, 1926 -siddhasenagaNikRtA vRttiH , , , , , tattvArtharAjavArtikam --bhAratIyajJAnapITha kAzI, 1957 mandIsUtramalayagirIyavRttiH-Agamodayasamiti, surata nayacakram [ dvAdazAraM nayacakram ] jaina AtmAnaMda sabhA, bhAvanagara. nayacakravRttiH nyAyakumudacandraH-mANikyacandra jainagranthamAlA, Nos. 38-39 muMbaI. *[nyAyasU0%] nyAyasUtram -nyAyabhASyam -nyAyavArtikam-(i) jesalamerasthaM hastalikhitam (ii) caukhambA saMskRta sIrIja, kAzI, 1916 -nyAyavArtikatAtparyaTIkA--Calcutta Sanskrit Series. -nyAyamaJjarI-kAzI saMskRta sIrIja. No. 106. nyAyAvatAravRttiH--jaina zvetAmbara kaoNnpharansa, muMbaI prakaraNapaJcikA [ zAlikanAthakRtA]-caukhambA saMskRta sIrIja, No. 17 kAzI. prabhAvakacaritram -siMdhI jaina granthamAlA, muMbaI [pra. mI.= ]pramANamImAMsA pramANavArtikAlaGkAraH [ =pramANavArtikabhASyam ]-KPJ Institute, Patna, 1953 pramANasamuccayavRttiH T [ vasudhararakSitaviracito bhoTa( Tibetan )bhASAnuvAdaH ] , T [ kanakavarmaviracito bhoTa( Tibetan )bhASAnuvAdaH ] .......... -vizAlAmalavatI TIkA [ bhoTabhASAnuvAdaH ] * tattadgranthasya vyAkhyAnAnyupavyAkhyAnAni ca tattadgranthasyAdhastAdeva darzitAnIti tannAmAni tatraiva vilokanIyAni // Page #16 -------------------------------------------------------------------------- ________________ [pra0 bhA0=] prazastapAdabhASyam -kAzI saMskRta sIrIja. No. 3 -[vyo0=] vyomavatI TIkA-caukhambA saMskRta sIrIja, kAzI, 1930 -nyAyakandalI , --(i) Vizianagram Sanskrit Series No. 6, (ii) jesalamerasthA hastalikhitA -kiraNAvalI , -(i) Benares Sanskrit Series No. 15 (ii) jesalamerasthA hastalikhitA -setuH __ -- caukhambA saMskRta sIrIja, kAzI, 1930 -sUktiH , brahmasUtrazAGkarabhAjyam -nirNayasAgara presa, muMbaI -prakaTArthavivaraNam-Madras University Sanskrit Series, No. 9 -ratnaprabhA mahAprajJApAramitopadezaH mi. = mi. vRttiH = mithilAvidyApIThena prakAzitA vaizeSikasUtravRttiH 1957 mImAMsAzlokavArtikakAzikA-Trivendrum Sanskrit Series mImAMsAzlokavArtikanyAyaratnAkaraH-caukhambA saMskRta sIrIja, kAzI, yogazAstrastropajJavRttiH - jainadharmaprasAraka sabhA, bhAvanagara. vAdanyAyaTIkA [ vipazcitArthA ] - mahAbodhi sosAyaTI, sAranAtha, kAzI. vizeSAvazyakabhAgyam -yazovijaya jaina granthamAlA, kAzI -koTTAryagaNikRtA TIkA [ hastalikhitA] vai0 sU0 = vaizeSikasUtram zatazAstraTIkA [ vasukRtA] SaDdarzanasamuccayaH [ rAjazekharakRtaH]-yazovijayajainagranthamAlA, kAzI SaDdarzanasamuccayasya [ haribhadrasUrikRtasya ] bRhadvattiH - jaina AtmAnanda sabhA, bhAvanagara sarvadarzanasaMgrahaH -Bhandarkar Oriental Research Institute, Poona. sarvasiddhAntapravezakaH --atra paJcame pariziSTe mudritaH hetubinduTIkA-Gaekwad's Oriental Series, Baroda. pR0 = pRSTham / paM0 = paGkiH / Ti0 = TippaNam / C. ed. = Choni edition CCTBC. A Complete Catalogue of the Tibetan Buddhist Canons. Tohoku Imperial University, Sendai, Japan, 1934. Page #17 -------------------------------------------------------------------------- ________________ D. ed. = Derge-edition K. = kanakavarmaviracito bhoTabhASAnuvAdaH / Melanges chinois et bouddhiques = The Name of a Journal, ___Brussels, Belgium. MS. = Manuscript. [ hastalikhita AdarzaH ] N. ed. = Narthang edition 0. = candrAnandaracitavaizeSikasUtravRtterAdarzaH Oriental Institute, Baroda. P. ed. = Peking edition P. = candrAnandaracitavaizeSikasUtravRttarAdarzaH [ munirAjazrIpuNyavijayAnAm ] PS. = vaizeSikasUtrapATasyAdarzaH [ munirAjazrIpuSyavijayAnAm ] [PS.* = pramANasamuccayakArikANAM bhoTabhASAnuvAdaH ] PSI = pramANasamuccayakArikANAM vasudhararakSitaviracito bhoTabhASAnuvAdaH / PS- - pramANasamuccayakArikANAM kanakavarmaviracito bhoTabhASAnuvAdaH / PSV = pramANasamuccayavRttarbhoTabhASAnuvAdaH / PSVE = pramANasamuccayavRttarvasudhararakSitaviracito bhoTabhASAnuvAdaH / PSV- = pramANasamuccayavRtteH kanakavarmaviracito bhoTabhASAnuvAdaH / T. = Chinese Tripitaka V. = vasudhararakSitaviracito bhoTabhASAnuvAdaH / VT = 'vizAlAmalavatI' TIkAyA bhoTabhASAnuvAdaH / * asya saGketasyopayogaH saptame pariziSTa eva veditavyaH / Page #18 -------------------------------------------------------------------------- ________________ Page #19 -------------------------------------------------------------------------- ________________ BIBLIOGRAPHY AND ABBREVIATIONS An Alphabetical List of Manuscripts, Oriental Institute, Baroda. Vols. 1-2., G.O.S. Nos. 97, 114.; 1942, 1950. Anargharaghava of Murari Misra, Nirnayasagara Press, 1937. A Primer of Indian LogicMM. S, Kuppuswami Sastri, Madras, 1951. Apta pariksa of Vidyananda. Ed. Darbarilal Jain, Saharanpur, 1949. A Record of the Buddhist Religion as practiced in India and the Malaya Archipelago by I-tsing, Tr. J. Takakusu, 1896. Avasyakasutravitti of Haribhadra-Agamodaya Samiti, Surat. Bharadvajavsttibhasya of Gangadhar Vaidya, Berhampur, Sak. 1700. Bhatta Vadindra--The Vaisesika--Journal, Oriental Institute: (JOI) Baroda, Vol. X. No. 1, Sept. 1960. Brahmasutrasankarabhasya with Bhamati etc., Nirnayasagara, 1917. Catuhsataka of Aryadeva-V. Bhattacharya. Chandogyopanisat with sankarbhasya and Comm. by Anandagiri, Edited by Kasinath Sastri, Agashe 1890. Citsukhi (Tattvapradipika) of Citsukhamuni, Kasi, 1956. Dharmottarapradipa of Durvekamisra, K. P. Jayaswal Research Institute, Patna, 1955. Dinnaga, Sein Werk and Sein Entwiklung-Wiener Ziteschrift fur die Kunde Sud und Ostasiens BD III, Wien, Austria, 1959. Dvadasaranayacakra (DANC) with Nyayagamanusarini (NAA, 79549fer)-- Jaina Atmananda Sabha, Bhavnagar. Harvard Journal of Asiatic Studies, Vol. XII, 1949. Hetubindutikaloka of Durvekamisra, Gaekwad Oriental Sesries No. 113, (GOS). Baroda, 1949. Hinayana and Mahayana-Kimura. Jainas in the History of Indian Literature-M. Winternitz, Journal and Proceedings, Asiatic Society of Bengal ( New Series ), Vol. XXIII, 1937. Tournal of the Royal Asiatic Society of Great Britain and Ireland, 1947. Kanadarahasya of Sankaramisra--Chawkhamba, 1917. Kanadasutranibandha of Bhatta Vadindra-Transcript, Mithila Institute, Darbhanga. Kiranavali of Udayanacarya ( a ) Chawkhamba, (b) Bibliothica Indica. Kirana valibhaskara of Padmanabhamisra-Sarasvatibhavana Series, Baranasi. , 1920. Lankavatarasutra, Kyoto Edn., 1956. Page #20 -------------------------------------------------------------------------- ________________ Madhyamakavrtti-Ed. Pussin. Mahabharata-Gita Press, Gorakhpur. XX Nyayabhasya of Vatsyayana with Nyayavartika of Uddyotakara, Tatparyatika of Vacaspatimisra and Vrtti of Visvanatha-Calcutta Sanskrit Series. Nyayakandali of Sridharacarya, Baranasi, Samvat 1951. Nyayakusumanjali ( Kusumanjali) of Udayanacarya, Chawkhamba, 1912. Nyayalilavati of Srivallabhacarya-Nirnayasagara, 1915. Nyayavataratippana of Devabhadra-Ed. Dr. P. L. Vaidya. Nyayaviniscayavivarana of Vadiraja, Vols. I & II Bharatiya Jnana Pitha, Kasi, 1949, 1954. Padarthadharmasamgraha (= Prasastapadabhasya). Pramanamimamsa (..) of Hemacandra; ed. and comm. by Pt. Sukhlal Sanghvi, 1939. Pramanasamuccaya of Dinnaga with the Visalamalavati of Jinendrabuddhi as reconstructed in Sanskrit by Muni Sri Jambuvijayaji. (See appendix 7). Prasastapadabhasya (..) (= Padarthadharmasamgraha (PDS) with Vyomavati () of Vyomasiva, Prasastapadabhasyasukti ($?. . f) of Jagadisa Tarkalamkara and Prasastapadabhasyasetu (. . g) of Padmanabhamisra -Chawkhamba, Samvat, 1986. Ravanabhasya-MM. Kuppuswami Sastri-Journal of Oriental Research, Madras, Vol. III. Sabara and the Nyaya-Vaisesikadarsanas-Journal of Oriental Research, Madras, Vol. XVIII. Saddarsanasamuccaya vrtti (= Tarkarahasya dipika) of Gunaratna, Bibliothica Indica. Sanmatitarka with Tika-Ahmedabad. Saptapadarthi of Sivadityamisra. Sarasvatibhavana Studies, Vol. VII, Baranasi, 1929. Sarvadarsanasamgraha attributed to Madhavacarya-Bhandarkar Oriental Research Institute, Foona, 1951. Sarvasiddhantapravesaka-Ms in Jaisalmir Jaina Jnana-Bhandara. Siddhahemasabdanusasana of Hemacandra, ed. by Vijayalavanyasuri 1957. Sutralamkara of Asvaghosa, French Translation. Svetasvataropanisat--Gita Press, Samvat 2009. Syadvadamanjari of Mallisena-J. C. Jain, 1935. Syadvadaratnakara of Vadideva-Arhatamataprabhakara, Poona. Tattvasamgraha (TS) of Santaraksita with Panjika (TSP) of Kamalasfla-GOS, Nos. 30-31. Vol. I (1926) & II (1926). Tattvopaplavasimha of Jayarasi, GOS., No. 87, 1940. Uddyotakara as a Vaisesika-Proceedings and Transactions, All India Oriental Conference, Bombay Session, 1949. Page #21 -------------------------------------------------------------------------- ________________ xxi Uttaradhyayanasutrabrhadvrtti of Santisuri, D. L. Ed., Surat. Vadanyaya of Dharmakirti with the comm. of Santaraksita, edited by Rahula Sankrtyayana-Appendix 20. Bihar Research Society, Vols. XXI & XXII, 1935-6. Vaisesikadarsana with Vyakhya (f; f.) of Bhatta Vadindra Mithila Institute, 1957. Vaisesikadarsana (..) with Upaskara (3) of Sankaramisra, Vivrti of Jayanarayana Tarka pancanana and Bhasya of Candrakanta Tarkalamkara, Gujrati Printing Press, 1913. Vaisesikadarsana with Rasayana of Viraraghavacarya, Madras, 1958. Vaisesika Philosophy-H. Wi, London, 1917. Vaisesikasutravrtti-anonymous-Ch. IX-X (C. 1158-78 A.D.) Ms. in the Asiatic Society, Bengal. Vaisesikasutropaskarapariskara of MM. Pancanana Tarkaratna, Calcutta, Vakyapadiyatika of Punyaraja, Chawkhamba, 1887. Visesavasyakabhasya (with Vrtti of Hemacandra) of Jinabhadragani-Yasovijaya Jaina Granthamala, Kasi. Page #22 -------------------------------------------------------------------------- ________________ Page #23 -------------------------------------------------------------------------- ________________ // zrIzavezvarapArzvanAthAya namaH // // sadgurudevamunirAjazrIbhuvanavijayapAdapadmebhyo nmH|| prastAvanA bhagavato gurudevasya kRpayA prasAdAt sAhAyyena cAsmAbhistArkikapravarajainAcAryazrImallavAdikSamAzramaNapraNItaM dvAdazAraM nayacakrAkhyaM mahAzAstraM siMhasUrigaNivAdikSamAzramaNasanhabdhayA nyAyAgamAnusAriNyA aSTAdazasahasrazlokamitayA vRttyA saha 2002 vikramAbde sampAdayitumArabdham / tatra SaSThe're vistareNa vaizeSikamatopanyAsaH saptame cAre tatparIkSA vartate / ativistRtAyAM vaizeSikamatavicAraNAyAM ye granthA mallavAdisUriNA siMhasUriNA collikhitAsteSu sUtraM vihAya sarve'pi samprati nAmazeSatAmupagatAH / kiJca, yAni sUtrANi tatra nirdiSTAni tAnyapi zaGkaramizraracitopaskArayute vaizeSikasUtrapAThe'smAbhiryathAvad nopalabdhAni / IsavIye paJcadaze zatake vidyamAnasya zaGkaramizrasya samaye hi vaizeSikasUtrapATho bahudhA paribhraSTa AsIditi sphuTamevAvagamyate / ato nayacakrAntargatavaizeSikAMzasampAdane bhRzamAyAsamanubhavadbhirasmAbhiH prAcInavaizeSikagranthAnveSaNaM puraatngrnthsnggrhessvaarbdhm| yataH santi khalu jainAnAM savidhe jesalamerAdinagareSu purAtanagranthasaGgrahA yatra vidyamAnA vibhinnaviSayakA aneke granthA nAdyAvadhi prakAzamAyAtAH / asyaivAnveSaNasya phalarUpatvena prAcInagranthAnveSaNe prAcInagranthasahavyavasthApane ca siddhahastAnAM munirAjazrIpuNyavijayamahodayAnAM sakAzAdasmAbhizcandrAnandaviracitavRttiyukto'yaM prAcIno vaizeSikasUtrapATha upalabdho yo'dya vaizeSikazAstrarasikebhyo vidvanmahodayebhyaH samupahiyate / candrAnandaviracitavRttiyukte'smin vaizeSikasUtrapAThe'nekAni santi tAdRzAni sthalAni yatra zaGkaramizrAdisvIkRtAd vArANasIkAlikAtAdinagaramudritAt sUtrapAThAd mithilAvidyApIThaprakAzitAd bhaTTavAdIndrAdyAdRtAt sUtrapAThAcca bhUyAn pAThabhedo varIvarti / prAcInagrantheSuddhatAni yAnyanekAni sUtrANi vArANasyAdimudrite sUtrapAThe na vidyante'nyathA vopalabhyante tAni prAyaH sarvANyapi sUtrANyatra mudrite sUtrapAThe yathAvat svalpIyasA vA paatthbhedenoplbhynte| kiJca, vaizeSikasUtrANAM samprati yAvatyo vyAkhyAH samupalabhyante tAsu candrAnandaviracitA vRttiH praaciintmaa| ata etanmudraNasyAtyupayogitAM vibhAvya 1 jaina AtmAnandasabhA, bhAvanagara-ityato'cirAdeva prakAzayiSyate'yaM granthaH // Page #24 -------------------------------------------------------------------------- ________________ prAcyavidyAmandirasya tadAnIM niyAmakAnAM zrImatAM govindabhAIbhaTTamahodayAnAmanurodhAd vaikrame 2013 saMvatsare'sya sampAdanamAdarzadvayamavalambyAsmAbhiH prArabdham / AdarzaparicayaH (1) PS. P. munirAjazrIpuNyavijayamahodayAnAmantikAd devanAgaryAM lipyAM likhito ya Adarzo labdhastatra 34 ptraanni| teSvardhaSaSTheSu prArambhikapatreSu kevalo vaizeSikasUtrapAThaH, ayaM cAsmAbhiratra Ps. iti saGketitaH / tataH paraM sArdheSvaSTAviMzatipatreSu ' Adau sUtraM tatastavyAkhyA, tataH sUtraM tatastavyAkhyA ' ityevaMkrameNa sUtrapAThamizritA candAnandaracitA vRttirupalabhyate, iyamatra P. iti saMjJitA / evaM cAtra dvau sUtrapAThI ekaH kevalaH sUtrapATho'parastu vRttyantargataH / ubhayatrApi prAyaH sAmyameva, yattu kvacit kiJcid vaiSamyaM dRzyate tat tatra tatra yathAyogaM TippaNyAM pradarzitamasmAbhiH / Adarze'smin pratipatraM pRSThadvayam , pratipRSThaM 12 paGktayaH, pratipaGkti ca prAyaH 42 akSarANi / patrANAM dairdhya caturdazAGgulapramitam / AyAmastu paJcAGgulapramitaH / vaikrame caturdaze zatake'yamAdarzo likhita iti lipi-patrAdisvarUpavidAmabhiprAyaH / (2) O. Oriental Institute, Baroda ityato'dhigatasya zAradAlipyAM likhitasyAdarzasyAtra 0 iti saGketaH / ayaM ca Oriental Institute collection No. 1831 'tarkabhASAdidvAdazapustakAni' ityatra vidyate / atra -- Adau sUtraM tatastavyAkhyA' ityevaMkrameNa sUtrapAThamizritA candrAnandaviracitA vRttiH Pvadevopalabhyate / O-P ityanayoH P zuddhatarastathApi katipayasthAneSu OpATha eva samIcInaH / O-P ityanayorya upayoginaH pAThabhedAste yathAyogaM TippaNyAM tatra tatropadarzitAH / O-P ityatra yadyapi vRttAvantargata eva sUtrapAThastathApi vRttitaH pRthakkRtya taduddhArasya duSkaratvAdatra vaizeSikasUtrapAThanirNayavidhau PS eva prAdhAnyenopakaroti / kaNAdarSeH paricayaH ____maharSikaNAdapraNItAni vaizeSikasUtrANi vaizeSikadarzanasya mUlabhUtaH pradhAnazca grantha iti suprasiddhaM tAvat / asya maharSerjIvanavRttAdikaM bhRzamanveSayadbhirapyasmAbhistathAvidhasAmagryabhAvAd vistareNAnupalabhamAnairye kecanollekhA upalabdhAste'tropanyasyante --- 1 yattvasmadanavadhAnAdavaziSTamazuddhaM vA tadatra vRddhipatrake darzitamasmAbhiriti vRddhipatrakamapi vilokanIyam // Page #25 -------------------------------------------------------------------------- ________________ " brahmovAcabhagavan devadeveza vizvarUpo mahezvaraH / imAstava mahAdeva tanavo lokvnditaaH||90|| vizvarUpa mahAsattva kasmin kAle mahAbhuja / kasyAM vA yugasambhUtyA drakSyanti tvAM dvijAtayaH // 91 // kena vA tattvayogena dhyAnayogena kena vA / tanavaste mahAdeva zakyA draSTuM dvijAtibhiH // 92 // . bhagavAnuvAcatapasA naiva yogena dAnadharmaphalena vA / na tIrthaphalayogena kratubhirvA sadakSiNaiH // 93 // na vedAdhyApanairvApi na cittena nivedanaiH / zakyo'haM mAnuSairdraSTum Rte dhyAnAt paraM na hi // 94 // kRtaM tretA dvAparaM ca kalizcaiva caturyugam / etasya pAdAzcatvAraH aGgAni katavastathA // 97 // ........ SaDviMze parivarte tu yadA vyAsaH parAzaraH / tadApyahaM bhaviSyAmi sahiSNurnAma nAmataH / puNyaM rudravaTaM prApya kalau tasmin yugAntake // 199 / / tatrApi mama te putrA bhaviSyanti sudhArmikAH / ulUko vaidyutazcaiva sarvako hyAzvalAyanaH / prApya mAhezvaraM yogaM gantAraste tathaiva hi // 200 / / saptaviMzatime prApte parivarte kramAgate / jAtUko yadA vyAso bhaviSyati tapodhanaH // 201 // tadApyahaM bhaviSyAmi somazarmA dvijottamaH / prabhAsatIrthamAsAdya yogAtmA lokavizrutaH // 202 // tatrApi mama te putrA bhaviSyanti tapodhanAH / akSapAdaH kaNAdazca ulUko vatsa eva ca // 203 // yogAtmAno mahAtmAno vimalAH zuddhabuddhayaH / prApya mAhezvaraM yogaM rudralokaM tato gatAH // 204 // ", . Page #26 -------------------------------------------------------------------------- ________________ iti vAyupurANe pUrvakhaNDe trayoviMzatitame'dhyAye saptaviMzatitame caturyugaparivarte prabhAsakSetra 'kaNAdasya akSapAdena ulUkena vatsena ca saha sthitirvarNitA / " prathamaM hi mayaivoktaM zaivaM pAzupatAdikam / macchaktyAvezitaivipraiH samproktAni tataH param // kaNAdena tu samproktaM zAstraM vaizeSikaM mahat / gotamena tathA nyAyaM sAMkhyaM tu kapilena vai // " / iti padmapurANa uttarakhaNDe 207 adhyAye pArvatIM prati zivenAbhihitam / " praNamya hetumIzvaraM muni kaNAdamanvataH padArthadharmasaMgrahaH pravakSyate mahodayaH // [prazastapAdabhASyam , pR. 1 ] .........kaNAdamiti tasya kApotIM vRttimanutiSThato rathyAnipatitAMstaNDulakaNAnAdAya pratyahaM kRtAhAranimittA saMjJA |"--nyaaykndlii pR. 2 / " smaryate hi yat kaNAdo munimahezvaraniyogaprasAdAvadhigamya zAstraM praNItavAn / "-kiraNAvalI pR. 4 / " yogAcAravibhUtyA yastoSayitvA mahezvaram / cakre vaizeSikaM zAstraM tasmai kaNabhuje namaH // " iti prazastapAdabhASyAnte / kAzyapa ityapi kaNAdasyaiva nAmAntaramataH kaNAdamya darzanaM kAzyapIyaM darzanamapyabhidhIyate / vizeSAbhyupagantRtvAdetadeva vaizeSikamapyucyate / kaNAdasyaiva ulUka iti nAmAntara miti prasiddhiH / ato'sya sNgtishcintniiyaa| dRzyatAmatraiva pR. 220. Introduction. p. 9 / 2 " yadanumeyena sambaddhaM prasiddhaM ca tadanvite / tadabhAve ca nAstyeva talliGgama numApakam // viparItamato yat syAdekena dvitayena vaa| viruddhAsiddhasandigdhamalizaM kAzyapo'bravIt // [pra. bhA. pR0 100 ] ......aliGgaM sAmAnyato liGgAbhAsaM kAzyapAtmajaH kaNAdo'bravIt |"--kirnnaavlii pR. 291 // prakaraNapaJcikAyAM "tadAha bhagavAn kAzyapaH saMkhyA parimANAni pRthaktvaM saMyogavibhAgo paratvAparatve karma ca rUpidravyasamavAyAccAkSuSANi" [pR0 79 ] iti zAbarabhASyasya prabhAkareNa kRtAyA bRhatyA vyAkhyAnabhUtAyAm RjuvimalAyAM ca " tadAha bhagavAn kAzyapaH-- kAraNAjJAnAt kAryAjJAnam , kAryAjJAnAt kAraNAjJAnam" [pR. 211 ] iti vaizeSikasUtrANi [tulnaa-4|1|121, 3.114,5] zAlikanAthena kAzyapanAmnoddhatAni / atra Introduction p. 2 ityatrApi anantalAladevazarmamiH saMgRhItAH kAzyapasyollekhA draSTavyAH // 3 vizeSazabdena kiM grAhyamityatra ye vibhinnA abhiprAyAsteSAM saMgraho'tra anantalAladevazarmamiH Introduction pp. 2, 3 ityatra kRta iti jijJAsubhistatraiva vilokanIyam / dRzyatAm Introduction pp. 6-9 // Page #27 -------------------------------------------------------------------------- ________________ vIranirvANataH 544 varSeSu vyatIteSu SaTpadArthaprarUpakatvAd 'ulUka' gotrasambhUtatvAcca SaDDulUkatvena prasiddho rohagupto nAma munidravyAdIn SaT padArthAnupadiSTavAMstatazca trairAzikadarzanamutpannam / sa ca rohagupto vaizeSikaM 'praNItavAniti vizeSAvazyakabhASyAdiSu jinabhadragaNikSamAzramaNAdayaH / kaNAdena praNItaM TIkAkRdbhiH praTIkAkRdbhiranyaizca bahubhirnibandhakRdbhirbahuzaH pallavitamidaM vaizeSikadarzanaM tattvacintAmaNikRto gaGgazopAdhyAyAduttarottaraM mahAntaM vistaraM mahatIM ca prasiddhimApannaM samprati darIdRzyate / vibhinnAnAM zAstrANAmabhiprAyANAM ca prabhAveNa kAlAntare vaizeSikasiddhAnteSu bhRzaM parivartanaM prasthAnabAhulyamapi ca saJjAtam / etacca jijJAsubhi'ranyato'vagantavyam / vaizeSikadarzanasya prAcInamitivRttam kaNAdapraNItasUtrANAM vaizeSikadarzanamUlabhUtatvAt tatra bahUni vyAkhyAnopavyAkhyAnAni prakaraNAdIni cAsan / kintu sUtreSu vaizadyAbhAvAdanyeSAM cAtivistaratvAdekadezAbhidhAyitvAdvA itastato'bhihitAnAM vaizeSikAbhimatapadArthAnAmekatra kAtsnyena saGahArtha 1 " SaTpadArthabahiSkRtaiH saha sambhASaNamasmAkaM gurumiH pratiSiddham" iti vararucikRte ubhayAmisArikAkhye nATake [caturbhANI pR0 131] ullekha upalabhyate / evaM caika SaTapadArthavAdinAM prAcInavaizeSikANAM prasthAnamaparaM tu saptapadArthavAdinA navyAnAm / tatrApi bahUnyavAntaraprasthAnAni / tajijJAsumimithilAvidyApIThaprakAzitasya vaizeSikadarzanasya Introduction p. 16 bhUmikA [pR0 24-25] ca vilokanIye / "artha iti dravyaguNakarmamu" [814 ] iti vaizeSikasUtraM vilokya prAcInatamAnAM vaizeSikANAM tripadArthavAditvamapi kecidaitihyavidaH sambhAvayanti / dravya-guNa-paryAyavAdimirjenairapi ca tasya kaJcana sambandhaM yojayanti / itthaM ca jainagrantheSu prasiddhAyA vaizeSikazAstrapraNetuH SaDulUkasya rohaguptasya kathAyA api saGgatiM te kathaJcidupapAdayanti / 2 " praNamya hetumIzvara muni knnaadmnvtH| padArthadharmasaMgrahaH pravakSyate mahodayaH / / " iti padArthadharmasaGgrahAdyazlokavyAkhyAnAvasare " padArthadharmasaGgraha iti, padArthA dravyAdayaH, teSAM dharmAH...... anena saMgRhyante zAstre nAnAsthAneSu vitatA ekatra saMkalayya kathyanta iti saMgrahaH / sa prakRSTo vakSyate prakaraNazuddheH saMgrahapadenaiva darzitatvAt / vaizA laghutvaM kRtsnatvaM ca prakarSaH, sUtreSu vaizadyAbhAvAd bhAvyasya ca vistaratvAt prakaraNAdInAM caikadezatvAt / ...... mahodaya iti mahAnudaya udgama udbodho jJAnamiti yAvat / so'smAd bhavatIti mahodayaH saGgraha uktaH / " ityudayanAcAryAH kiraNAvalyAm , pR0 5 / " padArthadharmANAM saMkSepeNAbhidhAyako granthaH prakRSTo mayA vakSyata iti granthakartuH pratijJA / granthasya ceyaM prakRSTatA yadanyatra granthe vistareNetastato'mihitAnAmihaikatra tAvatAmeva padArthadharmANAM granthe saMkSepeNa kathanam / etadeva cAsyArambhaH satsvapyupanibandhAntareSu" iti zrIdharakRtAyAM nyAyakandalyAm , pR0 3 // Page #28 -------------------------------------------------------------------------- ________________ yadA prazastapAdena padArthadharmasaGkahaH praNItastata Arabhya tasyaivAdhyayanAdhyApanAdiSu chAtrANAM viduSAM ca vizeSata AdarAd vaizeSikasUtravyAkhyAnAdInAM copekSaNAd gacchatA kAlena vaizeSikasUtrANi vihAya sarveSAmapi prAcInavaizeSikagranthAnAM vilopaH saJjAta iti pratibhAti / ato vaizeSikadarzanasya prAcInamitivRttaM bAhulyenAndhakAreNaivAvRtam / tathApi prAcInagranthAntarasAhAyyena yat kimapItivRttamupalabhyate tadatropanyasyate / jainagranthAnusAreNa prAcInaM vRttam - jainAcAryaiH zrImallavAdikSamAzramaNairviracite siMhamUrigaNivAdikSamAzramaNasandRbdhayA nyAyAgamAnusAriNyA vRttyAlaGkRte dvAdazAre nayacakre SaSThe saptame cAre vistareNa vaizeSikamataM vArNitam / tatra yAvAn vizeSata aitihyaviSayakoM'zaH so'traiva vaizeSikasUtre SaSThe pariziSTe vistareNAsmAbhiH saMgRhIta iti vistarArthibhistatraiva vilokanIyam / tadanusAreNetthaM pratIyate-- vaizeSikasUtrANi vAkyam kaTandI bhAdhyam prazastamateSTIkA anyA api bahvayaSTIkA Asannityapi tata eva sambhAvyate / . atredaM vicAryate--ka eSAM vAkya-bhASyAdInAM prnnetaarH| vaikrame'STame navame vA zatake vidyamAno murArimizraH 'anargharAghava 'nATake rAvaNasya kaTandIpaNDitatvamAkhyAti / padmanAbhamizraH kiraNAvalIbhAskare, govindaprabho brahmasUtrazAGkarabhASyavyAkhyAyAM 'ratna 1 pR0 146-152 // 2 pR0 147 paM0 22, pR0 148 paM0 9, 12, pR0 149 paM: 11, pR0 150 paM0 4, 6, 17, pR0 151 paM0 4, pR0 152 paM0 1, 2, 6, 7, 8, 11-16 // 3 pR0 152 paM0 13 // 4 eta ullekhA asmAbhiratraiva SaSThe pariziSTe pR0 150 Ti0 1 ityatra sagRhItA iti tatra vilokniiyaaH| dRzyatAm Introduction p. 12. / / Page #29 -------------------------------------------------------------------------- ________________ prabhAyAm, anubhUtisvarUpAcAryazca prakaTArthavivaraNe rAvaNapraNItaM bhAgya mullikhanti / padmanAbhamizrAdInAM rAvaNapraNI - ato'tropari nirdiSTaM vAkyavyAkhyAnabhUtaM bhASyaM tatvenAbhipretamA hosvid rAvaNapraNItA kaTandI TIkaiva bhASyAbhidhayA tairniradezIti sandehAspadam / Adyavikalpe murArimizrasya vaco vyAhanyate, ato dvitIyavikalpo jyAyAniti vayaM sambhAvayAmaH / prazastapAdabhASyaM tu naivAtra vAkyabhASyatvenAbhimatamiti pratipAditamasmAbhiH pariziSTe / "AtreyapraNItamapyekaM vaizeSikasUtrANAM bhASyAbhidhAnaM vyAkhyAnaM mi. vRttI, vAdirAjena nyAyavinizcayavivaraNe, vAdidevasUribhiH syAdvAdaratnAkare, rAjazekhareNa SaDdarzanasamuccaye,' guNaratnasUribhizca haribhadrasUripraNIta SaDdarzanasamuccayabRhadvRttau ' niradezi / tattu nayacakranirdiSTAd vAkyavyAkhyAnabhUtAd bhASyAd bhinnaM sambhAvyate / AtreyamataM hi kiJcid viziSTamAsIt, ata eva tasya Atreyatantratvenollekho rAjazekhareNa kRtaH pratibhAti / ziSyANAM mandodyamatvAt tad vyucchinnam AcAravyavahAraprAyazcitteSu ca te nipuNA ityapi tatra rAjazekhareNAveditam / 1 pR0 491 / / 2 " parvatAdAgamaM labdhvA bhASyabIjAnusAribhiH / sa nIto bahuzAkhatvaM candrAcAryAdibhiH punaH // [ vAkyapadIyam 2 / 489 ] " parvatAt trikUTaikadezavartitriliGgaikaka dezAditi / tatra hyupalatale rAvaNaviracito mUlabhUtavyAkaraNAgamastiSThati / kenacicca brahmarakSasAnIya candrAcArya vasurAtaguruprabhRtInAM datta iti / taiH khalu yathAvad vyAkaraNasya svarUpaM tata upalabhya satataM ca ziSyANAM vyAkhyAya bahuzAkhitvaM nIto vistaraM prApita ityanuzrUyate / " - iti vAkyapadIyasya puNyarAjakRtAyAM TIkAyAm [pR0 285|286] ekasya vaiyAkaraNasyApi rAvaNasyollekha AyAtItyapi dhyeyam // 3 pR0 150 Ti0 1 // 4 dRzyatAmatra Introduction p. 13. // 5 pR0 3, 15, 65 // 6 bhAga. 2 pR0 413, 506, 507 // nyAyavinizcavivaraNe sAmAnyato'pyekaM vaizeSikasUtrabhASyaM nirdiSTam / dRzyatAM bhAga 1 pu0 121 paM0 20, pR0 508 paM0 10, 16, 21 // 7 pR0 332, 447, 448, 945, 946 // dRzyatAmatraivASTame pariziSTe pR0 224, 225 // 8 9 dRzyatAmatraiva pariziSTe pR0 224 // Page #30 -------------------------------------------------------------------------- ________________ vaizeSikasUtrANAM kiJcid bhASyaM manasi nidhAya vauddhAcAryeNa diGnAgena pramANasamuccayavRttau vaizeSikANAM sautraM pratyakSalakSaNaM nirdiSTamanumAnalakSaNaM ca parIkSitamiti pramANasamuccayaTIkAkRto jinendrabuddhervacanAt spaSTamevAvasIyate / pramANasamuccayapraNetA diGnAgo nayacakrapraNetA mallavAdI ca nikaTakAlInAvityapi dhyeyam / nayacakre nirdiSTasya vaizeSikasatrANAM vAkya-bhASyayoSTIkAkArasya prazastamaterbahava ullekhA anyatra tattvasaMgrahapaJjikA-sanmatiTIkA prameyakamalamArtaNDAdiSu dRzyante / asyaiva prazastapAdaH prazastakaraH prazastadeva ityAdIni nAmAntarANi sambhAvyante / ekA vaizeSikasUtravAkyabhASyANAM nayacakre nirdiSTA TIkA', aparatu vaizeSikamatasaMgrahAtmakaH padArthadharmasaMgrahAbhidhAnaH samprati prazastapAdabhASyanAmnA prasiddhaH svatantro nibandha iti granthadvayaM tena praNItamiti manyAmahe / etat sarvamasmAbhiratra SaSThe pariziSTe anantalAladevazarmabhizca Introduction madhye pratipAditamiti tatra vilokanIyam // bauddhagranthAnusAreNa prAcInaM vRttam ___ bauddhagranthAnusAreNa yat prAcInaM vaizeSikasvarUpaM kiJcit pratIyate tannidarzanArtha pramANasamuccayAdibauddhagranthAMzAnAM bhoTabhASAnuvAdataH saMskRte parivartanaM vidhAya saptame pariziSTe nivezitam / tadanusAreNAtha prastUyate----- 1 dRzyatAmatraiva pariziSTe pR0 174, paM0 9, pR0 19550 16-20 // 2 pR0 43, 44, 57, 78, 264 269 / dRzyatAmatra Introduction p. 14-15 // 3 pR0 101, 716, 1328 // 4 pR0 270 // 5 Atreya-prazastapAdAdayastu 'kAraNaguNapUrvakAH pRthivyAm' [ vai0 sU0 7 // 1 / 10] iti sUtraM kAryapRthivIrUpAdInAM kAraNaguNapUrvakatva pratipAdakam , vahnisaMyoga[[t 'pAka]jAzca' iti sUtraM tu paramANupRthivIrUpAdInAM pAka jatvapratipAdakamiti vyAcakSate" iti mi. vRttau [pR 65] prazastapAdena ekaM sUtraM [7 / 1 / 10 ] dvidhA vibhajya vyAkhyAtamiti nirdezo dRshyte| prazastapAdabhASye tu pAkajotpattivicAre [pR0 46-47] ayamabhiprAyo yadyapi lakSyate tathApi tatrAsya sUtrasyAnirdezAt prazastapAdena sUtrANAM TIkApi vyaracIti gamyate // 6 asya TIkApraTIkAdInAmitihAso mi. vRttebhUmikAyAM [pR0 25 ] drssttvyH|| 7 pR0 150 Ti. 1 / dRzyatAM nayacakra pR0 512 Ti0 7 // 8 P. 14-16 // Page #31 -------------------------------------------------------------------------- ________________ "vaizeSikANAM kenacit sambandhena" AtmendriyamanorthasannikarSAd yannippadyate tadanyat' [vai. sU. 3-1-13] iti sautraM tAvad dravye pratyakSalakSaNam / kecit pramANAt phalamarthAntaramicchanto'sAdhAraNakAraNatvAdindriyArthasannikarSa pramANaM pratipAdayanti / anye tu pradhAnatvAdAtmanaHsannikarSaH pramANamityAhuH / " iti pramANasamuccayavRttAvabhidadhan bauddhAcAryoM diGnAgastadAnIM bahUnAM vaizeSikagranthAnAM vidyamAnatvaM sUcayati / atra 'kenacit sambandhena' ityanenAnyeSAM vaizeSikasUtravRttikRtAmabhimatAnAmanekavidhAnAM sambandhAnAM vyAvRttiH 'sautram' ityanena ca bhASyakRdabhihitasya pratyakSalakSaNasya vyAvRttirdiGnAgasyAbhipretA, kecit' ityanena 'zrAyaskAdayaH, anye tu' ityanena ca rAvaNAdayo'nekA vaizeSikagranthakArA diGnAgasyAbhipretA iti sphuTameva pramANasamuccayaTIkAkRto jinendrabuddhervacanAdavagamyate / pramANasamuccayavRttau vaizeSikAbhimatapratyakSAnumAnayoH parIkSAvasare yathAnekadhA vaizeSikamataM diGnAgena pUrvapakSitaM tathA samprati vidyamAneSu grantheSvanavalokanAt prAcInAn kAMzcid vaizeSikagranthAn manasi nidhAya tenatad nibaddhamityavasIyate / vaizeSikasUtrANAM kizcid bhASyamapyanumAnalakSaNavicAraprasaGge diGnAgena parIkSitamiti vyaktameva jinendrabuddhivacanAdavasIyate / " vaizeSikANAmapi tadvaddharmasya hetuH' [ ] abhidhAnamiti vartate"" iti vaizeSikAbhimataM hetulakSaNaM diGnAgenopanyastam , ' sAdhyAbhidhAnaM pratijJA' iti pratijJAlakSaNaM 'vaizeSikAbhimatamiti ca tatra sUcitam / "vaizeSikANAm -- ubhayaprasiddho dRSTAntaH' 1 dRzyatAmatra pR0 170 // 2 pR. 173 paM0 19 3 pR. 174 paM0 9 / 4 pR0 174 paM0 18 // 5 pR0 174 paM0 22 // 6 pR0 195 paM0 16 // 7 dRzyatAM pR0 197 paM0 6 // 8 " yadyapi vAdavidhau ' sAdhyAbhidhAnaM pratijJA' iti pratijJAlakSaNamuktam / " iti nyAyavArtike [ Varanasi edition pR. 117 ] uddayotaka.reNa bhidhAnAd bauddhAcAryava subandha rapyetallakSaNamabhipretamiti jJAyate // Page #32 -------------------------------------------------------------------------- ________________ [ ] iti / " iti vaizeSikAbhimataM dRSTAntalakSaNamapi dingnaagenopdrshitm| vaizeSikAbhimatAnyetAni pratijJA-hetu-dRSTAntalakSaNAni samprati prasiddheSu keSucidapi grantheSu nopalabhyante / diGnAgena vaizeSikAbhimatahetvAbhAsanirUpaNe yadaprasiddhasyAsatazca svarUpaM varNita tadapi kvacidanyatra na dRzyate / ata etatpratipAdakaH kazcit prAcIno vaizeSikagrantha AsIditi sphuTamevAvagamyate / jinendrabuddhinA pramANasamuccayaTIkAyAM vizAlAmalavatyAmanekeSu sthAneSu vaizeSikagranthato ye sandarbhA uddhRtAste samprati prasiddheSu keSucidapi vaizeSikagrantheSu nopalabhyante / kizcAnyat , uddhRtavaizeSikasUtravyAkhyAnAvasare vaizeSikasUtrANAmeva kAcid vistRtA vRttiAjanendrabuddhinA'nusRtA / " tayonippattiH pratyakSalaiGgikAbhyAM jJAnAbhyAM vyAkhyAtA" [ 104 ] iti vaizeSikasUtrasya yAdRzI vyAkhyA jinendrabuddhinopanyastA tAdRzyeva candrAnandaracitavRttau saMkSepeNa darIdRzyate / ata ubhayorapyavalambanabhUtA kAcidekaiva vRttistatra prtiiyte| yacca pR0 194 paM0 18 ityatra jinendrabuddhinA proktaM tadapi 3 / 1 / 9' sUtrasya candrAnandaracitavRttyArthataH samAnamiti dhyeyam / / . api ca, " asyedaM kArya kAraNaM sambandhyekArthasamavAyi virodhi ceti laiGgikam" [9 / 18 ] iti vaizeSikasUtraM yathA 'diGnAgena "jinendrabuddhinA ca vyAkhyAtaM prAyastathaiva candrAnandenApi 3 / 18 sUtrasya 9 / 18 sUtrasya ca 'vattau vyAkhyAtam / sarvasiddhAntapravezake'pi tathaiva vyAkhyAtam / yacca candrAnandena '9 / 18' sUtravRttau vRttikArasya vacana 1 dRzyatAM pR. 205 paM. 6 // 2 dRzyatAM pR. 199 // 3 dRzyatAmatra saptame pariziSTe pR. 175 paM. 27 [ tulanA pR. 188 paM. 17 ], pR. 176 paM. 2, pR. 191 paM. 26.27, pR. 194 paM. 28, pR. 195 paM. 16.20 // 4 pR. 174 paM0 24- pR0 175 paM0 2 // 5 pR0 73 paM0 1.-4 / 6 atra pR0 184 paM0 20, pR0 186 paM0 20, pR0 187 paM0 8 // 7 pR0 189 pN03-11|| 8 pR. 26, 69 // 9 atra paJcame pariziSTe pR0 145 paM0 1-9 // 1. " evaMvidhaprasiddhasambandhasyAthaikadezamasandigdhaM pazyataH zeSAnuvyavasAyo yaH sa liGgadarzanAtU sajAyamAno laiGgikamiti vRttikAraH |"-cndraanndr citA vRttiH pR0 69 // Page #33 -------------------------------------------------------------------------- ________________ muddhRtaM tat kathaJcit 'prazastapAdabhASyena kathaJcica pR0 199 paM0 26 ityatra jinendrabuddhinoddhRtena vacanenArthatastulyam / ataH sarve'pyete vaizeSikasUtrANAM kaJcana prAcInaM vRttikAramanusRtyAtra pravRttA iti pratibhAti / prazastamatiriti prazastapAdasya nAmAntaraM sambhAvyate, prazastamatinA ca vaizeSikasUtravAkyabhAvyaTIkA praNIteti prAgAveditameva / ato'yaM vRttikAraH prazastamatirapi bhavediti sudhIbhirvibhAvanIyam / evaM ca prazastapAdo diGnAgAt prAcInaH sambhAvyate / na ca prazastapAdaH prazastapAdabhASye kApi dinAgamataM nirAkaroti / diGnAgo'pi pramANasamuccayavRttI prazastapAdamataM na kvApi sAkSAt parAmRzati, kevalaM dvitreSu sthAneSu diGnAgena nirdiSTasya pUrvapakSasya kAcicchAyA prazastapAdabhASye dRzyata ityapi sudhIbhirvibhAvanIyam / pR0 196 paM0 11-13 ityatra jinendrabuddhinA nirdiSTamanyeSAM mataM prazastapAdamatena kathaJcit tulyamityapi dhyeyam / 99 vistarArthibhistu viluptaprAyaM prAcInaM vaizeSikamatamuddhartumasmAbhiH saGkalitaM saptamaM pariziSTameva vilokanIyan / jaina grantha saMgrahAt prAcInasatrapAThasya vRttezca prAptiH prazastapAdaviracita padArtha dharma saMgrahaprabhAvAda na kevalaM vaizeSikasUtrasya prAcInavyAkhyAnAM vilopa eva samajani, api tu prAcInavyAkhyAnAmabhAvAd vaizeSikasUtrapATho'pi vairUpyamApannaH / etaccAsmAbhirdvitIye tRtIye ca pariziSTe vistareNopadarzitam / ata eva sUtrArthanirNayo'pi duSkarastatra tatra saJjAtaH / ato vaizeSikazAstrarasikAnAM viduSAM saubhAgyAt prAcIna jaina granthabhANDAgArataH prAcIna vaizeSikasUtrapAThena saha samupalabdheyaM candrAnandaracitA vaizeSikasUtrANAM prAcInA vRttirvaizeSikazAstrarasikebhyo'mandAnandadAyinI bhaviSyatIti bADhamAzAsmahe / 1 " liGgadarzanAt sajjAyamAnaM laiGgikam // " yaccoktam - abhUta | dipratItirliGgam 33 -- " 2 prastAvanA pR0 8 // 3 tulanA ---- zyatAM pR0 199 Ti0 9, 10 / prazastapAdabhASyaM pR0 99 / tulanA -- pR0 187 [ atra saptame pariziSTe ] // " evaM sarvatra dezakAlAvinAbhUtamitarasya " liGkam " ---- prazastapAdabhASyaM pR0 103 / " apekSya dezaM kAlaM ca tadevAvinAbhAvitvam " iti divAgaH, pR0 186 paM0 93 // Page #34 -------------------------------------------------------------------------- ________________ 12 candrAnandavRttavaiziSTyam isavIye paJcadaze zatake vidyamAnaH zaGkaramizro vaizeSikasUtrovaskAre 'tatra tatra kaJcana vRttikAraM smarati, keyaM vRttiriti na vayaM jAnImastathApi sA tasya na toSakAriNIti sphuTameva pratibhAti / upaskAraprArambha eva tena " sUtramAtrAvalambana nirAlambe'pi gacchataH / khe khelavanmamApyatra sAhasaM siddhimeSyati // 3 // " ityabhidhAnAt / evaM ca prAcInavyAkhyAnAmabhAvaH sphuTameva tenAveditaH / ata evopaskArasya tato'rvAcInAnAM ca vaizeSikasUtravRttInAM sUtrapAThanirNaye sUtrArthanirNaye ca nAtIvopayogaH / 'isavIye trayodaze zatake vidyamAnena bhaTTavAdIndreNa praNItA kaNAdasUtranibandhAkhyA'tivistRtA vaizeSikasUtravyAkhyA prakAzanaM pratIkSamANA mAtRkAsu vidyata iti anantalAladevazarmaNAm Bhattavadindra-The Vaisesika iti lekhAjjJAyate / asyaiva prAyazaH saMkSeparUpA anantalAladevazarmabhiH sampAditA mi. vRttiH mithilAvidyApIThena samprati prkaashitaa| iyaM ca zaGkaramizrAt prAcInA, tatsvIkRtaH sUtrapATho'pi zaGkaramizrAbhyupagatasUtrapAThAt samIcInastathApi tatra pRthak sUtrapAThAbhAvAt prAnte khaNDitatvAd anatiprAcInatvAcca tasyAH, prAcInasUtrapAThanirNaye prAcInaparamparAnusArisUtrArthanirNaye ca prAcInasUtrapAThena sahitA candrAnandraviracitA vaizeSikasUtravRttirevAtyantamupakaroti / candrAnandaraciteyaM vRttiryadyapi saMkSiptaiva tathApi prAcInavRttyanusAritvAt prAcInavRttikRtAM sammata eva sUtrArthaH sUtrapAThazca tatropadarzita iti mahA~llAbhaH / vaizeSikasUtrANAmaticirantanatvAd bhaved nAma kvacit kazcit sUtrapAThabhedastathApi prAcIno'yaM sUtrapATho dipThyA'smAkaM dRSTipathamAyAtIti prabhUtapramodAvahametat / candrAnandasya samayaH candrAnandasya jIvanavRttAdiviSayikA kApi sAdhanasAmagrI noplbhyte| samayo'pi tasya viziSya nirNetuM na pAryate / nyAyavArtikakAram udyotakaramekatra' sa nAmagrAhaM 1 dRzyatAm / 1 / 1 / 2, 1 / 2 / 3, 1 / 2 / 6, 3 / 1 / 17, 4 / 1 / 7, 4 / 1 / 12, 6 / 1 / 5, 7 / 1 / 3 // 2 dRzyatAmatra Introduction. p. 22 // 3 JOI. Vol. X, No. I. pp. 22-31 / devagirI siMghagasya [1210-47 A.D.] zrIkRSNasya [1247-1261 A.D.] ca rAjJaH samaye bhaTTavAdI drasya sthitirAsIdityaSi tatrAvaditam // 4 pR. 29 // Page #35 -------------------------------------------------------------------------- ________________ nirdizati / uddyotakarasya samayo yadyapyanizcitastathApi diGnAgAdarvAg vaikrame caturthe paJcame vA zatake tasyAvasthitiH sambhAvyate / atazcandrAnandasya tato'gbhiAvitvaM sphuTameva / 'sthAnadvaye candrAnandaH kaJcana vRttikAraM nirdizati, yathA ca prAgAveditaM tathA jinendrabuddhito'pi vRttikAraH prAcInaH / yadi cAyaM vRttikAraH prazastamatireva prazastamatizca prazastapAdAd yadyabhinnastArha vRttikAramatamatra prazastapAdamatamiti dhyeyam / vedAdibhyo bahUni vAkyAnyatra candrAnandenAvatAritAnyato nAnAviSayAvagAhi tasya vaiduSyaM sambhAvyate / devanAgaryAM zAradAlipyAM ca vRttyAdarzopalambhAt kasmiMzcit kAle saMkSeparucInAM bhRzamupayogitvAd nAnAdezeSu tasyAH pracAraH sambhAvyate / vaizeSikasUtrapariziSTAni atrAsmAbhirnava pariziSTAni saGkalitAni / teSAM viSayo viSayAnukramAjjJeyaH / teSAM prayojanaM zIrSakebhyaH sugamam / tathApi yad viziSya vaktavyaM tat kiJciducyate / candrAnandasya sarvadarzanasaMgrahakRtaH sAyaNamAdhavAcAryasya ca vaizeSikasUtrasyAntyeSu triSvadhyAyeSu AhnikavibhAgo nAbhimata ityasmAbhizcaturthe pariziSTe pradarzitam / 'vallAlasenasya rAjJaH samaye racitAyA avijJAtakartRkAyA ekasyA vaizeSikasUtravRtterantyamadhyAyadvayaM mAtRkAgatamupalabhyate tatrApi na kazcidAhnikavibhAgo dRzyata ityanantalAladevazarmANo'pi samarthayantyetat / ___ paJcame pariziSTe sarvasiddhAntapravezakAkhyAt saptadarzanasiddhAntapratipAdakAdavijJAtakartRkAccirantanAjjainagranthAd vaizeSikadarzanamuddhRtya vinivezitam / SaSThe pariziSTe jainAcAryazrImallavAdikSamAzramaNapraNItAt siMhasUrigaNivAdikSamAzramaNasanhabdha nyAyAgamAnusAriNI 'vRttyalakRtAda nayacakrAkhyamahAzAstrAda vaizeSikadarzanaitihyasaGkalanopayogina ullekhAH saMgRhItAH / prAcInavaizeSikagranthAnAM svarUpAdiparijJAne'sya pariziSTasya viziSTa upyogH| malavAdinA kaTanyA TIkayA sahoddhataM 1 pR0 69, 70 // 2 prastAvanA pR0 11 // 3 vikramasaMvat 1214 taH 1234 paryantamasya rAjyamAsIt / dRzyatAm Introduction p. I7 // 4 dRzyatAm Introduction p. 21 // 5 jesalameranagarasthajainagranthabhANDAgAre'sya mAtRkAdvayamupalabhyate // 6 atra pR0 1.1. paM0 18, pR0 150 50 3-4 // Page #36 -------------------------------------------------------------------------- ________________ 64 'sadasatovaidhAt kArye sadasattA na' [9 / 12] iti sUtraM candrAnandAbhyupagate sUtrapAThe evopalabhyata ityapi candrAnandAbhyupagatasUtrapAThasya prAcInatvaM draDhayati / saptame pariziSTe saMskRtabhASAyAM viluptAnAM pramANasamuccayAdibauddhagranthAnAM bhoTabhASAnuvAdeSu yAvAn vaizeSikadarzanasambaddhoM'za upalabhyate sa saMskRtabhASAyAM parivopanyastaH / prAcInavaizeSikamataparijJAnAyAsya vizeSata upayogaH / etat pariziSTaM prAcInabauddhanyAyarasikAnAmapi bhRshmupyogi| etacca mahatA parizrameNAsmAbhiH saGkalitam / bhoTabhASAdhyayanameva tAbadasukaram , bhoTadezIyagranthA apyatidurlabhAH, gurudevAnAM satataM prayatnenetastato'nekairvarSeH England, America, Europe, Japan Adidezebhyo mahatA prayAsena Microfilm. Photograph AdirUpeNa te labdhAH , tadanu saMskRte parivartanamapyaparimitakaSTasAdhyam / yo'syAnubhavI sa evaitat kaSTaM kalpayitumapi zaknuyAt / aparimitazramasAdhyametat kArya kevalaM tatrabhavatAM paramAtmasvarUpAnAM gurucaraNAnAM kRpayaiva lAghavena sampannamiti nizcayo'smAkaM cetasi / gurucaraNAnAM sAhAyyenAzIrvacasA cAsmAbhiH kRtaM bhoTabhASAdhyayanamitthaM phalegrahitvamApannaM dRSTvA bADhaM santuSyati nshcetH| aSTame pariziSTe SaDdarzanasamuccayAdyanusAreNa varNitaM vaizeSikAnAM liGgadevatAdisvarUpaM vaizeSikaitiharasikAnAmAnandapradaM bhaviSyatItyAzAsmahe / upakArasmRtiH evaM vividhaiH pariziSTairalaGkRtya grantho'yaM viduSAM purataH prAkAzyaM nIyate / atra ca yairmahAbhAgairvividharUpeNa sAhAyyamanuSThitaM teSAM nAmAnyanusmarAmaH / munirAjazrIpuNyavijayamahodayairvarSASTakAt pUrva sUtrapAThena sahitAyAzcandrAnandaracitavRtterAdarzo'smadantike preSitaH / tadupayogitAM vibhAvya Gaekwad's Oriental Seriesmadhye'sya sampAdanakarmaNi vayaM prvRttaaH| evaM ca sarve'pi vaizeSikazAstrarasikAH prAcInagranthAnveSaNavizAradairetairmunimahAmAgainitAntamupakRtAH / Walter H. Maurer ityeteSAM prayatnena The Library of Congress, Washington, U.S.A. ityato'neke C. ed. bhoTabhASAnuvAdAH Microfilm rUpeNAsmAbhirlabdhAH / Prof. Dr. E. Frauwallner Vienna ityeteSAM sauhArdAt prayAsAdeva ca pramANasamuccayavRtteH kanakavarmakRtasya P. ed. bhoTabhASAnuvAdasya pratikRtayaH Photographs labdhAH / Prof. Dr. Yensho Kanakura tathA Prof. Hakuyu Hadano (Japan) ityeteSAM saujanyAt pramANasamuccayaTI kAyA Page #37 -------------------------------------------------------------------------- ________________ 15 vizAlA malavatyAH D. ed. bhoTabhASAnuvAdasya Darm-rin-chen ityanena bhoTadezIya viduSA racitAyA bhoTabhASAnibaddhAyAH pramANasamuccayaTIkAyAzca pratikRtayaH Photographs labdhAH / Dr. H. Kitagawa (Japan) iyebhiH pramANasamuccayasya Ned. bhoTabhASAnuvAdayorAdyaM paricchedadvayaM Mimeograph rUpeNa preSitam / prAdhyApakAH zrI ' vAsudeva vizvanAtha gokhale' mahodayA bhoTabhASAdhyayanAya preraNAM vidadhurutsAhaM ca bhUyo bhUyo vardhitavantaH / Ph. D. zrI jitendra bhAI jeTalImahodayairasya pariziSTAdimudraNaM bahudhA saralIkRtam / prAcyavidyAmandirasya niyAmakaiH zrI bhogIbhAI sAMDesarAmahodayairupaniyAmakaiH zrI umAkAnta bhAImahodayaizcAsya granthasya sampAdane vismayAvahaM sarvathA''nukUlyaM pradarzitam / teAmAnukUlyA devAyaM grantho'nena rUpeNa prakAzamAyAti / sarvebhya etebhyo vidvanmahodayebhyaH sahasrazo dharmalAbhaM dhanyavAdaM ca vitarAmi / darabhaGgAnagare mithilA vidyApIThe prAdhyApakaiH zrImadbhiranantalAladevazarmabhiH sampAditA vaizeSikasUtrANAmavijJAtakartakaikA vyAkhyA tricaturebhyo varSebhyaH prAg mithilAvidyApIThena prakAzitA / nyAyavaizeSikazAstreSu teSAM vipulamavagAhanaM gabhIraM ca pANDityam / ato'smAbhirvijJaptaistairasya granthasya AGglabhASAmayI vistRtA Introduction bhUmikA =yabandhi / vapuSo'kSNozcApATave'pi mahatA parizrameNa tairnibaddhA vaiduSyeNa paripUrNeyaM bhUmikA vaizeSika darzanasambaddha (nane kAnajJAtapUrvAn viSayAn prakAzyAtivizadIkaroti / atastebhyo muhurmuhurdhanyavAdAn dharmalAbhaM ca virAmi / yeSAM sAhAyyAt prasAdAdAzIrvAdAccaivedaM kAryaM sampannaM te madIyAH prAtaH smaraNIyAH pUjyapAdA gurudevA munirAjazrIbhuvana vijayajI mahArAjA atra vizeSataH smRtipathaM samAyAnti / teSAM sammatyaivedaM sampAdanakArya 2013 vaikrame saMvatsare mayorarIkRtam / atrApekSitA vividhA durlabhAzca granthAsteSAmeva sAhAyyAd mayAdhigatAH / vapuSo'sauSThave'pi dvitIyapariziSTa paryantAnyasya zodhanapatrANi taireva paThitAni / kadAcidaparicitAmapi zAradA - lipiM teSAmeva kRpAbalAt paThitvA O P pratyoH pAThabhedA atra saMgRhItAH / kiJca, gRhasthAzrame te mama pitRcaraNAH, samprati zramaNAvasthAyAM tu gurudevAH / evaM ca pitRtvena gurubhagavattvena ca tairyadahamupakRta uddhRtazca tat kathamapi varNayituM na zakyate, avAGmanasagocaratvAt / anantaM yasya vAtsalyamanantA copakAritA / tadgurudevamAhAtmyaM ko vA varNayituM namaH ? // Page #38 -------------------------------------------------------------------------- ________________ . 2013 vikramAbde jAmanagare vayaM caturmAsI sthitAstadAsya sampAdanaM prArabdham / tato grAmAnugrAmaM viharantaH 2014 varSamya caturmAsI jhIMjhuvADAgrAme'tibAhya zrIzaGkezvarapArzvanAthatIrthayAtrAyai vymtraayaataaH| satataM bhagavatsmaraNe lInA gurudevA atra 2015 saMvatsare mAghazuklASTamyAM divaM gatAH / ato'cintita eva teSAmatiduHsaho viraha ApatitaH / gurudevavirahAd vaiklavyamApannaH kiMkartavyamUDhazca sarveSu kAryeSu nirutsAho'hamabhavam / asya vaizeSikasUtrasya sampAdanakAryamapyata eva sArdhavarSa yAvat sarvathA sthagitaprAya jAtam / prAcyavidyAmandirasya niyAmakopaniyAmakayoH zrIbhogIbhAIsAMDesarA-umAkAntabhAImahodayayoretatkAryasamAptyarthaM bhUyo bhUyaH preraNaivAsmin karmaNi mAM punaH pravartayAmAsa / atasto mahAbhAgAvetatsamAptau zIghraM cAsya prakAzane mukhyaM nimittam / ____ yatra pAThaH kazcit saMzodhanA) vikalpAntaraM vA sambhAvanAhamityasmanmataM tatra sambhAvanAhaH pATha ( ) etAdRzyAM bandhanyAM niveshitH| yatra tu pUraNArha ityasmanmataM tatra pUrtiH [ ] etAdRzyAM caturasrabandhanyAM niveshitaa| atra sUtrANAM pAThabhedAH PS. P. O. AdyanusAreNa pradarzitAstathApyasmAkamanavadhAnAd yadazuddhamavaziSTaM vA tadatropAntye yojite vRddhipatrake'smAbhirupadarzitam / prAcInasUtrapAThatulanApi tatropadarzitA / atastajijJAsubhirvRddhipatrakamapyavazyaM vilokanIyam / asya zodhanapatrANyanekazo'smAbhiH paThitAni / tathApyavaziSTAnAmazuddhInAM pramArjanAya zuddhipatrakamapi prAnte pradattam / evaM kRte'pyanavadhAnAd dRSTidoSAd matimAndyAt sIsakAkSarAnutthAnAdervA kAraNAd ye doSA avaziSTAstAn guNaikapakSapAtino vidvAMsaH svayameva proJchayitvA granthamenaM vimalIkariSyantItyAzAsmahe / yeSAM kRpA-sahAyabalAt kAryametat pariniSThitaM teSAmantaryAmiNAM bhagavatAM gurudevAnAM karakamalayogranthamenaM samarpayan paramAM kRtArthatAM paramaM ca pramodamanubhavAmi / --ityAvedayati pUjyapAdAcAryamahArAjazrImadvijayasiddhisUrIzvarapaTTaziSyapUjyapAdAcAryamahArAjazrImadvijayameghasUrIzvaraziSyapUjyapAdagurudevamunirAjazrIbhuvanavijayAntevAsI jainmunijmbuuvijyH| zrIzaGkezvarapArzvanAthatIrtham jyeSThabahulaSaSThI vikramasaMvat 2017 Page #39 -------------------------------------------------------------------------- ________________ 4 gavIgama mArkeTa18 10no mei je makhya sthAoghAnubhAi nyu mAya TapaLahaSa che.mU abhiya inama gADI vekabhA jarSomAM DhaLI TuDI bhAga 23, 152.:(medg/? ro aniSkuLAvaLa, haDake ke cahe saMbaMdizyeH . SONGS : 3.ya ga.13 pheTA vikhya paripatra kevala gAmama 7rapUminI thaeNliyama temAM jIJaneza jAyavya vimAna hAtha La vApaNI ipavana tAniyA 66 harIyA niyama vAmana sIna mahattva na sumarIci camaka cara mukha, mayi apa: tamecAna mukhya mATe bhA dezamukhya malTinsa saliTI pIThaLa aSTAya kITA na rasamomA dhruvara,200 gIra tyyApi mAraka bhava O. pustake zAradA lipyAM likhitasya candrAnandaviracitavRttisahitasya vaizeSikasUtrasya prArambhaH / Plate I Page #40 -------------------------------------------------------------------------- ________________ Plate II rAmanava mAyenaM madhubhUyepUpane -vyaya bhUmi jaMbhUye vadhU padma: / mani zubhra mrabham rAmenTa miDiyana maHmaH rodhapari miTaM // havA kRSi vi vizudeva svinyH|| bhAbhA 972 i vaiSa haMsa hayU~ mama rAmaphUla ! // O. pustake zAradAliyAM likhitasya candrAnandaviracitavRttisahitasya vaizeSikasUtrasya samAptiH / Page #41 -------------------------------------------------------------------------- ________________ - vhAadhAtAdharmadhArayAmAyAtAyudayaniyamamisidharmAtahadhanAdAmAyAmAgAvidyAyAmAnAvAyugakA TIkAlAdizAtmAmanahatiDadyANirUparasagadhamAzA:maravyA parimANAta mAyAgavilAgiparavAparAvalyAvar3A rasmayamakapaNamavAkSyaNamAUcA prsaarnnmnmitikmmiilimnityaavkaarykaarnnaasaa| mAtAviSaditidhdyAANakarmaNamavizaSaDyADyAnaramAratAta rAmAyaNAtakarmakArmAsAdhInavicAtakAryAANI vinAvidha kaarnnaavidhivaaumyghaaynnH| kAryavinAvikamakiyAvaraNavasamavAdhikAraNAmatiddhAla karNadhAbIyANavI mAyAgavilAgi kAra enanAvakAtiyaNalakSaNekaDadyamaNamAyA gadilAgi nAmakAraNamitikammalakaNaDadyagaNaka naNIdAkAraNa sAmAnyatayAguNAmayAgavilAgAnI kamI naTAnItirakAtaNAvadhAmIna kAma gAidyogAikAryasAmAnyavipatayazvaseravAzvikarma yAgAvisAgAcAasamavAyAsAmAnya kAryakarmanavidyAnAsAyAgAnIDavArUpAipadyarupayanamAyAgAnAmAyaNa soyAgadhisAgAkAnIkA kAraNasAmAnpar3avAkarmaNAkAlAkammIkAraNasabipakSamaspaSamamA hikamA kAraNAsAvAkAryasAvAnanukAryAsAcAkAraNAsAvAsAmAnyaviAtAvanipatAvAsAmAgrAmavAiyaveDa gavekarmavevasAmAnyAniviSAcAyadhanIlAsyAviAgAvasyAmaMditiyAnAdIguNakarmasAiyagaNekammAlyAcI P. pratau vaizeSikasUtrapAThasya prArambhaH / Plate III Page #42 -------------------------------------------------------------------------- ________________ Plate IV kacAtasamavAyAkamIyANamAyAmpadaMkArakiArayaNesabAyakAIsamadAyavivakSiAvahilI pAyAtamAsis vyAkhyAnA barapAdAlAtinAnimighamANakAraNabhUtyanalibiAspadaminibahAyakAvAnaAndramanAmAtsAyA govAzeSAMmazarakArAcasmRtitighAMvaghoti kaadhaavaaddiyaadaapaaskaaglaadyaanyjnyaanaacyvidyaa| grAmasihadarzanadhAmIlayamAvAnavAmAnAyabAmadyAsamavAyAkhabahAradAyopavAyAdhIzvabAcakSAmA yilpavayoNatyAhAnikAraNadizAbAda vimidyaasvddaavaasaarvaasaasaabhraaylittaanaa| sAvadhajJAnAvarAhAvatAyAnilimpatyA hAlayAvAsamAjhAnAsyAvAzyAtAtimitiyatmahatyA khyAtisiviSyatItikAryAtaravAsAtayAta navatItisAyAsyAnAmAvasyavAhadityanatAsAtavama kAyIsamavAyAtAekAIsamavAdhikArA gotAvadAnAdikAdazazatyakAminaziramadhamuramA lirisithiaashaasssyaakaarnnmitidaaykaarysmvaasaatsyaamaahaakaarnnesmtaayaakrmnninidhaalaapkaarnnkaa| raNasamavATAvIkAraNasamavAyAzIyAlayAkAraNAkAraNasamavAyAhArIyuktasamavAyodAmAzISako lagi kapamANadhArAtahAtApAyAjanAnAzAsApAyAgAphadayAghAtabanAdAvAryayomArgamanAnA ghAmArapamitidizAmAyAyasanAvidhikabANisamA ligADAbAnanainalmAnAsamacArabAhI P. pratau vaizeSikasUtrapAThasya samAptizcandrAnandaviracitavRttisahitasya vaizeSikasUtrasya prArambhazca / Page #43 -------------------------------------------------------------------------- ________________ syAmAkavihArANasyAvadAtyAsavAzanadyayagatakalmaSAspadavadavAvapativAlodhazarIravAvasaMtaSiyAta dhiAyanasmazatazetItanadevAkyamAlAyakAsakamArugAmAtAtIraphatAbAsagavanAnanavAkiyanApazavIrasya kimamAdhanatAkedyAlayAtIkamapAyatAnAtAsaniranphavAvadharmatitAtAsagAdevAya kAdhamAkAlaka pAkAnespasAbanAnArkighAyAmakAcaghalapakArAtItyatapatrApAvAlyAnaMtaradharmayAvadhAna panijhAyAmazala yAnalayamasidhAnAdhatAzAhAyAtAzI chApiviSakSAkapAyayaviyAM kAdikA ziSyavarNapada licAinAyadinatiAyasmAdazidhyAyaNa saMpadA yuktamAnasimAnAlyAnamArambhivyArabyAyAma lAyamamaityAzayAtAraphadayaniyama sihAsakSamyAgAvatArajAdikriyANAmAvAcyA kSinarvatpAnAtAdevavinaSThavADalarakAlA phaladAnAsakiyasmAhAtAsudayaniAvayAsasavanA sahamasiavAdyAsudAyAnamAdiAlAkavizArImAptisnA paramavAnAsayasamadhyAtmAnAvidhika guNAlAdeyAmozaUtapataladANAdAmAjJAyatajJatAvalAMyAmAyAnanasyapAmAepakamityAkSavanAdAnI yamAmAyataditiriepaga parAmarza:hirApArAtAmpitikavAsagavAnamAdavaraNavAgatAprAptiAnAtavaspasatya tAdyAnajAdidAtinAhiyagAtIpAlavAdAhAyaspaSAmAparasAdhyAtAIzvaravasAbitasavanAdAnIkA P. pratau candrAnandaviracitavRttisahitasya vaizeSikasUtrasya praarmbhikoN'shH| Plate V Page #44 -------------------------------------------------------------------------- ________________ asaM yAgasamavacA kA ra pAkajarAta baa| saMyuktasamavA laDaki ldd|| kAraNa kAraNa samayA yAca // kA rAga vATA kA rAjA pAkatAnalipyAtmika kA rAmAvata cAnuvAsAyAgaH kamme :kAra yAdAmA zaSike / nopAja rUpI karUpAdyAre ataH yuya samAvUna mukta pazaviziSi ke yugamApasa soyA gAMDIvopana sAyAgaH sApikA kA ra atIyitAdAvaliMgika pramANe vyAkhyAnamAlizipa rAmu vyAtAla viSyatItyAdikAryA nAvagamyatana dukha mAne mAzI vyaakhyaatm| zAkhA dAvAhI vyAravyayatayA pratijJAtaH tasA pratyAkSa nAyAse manAvI sahAya gatamanirucyata iSTaprAyAnAnISTAnA viprAyA gAsdA yaay|tinaanaasvaan yAgAdayAmAspabAmrA yAtA samAgamaktaH mrAyAsiMha svAlA vijA DUbanA dAmrAyatrAmA emitivinAdikAryatayA vijJAtA lagavAnIzvarakhAyanAcA mrAya spasiyAmA eyaitirAH dAmamA 6H pUrvadyAdInI sAdharmya vidham parijJAnA hirApAtmajJAlA ityAdinA vA kAnyaccA posAkamA vijJAnAvyAptiniH kheyasAdhigamaH // jagAta spAnaMda karevidyA sarvayAM mAdeva hI AnaMdayanisA vAdAdyAditIbA naHHmaH ha P. pratau candrAnandaviracitavRttisahitasya vaizeSikasUtrasya samAptiH / Plate VI Page #45 -------------------------------------------------------------------------- ________________ - d- dg-p- / rgyugryod / brmaannsumutstshyzhyphrgFnn / bod-skddu / tshd-m'nm-rtshus-zhes-by-b'i-rb-tu-byed-p / pds-mlubrug-tshps tshm-byung-b-bstn-bshed-p / / kun-l-gshegs-skyoblphrug'tshl-ns / tshodm-bsgrub-phyir-rng-gi-gzhudgnm-s / / btus-te-gng-mthor-rnm-p-'dir-gcig- zltshn-med-'thu-nn-po-dm-'dzin / / yid-dng-nus-so-ls-skyon-yi / / rtog-p-dng-yon-sum-mo / / thun-yod-p'i-tshul / / de-l-lh-dng-lng-'os-bys / / der-don-dums-bskyed-ni- phyir / / r-skyes-spyod-p-l-tshn / / tp'i-dtso-botrcn-ni / / dprpo-ls-rtogs-yidmyin / / rng-rng-rig-p-snyd-thim / / bstn-min-do'i-l-bo'i-yul / / yodkyng-don- * Choni edition rdzuttqk g[zhshuakaannkaa- sh-lngsh / [zhu'I<Page #46 -------------------------------------------------------------------------- ________________ Plate VIII )s- tshdp-kunbzhum- re gtsg- ho'o- / / rgy-gr-skd-du / bishaalaa-a-ml-w-ti-- nm-brmaa-nn-s-mutstsh-y-naai-kaa / bod-skd-du / yngs-p- dng-dri-m-med-p-ldn-p-zhes-by-b / - tshd-m-kun-ls-btus-- p'i-'grel-bshd-sngs-rgys-l-phyg-'tshl-lo / / bde-gshegs- thugs-rje'i-bdg-nyid-cn-gyis-rgyl-gyur-cig / nges-pr-'byung-b'i- Peking edition) rdzun-waa gndmshu-bkhIa[ i'i-lt-zhi-gn'-zhklzarIATshug-znnn // qq | Page #47 -------------------------------------------------------------------------- ________________ INTRODUCTION The Manuscripts etc. The Visesikasutravrtti of Candrananda is being presented in the following pages to the lovers of Indian philosophy for the first time along with the Vais'esikasutras of Kanada. The edition is based upon two Manuscripts : (a) A Sarada manuscript belonging to the Oriental Institute, Baroda. It bears the serial No. 393 in the Nyaya section and Accession No. 1831 (h) in the Alphabetical List of Manuscripts, Oriental Institute, Baroda, Vol. I, p. 666. It has been referred to as 'O' in the present edition. It consists of twenty one folia with 23 lines of about 21 syllables to a page. The MS. gives the Sutrapatha mixed with the Vitti. It is complete, bears no date and is not very old. (b) This is in Jaina Devanagari script and belongs to Muni S'ri Punyavijayaji. It contains separate Sutrapatha in the first five folia The sutras again recur in their proper places in the Vrtti which extends from folio No. 6 to folio No. 34. The Sutrapatha and the Vstti have respectively been marked as PS and P in this edition. Each page of the MS. contains 12 lines of about 42 syllables. Here also the date is not given. But the paper used and the hand-writing point out that it is fairly old and possibly belongs to the 13th or to the 14th century A. D. This is also complete. Both the manuscripts abound with scribal mistakes as the foot-notes will show. The learned Editor, Jaina Muni Jambuvijayaji, the disciple of His Holiness Muniraja Sri BHUVANAVIJAYAJI MAHARAJA had to consult various Vais'esika and Non-Vaisesika works including Tibetan versions of Sanskrit texts in order to fix up the correct readings. He has added learned and critical notes and several appendices which will be of immense value to the readers. It is a matter of great satisfaction that the Vrtti of Candrananda known since long in Mss' is now seeing the light of the day. 1. H. Wi-Vais'esika Philosophy, 1917, Intro. p. 137 Page #48 -------------------------------------------------------------------------- ________________ Vais'esikasutra The Vaisesika system-its relation with other speculations. 4 The Vais'esika-dars'ana of Kanada has been acclaimed as beneficial to the study of all other S'astras just like the grammar of Panini. This system is known as Aulukya or Kanada according to the name of its propounder. It is again called Kasyapiyadarsana on the basis of the Gotra-name of the same." But the title Vais'esika dars'ana is more often used. Serveral explanations have been adduced for its origin. It is generally held that the title comes from visesa (particularity), the sixth category in the system which is accepted by the Vais'esikas alone. Udayana derives the title from the word 'vis'esa' in the sense of vyavaccheda ascertainment of the true nature of entities." Wi gives a different tradition from Ci-tsan's commentary on the S'atas'astra of Deva in Chinese: "Vaisesika the name of the Sutra, means superior or excellent and distinguished (or different). The origin of the name is in the fact that the system is distinguished from and superior to the Samkhya". Durvekamis'ra gives still different origin of the Title. According to him, substance, quality, action, universal, particularity and inherence are the special categories (padarthavis'esah) meant here. The S'astra dealing with them is called Vais'esika or the 1. Cf. kANAdaM pANinIyaM ca sarvazAstropakArakam / 2. Cf. Nyayavarti kata paryatika, Cal. Sans. Series, p. 845. 3. Cf. faa Dharmottarapradipa, KPJi; p. 240. 4. IE Hal szPI+- Ia -Nyayavartika, Cal. Sans. Series, p. 836. Gf. kagAdaH / rUDhivazAccAyaM zabdaH kAzyape munau vartate Dharmottarapradapa, p 228. 5. nityadravyavRttayo'ntyA [ vizeSAH, ] vizeSA eva vaizeSikaM vinayAdibhyaH svArthe ika / tad vaizeSikaM vidantyadhIyate vA tadvattvadhIta ityaNi vaizeSikAH / teSAmidaM vaizeSikam -Saddars'anasamuccayavrtti (of Gunaratna) p. 23. Cf. Nyayavutaratippani (Ed. Dr. P. L. Vaidya ), p. 9. 6. vizeSo vyavacchedaH, tattvanizcayaH tena vyavaharatItyarthaH Kiranavali, Bibl. Ind., p. 613. 7. Wi-Vaisesika Philosophy: Intro. p. 4. Page #49 -------------------------------------------------------------------------- ________________ Introduction Sastra is distingnished from the rest as it has the six categories for its subject-matter. Thers is some controversy as regards the affiliation of the Sastra in its initial stage. An "anti-Vedic logic and epistemology of the pre-Buddhistic Vais'esika" has been supposed." But the available literature does not support such a supposition. On the other hand, the Vedic Samhitas, Brahmanas and Upanisads evince a strong urge to know the properties of entities and often record the results of investigations of the seers which bear close resemblance to the Vais'esika tenets. The sutras accept the authority of the Vedas (Amnaya ) and refer to the Brahmanas and the Vedic rituals showing their Vedic affiliation. In the commentary presented here, Candrananda makes the point clear (and we suppose, he had good grounds, if not an unbroken tradition behind him ), that the knowledge of the six categories through similarity and dissimilarity produces non-attachment to the mundane entities and thus becomes the cause of final release. Again our worldly prosperity to be attained through Vedic sacrifices also depend upon the true knowledge thus attained, of entities required to perform the prescribed rites. Here the examples of substance (like earth, and water ) quality and action are all culled from the Vedic texts. This seems to support our contention that the word 'dharma' in Vs. I. i. 1 & 2 means piedarthadharma. The authority of the Vedas may be assumed by a Vais'esika since they enlighten us on the true characteristics of the entities. We have pointed out that the attitude of the Vais'esikas is much akin to the Vedic Rsis. The Samitas give the true characteristics of the duties, the Brahmanus among other things ___ 1. dravyaguNakarmasAmAnyavizeSasamavAyAtmakaiH padArthavizeSairvyavaharantIti vaizeSikAH / rUDhezvAbhyupagata#gataza I 37701 7777 tranchant facerea 7745Hizgrallela fasta: 18 strai la afetar ige faerigetta al sfat asiat: Dharmottarapradipa,p. 240. 2. A Primer of Indian Logic, Madras, 1951, Intro. p. x. 3. Candranandavrtti, p 3. 4, Intro : Vais'esikndars'ina, Mithila Institute, p. (19) Page #50 -------------------------------------------------------------------------- ________________ Vaisesikasutra give the characteristics of the sacrificial objects and the Upanisads are engaged to discover the true nature of the Brahman. The later Vais'esikas show special attraction towards the Svetas'vataropanisit and Udayanicarya identifies the Vaisesika parama with patatra, mentioned in it." The Mahabharata is found to use terms which are common in this Darsana. Thus Ann? comes several times in it. Purcumanus is once met with. Terms like Vaisesika gupe, Nihs'reyasah and Sanuvayaare also used. In the Darsana they have attained special significance. But in. Apatsu vihitaM stainyaM viziSTasa mahInataH / viprega prAgarakSArtha kartavyamiti nizcayaH / / hInAdAdeyamAdau syAt samAnAta tadanantaram / asambhave vAdadIta viziSTAdapi dhArmikAt // M. Bh. XII. 141. 39-40 we find close relation with etena - hInasanaviziSTyArmikebhyaH parasvAdAna vyAkhyAtam / 6 / 1 / 15. Again. vaktregotsalanAlena yathodha jalamAdadet / tathA pavanasaMyuktaH pAdaiH pibati pAdapaH // M. Bh. XII. 184-16. 1. Cf. saMvAhubhyAM dhamati saMpatatraiHSvetasvut.tra III. 3. Cf. SaSTena paramANurUpapradhAnAdhiSThe yatvam / te hi gatizIlatvAt patatravyapadezAH patantIti / Kusumarijuli, V. 3. 2. aNumAtrega vapuSA M. Bh. Gita Press Ed. V. 16. 12; mA vo'stu bhaya. marAvapi Ihitd., VI. 119. 72; aNu vA yadi vA sthUlam XIII. 8. 16. . 3. vAcApi bhartuH paramANumAtramicchAmi doSaM na Tbid., II. 67. 38. 4. (a) yugapanna su te zakyAH kartuM sarve puraHsarAH / "eka eva tu kartavyo yasmin vaizeSikA gugAH // Tbrd., VII. 5. 15. (b) viSaye vartamAnAnAM yaM te vaizeSikairguNaiH / ... prAhuviSayagoptAraM tasmai gotrAtmane nama // Tbid, XII. 47. 71.. ... 5. (a) so'haM jaye caiva parAjaye ca niHzreyasaM nAdhigacchA me kiJcit / Ibid., V. 25. 12; (b) zrotumicchAmi te dharmya paraM naiHzreyasaM vcH| Ibid., V. 33. 15; (c) cintyatAmidame kAgraM mama niHzreyasaM param [hid., V. 163. 40; (d) iha niHzreyasaM prAhurbuddhA nizcitadarzinaH Ibid., V. 63.9; (e) rAjan nAnyat pravaktavyaM tava naiHzreyasaM vacaH V. 95. 4; (f) yastu niHzreyasaM zrutvA prAka tadevAbhipadyate V. 124. 24; (g) ubAca rAjA durdharSamAtmaniHzreyasaM vaH Ihid., VI. 43. 51, 77; (h) prajJAniHzreyasI loke Ihid., XII. 180. 2. 6. zyenA gRdhrAzca kAkAzca kAzca sahitA . bakaiH / / sampatanti nagAgreSu samavAyazci kurvate // Ivid., VI. 2. 17. Page #51 -------------------------------------------------------------------------- ________________ Introduction gtgg V. ii. 6. reminds one of the Vais'esikasutra The explanation of Bhatta Vadindra on it exactly corresponds to the content of the present verse. The Mahabharata does not refer to Kanada or to his S'astra. But it helps us to understand the significance of the name of the Rsi and shows a method of investigation much akin to that of the Vaisesikas. The name of the Sutrakara (Kanada=atom(?)eater) has sometimes been rediculed by the opponents to which the report of the Vais'esika is. kAn vA bhakSayatvanyo mAhiSANi dadhIni vA, yuktiyuktaM vaco grAhyam / 2 The Mahabharata shows that liviug upon the unclaimed grains culled from the fields or roads (called unchavrtti) was regarded as highly sacred and this life of pigeon' of our Rsi has been pointed out by Sridhara. This also supports the relation of the Vaisesikas with the Vedic culture. Sankaracarya refers to the Vais esikas as ardha Vainasikas (half-nihilists). This should not carry much weight as we find similar strictures against the Mayavadins as well as the Prabhakaras also. 1. Vaisesikadar s'ana, Mithila Institute, p. 53. 2. Cf. the distinction of the five Mahabhutas from one another with refernce to their attributes so often met with in the Mahabharata. 3. (a) ucchattirgRhastho yaH svadharmAcaraNe rataH / tyaktakAmasukhArambhaH svargastasya na durlamaH // M. Bh., XII. 191. 18 Manusamhita, IV. 4. Cf. (b) kaNAnAM bhakSaNe yuktaH piNyAkasya ca bhArata / snehAnAM varjane yukto yogI balamavApnuyAt // 5 Ibid, XII. 131. 43. (c) azvastano'tha kApotImAzrito vRttimAharet / Ibid., XII. 243, 3. 4. kagAdamiti tasya kApotIM vRttimanutiSThato rathyAnipatitAMstaNDulakaNAnAdAya pratyahaM kRtAhAra Nyayak andali, p. 2. fafa 5. Brahmasutra-Sankarabhasyum II. ii. 18. 6. Cf. mAyAvAdamasacchAsraM pracchannaM bauddhameva tat / 7. Cf. gururdhiyamabhAvasya sthAne sthAne'bhiSiktavAn / prasiddha eva loke'smin buddhabandhuH prabhAkaraH // Page #52 -------------------------------------------------------------------------- ________________ Vais'esikasutra In the extensive philosophical literature, ancient and mediaeval, the Vais'esika philosophy has often been quoted or referred to. The Nyayadars'unce, as the kindred system has many things in common (including some Sutras ) with it. The Nyayabhasyu of Vatsyayana and the Nyayavartika of Uddyotakara hold the tenets of both the systems as equally authoritative. The relation deepened and ultimately the systems merged into a single unit The Brahmasutras of Badarayana, according to all the Commentators criticise the Vais'esika views. The later Advaitins like S'riharsa and Citsukha are more critical about them. The Mimamsa and the Sankhya seem to have been earlier in origin than the Vais'esika. But in their development, the Vais'esika contributes its mite. The Bhasyu of Sabara shows some knowledge of the Vais'esika system. In the Subschools of Kumarila and Prabhakara its stamp is marked. The extant Sankhyasutras refute the Vais'esika categories. The Buddhists and the Jainas also show some connection with the Vais'esikas. The Jainas have their own paramanuvada. The Trairas'ikasakha founded by Saduluka Rohagupta" (A.D. 17) shows many things in common with this dars'ana. 1. Sabara and the Nyayavais'esika Darsanas. JOR, Madras, Vol XVIII. 2 Vide Vis'esavas'yakabhasya of Jinabhadraganiksamas'ramana with the commentary by Maladhari Hemacandrasuri, Yasovijaya Jaina Granthamala (Kasi) edition, pp. 981-1002. nanu rohagupta ityevAsya nAma, tat kathaM SaDulUka ityasakRt prAgukto'sau ? ityAha nAmeNa rohagutto guttaNa lappae sa coluuo| daghAichappayatthovaesaNAo chalUu tti // 2508 // nAmnAsau rohagupto gotrega punarulUkagotrasaMbhUtatvAdasAvulUka ityaalpyte| dravyaguNakarmasAmAnya. vizeSa samAya lakSa gabaTa padArtha prarUpaNena SaTpadArthapradhAna ulUkaH SaDulUka ityayaM vyapadizyate / ityaSTa9817-1918: 1 Ibid, p. 1002. Uttaradhyayanasutrabthadvitti by Santisuri D. L. edition, Surat, pp. 161-172. gataH paJcamo nihnavaH / SaSTamadhunopadarzayannAha - paMca sayA coyAlA taiyA siddhiM gayassa viirss| gfTANUFrig arfaulgt Jaquorr li $340 (H167. ] Page #53 -------------------------------------------------------------------------- ________________ Introduction vyAkhyA-paJca varSazatAni catuzcatvAriMzadadhikAni tadA siddhiM gatasya vIrasya, atrAntare puryantaranikAyAm , anusvAro'lAkSaNikaH, trairAzikadRSTirutpanneti gAthArthaH / kathamutpanneti pradarzyate, tatra purimaMtaraMji bhUyaguha balasiri sirigutta rohagutte ya / parivAya poTTasAle ghosaNa paDisehaNA vAe // 136 // [ bhASya.] vyAkhyA-saGgrahagAthA / asyAzca kthaankaadrtho'vseyH| taccedam-aMtaraMjiyA nAma purI, tattha bhUyaguhaM nAma cetiyaM, tattha siriguttA nAma AyariyA ThitA, tattha balasirI nAma rAyA, tesiM siriguttAgaM therAgaM saDDhiyaro roha utto nAma sIso, aNNagAme Thitao, tato so uvajjhAyaM vaMdao eti, ego ya parivAyao poTeM lohapaTTaeNa baMdhiuM jabUsAlaM gahAya hiMDai, pucchito bhaNai, nANeNa porTa phuTai, to lohapaTTaeNa baddhaM, jaMbUDAlaM ca jahA ettha jaMbUdIve Natthi mama paDivAditti / tato teNa paDahato NINAvito--jahA suNyA parappavAdA, tassa logeNa paTTasAlo ceva nAmaM kataM, so pAhato rohaguttega vArio ahaM vAda demitti, tato so paDisehittA gato AyariyasagAsaM, Aloei-evaM mae paDahato viNivArio, AyariyA bhaNati-~-dudru kayaM, jato so vijAbalio, vAde parAjito'vi vijAhi~ uvaTThAitti, tassa imAmo satta vijAo, taM jahA--- vicchuya sappe mUsaga miI varAhI ya kAyapoAI / eyAhiM vijAhiM so u parivAyao kusalo // 137 // [ bhASya.] tatra vRzciketi vRzcikapradhAnA vidyA gRhyate, sarpa ta sarpapradhAnA, mUsagatti mUSakapradhAnA tathA mRgI nAma vidyA mRgIrUpeNopaghAtakAriNI, evaM vArAhI ca, kAgapottitti kAkavidyA potAkIvidyA ca, potAkyaH sakunikA bhaNyante / etAsu vidyAsu etAbhirvA vidyAbhiH sa parivrAjakaH kuzala iti gAthArthaH / so bhagai-kiM sakkA etAhe nilukiuM ? tato so Ayariega bhaNio-DhipayasiddhAu imAu satta paDi vakkhavijAo geNha, taM jahA morI nauli birAlI vagghI sihI ulagi ovaaii| eyAo vijAo geNha parivAyamahaNIo // 138 // [ bhASya.] : vyAkhyA-morI nakulI birAlI vyAghrI siMhI ca ulUkI 'ovAI 'tti olAvayapradhAnA, etA vidyA gRhAma parivrAjakamamathinya iti gAthArthaH / rayaharaNaM ca se abhimaMteuM diNNaM, jai annaM pi uThei to rayaharaga bhamADi jAsi, to ajeyo hohisi, iMdegAvi sakihiA~se no jetuM, tAhe tAo vijAo gahAya gao sabhaM, bhaNiyaM caNe ga, esa kiM jANati ? eyarasa ceva puvapakkho hoU / parivvAyo ciMteiee niuNA, to eyAga cetra siddhataM gehAmi, jahA-mama do rAsI, taM jahA--jIvA ya ajIvA ya, tAhe iyareza ciMtiyaM-etega amha ceva sidvaMto gahio, tega tassa buddhiM paribhUya tinni rAsI ThaviyA, jIvA ajIvA gojIvA, tattha jIvA saMsAratthA ghiroliyAchinnapucchAI, dirseto daMDo, jahA daMDassa Adi majjhaM agaM ca, evaM savve bhAvA tivihA, evaM so tega nippapasi gavAgaraNo kao, tAhe so parivAyao ruTTho vicchue muyai, tAhe so tesiM paDivakhe more muyai, tAhe tehi haehiM vichiehi pacchA sappe muyai, iyo tesiM paDiyAe naule muyai, tAhe uMdure, tesiM majAre, mie. tesiM vagdhe, tAhe sUyare, tesiM sIhe, kAke, tesiM ulUge, tAhe poyAgI muyai, tesiM olAI, evaM jAhe na tarai tAhe gaddabhI mukkA, Page #54 -------------------------------------------------------------------------- ________________ Vais'esikasutra teNa ya sA rayaharaNeNa AhayA, sA parivAyagassa uvariM cherittA gayA, tAhe so parivvAyago hIlijjato micchUDo, tato so parivAyagaM parAjiNittA gao AriyasagAsaM, Aloei - jahA jio evaM AyariyA Aha kIsa tae uTThiega na bhaNiyaM - natthitti ? tinni rAsI eyassa mae buddhiM paribhUya paNNaviyA / iyapi tu bhaNAhi / so necchara, mA me ohAvagA houtti / puNo puNo bhaNio bhagai ko vA ettha doso jar3a tinni rAsI bhaNiyA ? asthi ceva tinni rAsI, AyariyA Aha--ajo asanbhAvo titthagarassa AsAyanA ya / tahAvi na paDivaJjaI, tato so AyariyeNa samaM vAyaM laggo / tAhe AyariyA rAulaM gayA bhagati / tega mama sissega avasiddhaMto bhaNio, amhaM duve cetra rAsI, iyANiM so tripaDivanno, to tubbhe amhaM vAyaM suNeha / paDissuyaM rAiNA, tato tesiM rAyasabhAe rAyapurao AvaDiyaM jaga divasa uTThAya uTThAya chammAsA gayA, tAhe rAyA bhagai rajjaM mama avasIdati, tAhe AyariehiM bhaNiyaM - icchAe mae eciraM kAlaM dhario, ettAhe pAsaha-kalaM divasaM Agae nigiNhAmi, tAhe pabhA bhaNai - kuttiyAvaNe parikkhijjau, tattha sambadavvANi asthi, ANeha jIve ajIve nojIve ya, tAhe devayAe jIvA ajIvA ya diggA vA nojIvA natthi / evamAdicoyAlasaeNaM pucchAgaM nigga hio // amumevArthamupasaMharannAha- 2 sirigutteNavi chalUgo chammAse kaDiUNa vAya jio / AharaNa kuttiyAvaNa coyAlasapaNa pucchANaM // 139 // [ bhASya. vyAkhyA-nigadasiddhA / navaraM coyAlasayaM tega rohega cha mUlapayatthA gahiyA, taM jahAdavvaguNakammala manavisesA chaTTao ya samavAo / tattha davvaM navahA, taM jahA -- bhUmI udayaM jalaNo patro AgAsaM kAlo disA appao maNo yatti / guNA sattarasa, taM jahA - rUvaM raso gaMdho phAso saMkhA parimANaM puhuttaM saMjogo vibhAgo parAparattaM buddhI suhaM dukkhaM icchA doso payatto ya / kammaM paMcadhA - ukkhevaNaM avakkhevaNaM AuMcaNaM pasAraNaM gamaNaM ca / sAmaNNaM tivihaM- mahAsAmaNNaM 1, sattAsAmaNNaM tripadArtha buddhikAri 2 sAmaNNaviseso drdhyatvAdi 3 / anye tvevaM vyAkhyAnayanti - tripadArthasatkArI sattA, sAmaNaM dravyatvAdi, sAmannaviseso pRthivItvAdi / visesA * tatra mahAsAmAnyaM SaTsvapi padArtheSu padArthatvabuddhikAri, sattAsAmAnyaM tripadArthasadbuddhi - vidhAyi, sAmAnyavizeSasAmAnyaM dravyatvAdi / anye tu vyAcakSate tripadArthasatkArI saMttA, sAmAnyaM dravyatvAdi, sAmAnyavizeSaH pRthivItvAdiH / - Uttaradhyayanasutrabrhadvrtti by S'antisuri. p. 172a. sAmAnyaM trividham, tadyathA-- sattA, sAmAnyam, sAmAnyavizeSaceti / tatra dravyaguNakarmalakSaNeSu triSu padArtheSu sadbuddhihetuH sattA / sAmAnyaM dravyatvagugatvAdi / sAmAnyavizeSastu pRthivItva- jalatvakRSNatva - nIlatvAdyavAntarasAmAnyarUpa iti / anye tvitthaM sAmAnyasya traividhyamupavarNayanti - avikalpaM mahAsAmAnyam tripadArthasadbuddhihetubhUtA sattA, sAmAnyavizeSo dravyatvAdi / mahAsAmAnyasattayorvizeSaNavyatyaya ityanye- dravyaguNakarma padArthatraya sadbuddhihetuH sAmAnyam, avikalpA sattetyarthaH / sAmAnyavizeSastu dravyatvAdirUpa eva / Visesavasyakabhasyavrtti by Maladhari Hemacandrasuri p. 996. 2 Page #55 -------------------------------------------------------------------------- ________________ Introduction Dr. M. Winternitz' is of the opinion that " there is little doubt that Rohagupta adopted Vais'esika theories for the purposes of his own systematical teachings." The Buddhists are highly critical about the views of the Vais'esikas. We have seen that the Lankavatara sutra shows knowledge of the Vais'esikasutras". The Sutralankara attributed to As'vaghosa confutes the Vaisesika doctrines. Nagarjuna in his Ratnavali (as quoted in the Madhyamakortti (p. 275 ) refers to the system of Uluka. Kimura informs us that in his Ekas'lokas'astra, Nagarjuna mentions Uluka along with Kapila". Aryadeva deals with the Vais'esika conceptions at a greater length in his Cutuhsataka. The Tattvopaplavasimha of Jayaras'i, the only extant work of the Laukayatika system also quotes and refutes the Vaisesika views. The Problems of the Vais'esikx system and the lost Vuisesika literature. The Va s'esikasutras are thus a very important document. of ancient Indian Philosophical thinking. They are supposed to be pre-Buddhistic in date. But as the early works are mostly lost various problems confront a student of this system which defied any solution so long. The problems have been classified as (a) historical, (b) textual and (c) exigetical. In the broadest aMtA / ihapaccayaheU ya smvaao| ee chattIsaM bheyA, ettha ekeke cattAri bhaMgA bhavaMti, taM jahA-bhUmI, abhUmI, nobhUmI, noabhUmI / evaM savvastha / tattha kuttiyAvaNe bhUmI maggiyA, leThuo ladvo, abhUmIe pANiyaM, nobhUpIe jalAyeva tu, no rAzyantaram , noabhUmIe leThue ceva / evaM savvattha / ...tato niggahio chalUgo, guruNA se khelamallo matthae bhaggo / tato niddhADio, guruvi pUtio, Nagare ya gosaNaya kayaM vaddhamANasAmI jayaitti / amumevArthamupasaMharannAha---- vAe parAjio so nivisao kArio nariMdeNaM / ghosAviyaM ca Nagare jayai jiNo vaddhamANotti // 150 // [ bhA0 ] nigadasiddhA / tegAvi sarakavara DieNaM cetra bai sesiyaM paNIyaM, taM ca aNNamaNNehiM khAI NIyaM, taM colUyapaNIyaMti vuccai, jao so gottegolUo Asi / -Avasyakasutravrtti by Haribhadrasuri, Agamodayasamiti edition, Surat, pp. 318-321. 1. Jainus in the History of Indian Literature, p. 26. 2. Vais'esikadars'ana ( Mithila Institute ), Intro. p 1. 3. Sutralamkura, Ch. I. 4. Hinayana and Mahayana, p. 23. Page #56 -------------------------------------------------------------------------- ________________ 10 Vaisesikasutra view, they are connected with one another. Welcome light has recently been thrown on each of these problems by the discovery of hidden materials. Fresh problems also have cropped up. We are glad to note here that the sutra-text of Candrananda along with his Commentary, presented here, substantiates many coniectures and fills many obscure lacunae. A. The History As regards the History of the Vais'esika system, we had, so long, a very little knowledge. It is particularly true about the dark period between the time of Kanada, the first exponent of the system and that of Prasastapada. The learned editor could gather much material from little known sources. His critical studies in the Dvadas'aranayacakra of Mallavadin with the Nyayagamanusarini of Simhasuri and the Pramanasamuccaya of Dinnaga with the Visalamalavati of Jinendrabuddhi among others have proved immensely fruitful. The Nayacakra is a mine of informations and was partly and imperfectly known. It freely quotes the Vais'esikasutras, the readings of which, it is curious to note, agree with the Sulrapatha of Candrananda'. Moreover, Mallavadin makes exhaustive use of the Vais'esika Literature available at his time. Most of the Vais'esika works known to Mallavadin belong to the dark period mentioned above. The Tibetan version of the Pramanisamuccayn with the Vis'alamalavati also gives valuable informations. We give below a sketch of the lost Vaigesika works that came to be known through references and quotations. Bhattavadindra, in his Kanzd 8tranibandha informs us that there was one Pracinavais'esikasutra composed by Lord Siva. The presenc Vuisesikasutra presupposing it is said to have been taught to Kanada by the Lord in the form of an owl. The Vuisesikakatandi seems to be an elaborate work based 1. Vide the foot-notes and the Appendices. A critical edition of Dva lasaranayacikra with elaborate notes and appendices by Muni S'ri Jambuvijayaji is in the Press and is expected shortly. It will be published by the Jaina Atmananda Sabha, Bhavnagar. 2. Bhattavadindra-the Vais'esika-JOI, Baroda, Vol. X, No. 1. Page #57 -------------------------------------------------------------------------- ________________ Introduction on the sutras of Kanada. It has twice been referred to by Mallavadin as we learn from Sinhasuri's Nyayagamanusarini.. ___ The first passage relates to VS. IX. 1. 12. while the second is an advocacy in favour of the Vaisesika theory of asctkaryavada against the Jaina theory of sadsadvala. Needless to say that Mallavadin would elaborately refute these views in support of the Jain contention. He quotes a few more observations of his opponent in this connection. It seems that all these come from the selfsame Katanli though Simhasuri offers no help here. One passage among these deserves particular mention". Mallavadin records an interesting point that the passage niSThAsaMvandhayorekakAlatvAt along with the Bhasya on it, had to be reconsidered by Prasasta. The amended explanation of this Prag'asta also is quoted and refuted". The passage in question is called a Vakya. Subsequent references show that this Vakya was also a commentary on the Vais'esikasutras. The Vakya and the Katandi are different from each other. The former seems to have been written in the 1. (i) sadasatovaidhAt kArye sadasattA na [vai. sU. 9 / 12] / sadasacchabdArthayovirodhAdekasminneva kArya sadasacchabdayorekAdhikaraNabhAvena prayogo nAsti, 'sadevAsat' ityanusandhAnaM nAstyekAdhikaraNabhAvena iti saptamyabhidhAnena darzayati / Dvadasaranayacakra, Jaina Atmanandasabha, Bhavnagar Edition, p. 498. Cf. saptamyabhidhAnena darzayatIti sUtrArthaH Fiat feara: 1 Nyayagananusarint, Ibid, p. 498. ___(ii) ApekSikaM padasattvam, prAgutpatteH mRdAtmanA sat kArya ghaTAtmanA cAsat niSpanne'pi ghaTe mRtvadarzanAt mRdupAdAnopapattiH, ghaTAtmanA cAsattvAd ghaTArthakriyopapattirityevaM kilAhata Aha / atrotaram-na, asatkAryavasiddheH / evaM tarhi mRdAtmanaH kartavyatvAbhAvAd ghaTAtmanaH kartavyabAdasadeva kAryam / tasmAna prAgutpatteH sadasat kAryam / DANC, p. 499. Cf. atra kilottaraM kaTandokAra Ahana, asatkAryatvasiddheH / NA A, p. 499. 2. yadyapi coktam-vikalpavayAnAzraya gAcca -- vikalpAnupapatteH' iti na doSaH, niSThAsaMbandhayorekakAlatvAt / DANC, p. 508 3. asatsaMbandhaparihArArtha ca 'niSThAsaMbandhayorekakAlatvAt ' ityetadeva vAkyaM sabhASyaM prazastosnyathA vyAcaSTe / DANC, p. 512. Vide the Vyomavati pp. 126 & 690. 4. sUtrakAramataM samarthayatAM vAkyabhASyaTIkAkArANA......DANC, 516 .... Page #58 -------------------------------------------------------------------------- ________________ 12 Vais/esikasutra aphoristic style for all the quotations present an aphoristic character. The title Vakya may be due to this fact. It is clear from the same source that a Bhasya was written on the Vaigesikasutras and the Vakya taken together. The Pika of Prasasta, in its turn, covered all the three works viz. the Vais'esikusitras, the Vakya and the Bhasya". In the Nyayagamanusarini Simhasuri points out that the Katandi and the Tikit have again been referred to by Mallavadin in connection with the examination of the Vais'esika concept satta. Here the commentator gives a summary of the Vais'esika position". The Vais'esikakatandi was long lost and forgotten. We find another solitary reference to it in Murarimisra's Anargharaghava" in which Ravana, the mythical king of Lanka presents himself as one well-versed in the Vaisesikakatandi.' MM. Kuppusvami Sastrin on the basis of the commentary of Rucipati on Murari's drama puts forward a suggestion that this Vais'esikakatandi may be identical with the Ravan.bhasya referred to in the Prakatartha. vivar ing and the Ratnaprabhu'. The identification of the author of the Bhasya with the king of Lanka needs no serious refutation. 1. Individual aphoristic sentences found in the Vyomavati (Vide Intro. to the Vois'esikadars'ana, Mithila Institute p. 14 ) seem to have been taken from this Vaky. 2. aitt THEO sitats=77er Garte i DANC, p. 512 Cf. a[FTATIM IST 17167612: la disegnats 97:1 DANC, pp. 516 f. ___3. tato'nupapanna vikalpatvAt sattAsamavAyasya sattAdavyatvagugatva karmatvarUpatvAdisambandhAt sadravyaguNaFAETIET genralaaragnacarakrahastra faranga 434777127c7a7 DANC, p. 458. Cf. a SACHEHTET -41417 Frei Arti Tha agrega aga FARTAremas Trial Taifa if I NAA, Ibid., p. 458. 4. [723] # # An astra fifazetafosat af F9A17: quzifa... Anargharaghava, Kavyamala, 1937, p. 235. 5. Ravanabhasya - MM. Kuppusvami Sastrin, JOR, Madras, Vol. III, pp. 1-5. Page #59 -------------------------------------------------------------------------- ________________ Introduction 13 It proceeds from the identity of names. The ancient Bhasya on the Vais'esikadars'ana known to Mallavadin is related to the Vakya which might have been a suppliment to the sutras of Kanada. It is highly probable that Ravana's work was based on the Vakya and not identical with the Katandi. In that case also the passage of Murari does not present any difficulty. For Ravana writing on the Vais'esika works including the Katandi must have been well-versed in the Katandi. We have seen above that the author of the Katandi was conversant with the philosophical views of the Jainas which plecludes the identity of this Ravana with the mythical king. The Kiranavali of Udayanacarya refers to a Vaisesikabhasya and remarks that it was very extensivel. Here Padmanabha in the Kiranavalibhaskra says that this Bhasya was written by Ravana". The Visalamalavati of Jinendrabuddhi also refers to the views of Ravana and a Bhasyakara". There are references to an Atreyabhasya and passages from it have been quoted by Vadideva and Vadiraja". Bhattavadindra in his Kanadasutranibandha shows close knowledge of this Atreyabhasya. Vadindra's work is called the Vais'esikasutravartika". A Vartika generally adds to and amends the current Bhasya of a system. In the extant portions of the Kanadasutranibandha Ravana is not mentioned. But though the materials at our disposal are not sufficient to prove the identity of Atreya with Ravana legitimate doubts are entertained to this effect. We hear from Vadideva that this 1. seegifafaxacinta Kiranavali, Bibl. Ind., p. 34. 2. H16467 vanguitata Kiranavalibhaskara, SB Texts, p. 12. Cf. Des. Cat. Sans. Mss. ASB, Vol. VI, pt. 1. p. 70 also. 3. asautramapi bhASyakRdabhihitamasti indriyArthasannikarSaH pratyakSamAtmamanaHsannikarSo veti ata: tafayett 1 .........1767 ghioca forat a nafas......75: TF#127: #fasolea I ... ...gaatfefa i 3115HT: 09177917 acaferacerta garachi aat traga : ( 34A4a:Affil t Visalamalavati, Muni S'ri Jambuvijayaji's restoration from Tibetan, p. 174. 4. Introduction : Vais'esikadarsana, Mithila Institute, p. (17). 5. Bhattavadindra-The Vais'esika, JOI, Baroda, Vol X. Page #60 -------------------------------------------------------------------------- ________________ 14 Vais'esikasutra Atreya was a highly old leading Brahmin'. In the Vakyapadiyatika of Punyaraja we come across a reference to one Ravana who a grammarian. He may or may not be indentical with the Vais'esikabhasyakara. was The next work of importance is the Tika of Prasasta or Prasastamati. Unfortunately for us it is also lost. We have already seen that Mallavadin and Simhasuri regard it as a commentary on the Vaisesikabhasya and it seems to have covered the Sutras, the Vakya and the Bhasya. Mallavadin profusely quotes passages from this elaborate sub-commentary and devotes a large section in the Seventh Ara' to the refutation of Pras'astamati's views. Mallvadin's treatment clearly points out that the Tika of Prasastamati was regarded as one of the standard Vais'esika works at the time". Pras as'ta also criticised the Jaina views in this work1. Some Vais esika views of Prasastamati have been referred to by Santaraksita in his Tattvasamgrah and the corresponding extracts have actually been quoted by Kamalasila in the Tattvasamgrahapanjika. Abhayadeva in his Sanmatitika is found to reproduce some of these fragments". These refer to the problems of God, Samavaya and Visesa. Two of these are identical both in sense and language with the passages in Prasastapada's Padarthadharmasamgraha. This goes to prove that this Prasastamati is T 1. adfara fanga: Syadvadaratnakara, p 847. 2. parvatAdAgamaM labdhvA parvatAt trikUTaikadezavartitriliGgadezAditi / tatra hyupalatale rAvaNaviracito mUlabhUtavyAkaraNAgamastiSThati / Vakyapadiyatika, p. 285. 3. atra prakrAntaM prazastamatinA... NAA, p 461, prazastamatirAhAtrApyuttaram Ibid, p. 462, vAkyaM sabhAyaM prazasto'nyathA vyAcaSTe DANC, p. 512. prAzastamato'bhiprAya: Ibid, p. 216 f. etc. etc. 4. TIkAyAM prazastamatau syAdvAdinaM prati... NAA, p. 495. 5. Cf. TSP, pp. 43, 44, 57. 78, 264 and 269. Cf. also Sanmatitika pp. 101, 1328, 716. 6. (0) svata evetyAdinA ( TS 817 -8 ) prazasta materatrottaramAzaGkate / sa tyAha yathA mAMsAdInAM svata evAzucitvaM tadyogAccAnyeSAM tathehApi tAdAtmyAdantyeSu vizeSeSu svata eva vyAvRttipratyayahetutvaM tadyogAt paramANuSu, TSP, p. 264. Page #61 -------------------------------------------------------------------------- ________________ Introduction identical with Prasastapada. We have seen above that Pras'astamati has been referred to as Prasasta also. Elsewhere he is called Prasastakara, Pras'astakara, Prasastadeva Prasastakaradeva etc. It is highly probable that the same author wrote a comprehensive commentary on the Vais'esikasutras (along with some subsequent works there on) and a separate compendium of the Vaisesika tenets in the form of the Padarthadharmasamyraha. The necessity of writing such compendiums was often felt by later commentators on the Vaisesikasutras also. Thus we find S'ankaramisra writing the Kanadarahasya along with his Vaisesikasutropaskara and Jayanarayana adding a Samgraha to his Vivrti. The arrangement of topics in the Sutras is clumsy and the literature 3 15 Gf yathA gavAzvamAMsAdInAM svata evAzucitvaM tadyogAdanyeSAm, tathehApi tAdAtmyAdantyavizeSeSu svata eva pratyayavyAvRttiH tadyogAt paramANvAdiSviti / PDS, Ed. with the Vyomavati, p. 692. 4 (b) AdhAretyAdinA ( TS, 841 ) atra prazasta materuttaramAzaGkate / sa tyAha-yayapyekaH samavAyasthapi paJcapadArthasaGkaro na bhavati, AdhArAdheyaniyamAt / tathA hi dravyeSveva dravyatvam, guNeSveva guNatvam, karmasveva karmatvam / iheti samavAyanimittasya pratyayasya sarvatrAbhinnAkAratayA anvayadarzanAt sarvatraikaH samavAya iti gamyate / satyapi caikatve dravyatvAdinimittAnAM dhiyAM pratiniyatAdhArAvacchedenotpatteH vyatirekasyAnvayalakSaNasya darzanAd dravyatvAdijAtInAM vyatireko vijJAyate / xxxx yathA hi kuNDadanoH saMyogakatve'pi bhavatyAzrayAzrayi pratiniyamaH, tathA dravyatvAdInAM samavAyaikatve'pi vyaGgyavyaJjakazakti meAdAdhArAdheyapratiniyama iti / TSP, p. 269. Gf. yadyapyekaH samavAyaH sarvatra svatantraH, tathApyAdhArAdheyaniyamo'sti / katham ? dravyeSveva dravyatvam, guNeSveva gugatvam, karmasva karmatvamiti / xxxx iheti samavAyanimittasya jJAnasyAntrayadarzanAt sarvatraikaH samavAya iti gamyate / dravyatvAdinimittAnAM vyatirekadarzanAt pratiniyamo jJAyate / yathA hi kuNDadanoH saMyoga kasve bhavatyAzrayAzrayibhAvaniyamaH, tathA dravyatvAdInAmapi samabAyaikatve'pi vyaGgayavyaJjakazaktibhedAdAdhAra rAdheya niyama iti / PDS, p. 697. 1.: Aptapuriksa, p. 106; Hetubindutikaloka, p. 393; Nyayaviniscayavivarana I, p. 418. 2. Tarkarahasyadipika, Bibl. Ind. p. 277; Syadvadamanjarz Ed. J. C. Jain, p. 29. 3. Vaise sikasutropaskara, Bibl Ind. pp. 28, 165, 204, 411. 4. Cf. Rajasekhara's Sub-commentary on the Nyayakandali Viz. Ed., Intro. p. 19. Page #62 -------------------------------------------------------------------------- ________________ 16 Vais'esikasutra on them grew bulky. Hence the crave for a compendium at the time of Prasastapada. This explains the popularity of the Padarthadharmasampraha which drove the earlier works on the Sutras into oblivion. It will, indeed, be a miracle if any of the lost works prior to Prasastapada in date is ever discovered. That Prasastapada wrote a commentary on the Vaisesikasutras is clearly attested by the Vaisesikasutravyakhya also. It shows that the Sarigii: qiq@zi qaac VII. 1. 10, has been split up into two by Atreya and Pras'astapada1. As the Palarthadharmasamgraha does not mention this sutra some other work of this author commenting on these sutras must have been referred to here. S'rayaska, mentioned in the Vis'alamalavati may be a Vais'esika author, because his view is referred to in connection with the examination of the definition of the direct perception as accepted by the Vaisesikas. But nothing about him or his work is known. It should be noted that the Tibetan writers sometimes distort the original Sanskrit tytles. B. The Vaisesikasutrapatha The above account shows that the Padarthadharmasamgraha belongs to the line through which the Vais'esika system flourished and though the work is not a direct commentary on the sutras it preserves the results of investigations spread over a long period. Through the overwhelming popularity of the Padarthadharmasamgraha, all the important and ancient works of the Vaisesika system went out of use. Even the Sutras of Kanada receded to the back-ground. The Vais'esikas for long centuries were occupied with Prasastapada's shorter work. It was studied in the Vais'esika seminaries and series of sub-commentries were written on it. It was, and is generally regarded as the Vais'esikabhasya and 1. Atreya prazastapAdAdayastu kAraNaguNapUrvakAH pRthivyAm iti sUtraM kArya pRthivIrUpAdInAM kAraNaguNapUrvakatvapratipAdakam / vahnisaMyoga [t pAka ] jAzceti sUtraM tu paramANupRthivIrUpAdInAM pAkajatvapratiqzfafa saga | Vaisesikadarsana, Mithila Institute, p. 65. 2. Cf. Vyomavati, pp. 20 Ca, 462; Nyayalilavati NSP, pp. 23 & 31 & Citsukhi, Kasi Ed., 1956 p. 515. etc. etc. Page #63 -------------------------------------------------------------------------- ________________ Introduction sometimes we find it referred to as a Sutra-work also. ? The Siitras of Kanada possibly remained negleted for long. We hear of a Bharadvajavrtti on them. It may be identical with the V rtti quoted by Candrananda' or by Sankaramis'ra". But we have no evidence to establish this identity. Sankaramis'ra does not attach much importance to the Vriti before him as he is found to regret not to have any important commentary to depend upon*. It is also quite probable that the Vrtti quoted by Sankar is different from that utilised by Candrananda. The last two chapters of an anonymous Vais'e sikasutravrtti written under the patronage of king Vallalasena (c. 1158-1178A D.) are extant in manuscripts. It seems to have been influenced by the Nyaya theories and no influence of ancient Vaisesika tradition is visible in it. Sankaramisra's Upashara is available in print for the last one hundred years. His Sutrapatha and interpretation were generally taken as authoritative. MM. Dr. Gopinatha Kaviraja and Pt. Viraraghavacarya felt the necessity of a critical edition of the Vais'esikasutras. The materials available from various sources now point out that Sankara does not always preserve the ancient Vais'esika tradition and that his Sutrupatha is also defective. The work under consideration wonderfully agrees with the ancient Sutrapatha as preserved in the Kanzdasiitrunibandha of Bhattavadindra or to its Summary as published by the Mithila Institute. 1. Cf. fazanatstar fast:( PDS, Viz. Series p. 13.) sia 474 and aa gargalha1a18 ( PDS, Viz. Series p. 14.) fa a The second is called a sutra by Devabhadra also. Cf. Nyaycivataratippanuka, Ed. Dr. P. L. Vaidya, p. 1. 2. Candranandavrtti, IX. 18 (p. 69 ) & IX. 21 (p. 70). 3. Vais'esikasutropaskara I.i. 2; I.ii. 3; I.ji. 6; III.i. 17; IV.i. 7; VI i. 5; IV.i. 12; VIII. 3. 4. Cf, ATSIIstha fatigrasa taa: 1 e 2671414FZ Tra fefghafa i Ibid, p. 1. 5. (a) Sarasvatibhavana Studies, Vol. VII, p. 71. (b) Intro: Vaisesikodars'ana. p. 10. 6. Vais'esikadarsana with Vyakhya, 1957, Cf. Bhattavadindra as a Vaisesika, JOI, Baroda, Vol. X. Page #64 -------------------------------------------------------------------------- ________________ 18 Vais'esikasutra Candrananda's Sutrapatha further agrees with the ancient sutra readings available in the works of Uddyotakara, Mallavadin etc. We propose to give below a few prominent instances showing (a) the agreement of Candrananda and Bhattavadindra and (b) their difference from Sankaramisra's text. .. (1) Candrananda is one with the author of the Vyakhya in not accepting ahazia9791........ i, 4 (S'ankara's version) as a sutra. It has not been accepted as such by any other authority prior to S'askaramisra. Probably this has come to Sankara from the Padarthadharmasamgraha.! (2) Candrananda and Bhattavadindra (51777. II. ii. 28 ) have Fituat fairera in II. ji. 34 and they are supported by Uddyotakara (Cf. Nyayavartika, Cal. Sans. Series, p. 228) It is now clear that Bufaclari and a girl in II. ii. 28 & 29 have been introduced from some earlier commentary in Sankara's sutra-text. (3) 3744qat is a part of III. i, 8 in the present text while it is an independent kutra in the Vyakhya (III. i. 16). The Syadvadaratnakara (p. 532 ) accepts it as such though it is absent in the Upaskara-version. (4) Another part of III. i, 8 i. e., Artui fruiraith is a separate sutra (III. 1. 12) in the Vyakhya. S'arikara does not recognise it. (5) 370797417 4179993ca: ( Candrananda's text, IV. i. 7) is absent in Sankara's text. It is there in the Vyakhya (IV. i. 6). Uddyotakara ( Nyayavartika, Cal. Sans. Series, p. 490 ) and Kamalasila ( Tattvasamgrahapanjika, GOS, p. 41 ) also accept it as a Vais'esikasutra. (6) 7 atfaceri forya: is a separate sutra ( VI. i. 2) in the present text but it is absent in the Upaskara' version. It has its counterpart in the Vyakhya ( VI. i. 2) and has also been mentioned as a sutra in the Kiranavali ( Baranasi Edn. p. 315) and the Nyayakandali ( Viz. Series, p. 216 ) with some variation in readings. 1. Cf. dravyaguNakarma sAmAnyavizeSasamavAyAnAM SaNNAM padArthAnAM sAdharmyavaidharmyatattvajJAnaM niHshreyshetuH| aasacalcarf77 anfaa i PDS, Viz. Series, pp. 6 f. Page #65 -------------------------------------------------------------------------- ________________ Introduction (7) The Palarth-lharmasamgraha (p. 139, Viz. Series) and its Commentaries (Cf. Kandali, Viz. Series p. 142; Kiranivali, Baranasi Ed. p. 221; & Vyomavati, CSS, p. 486) agree with the present text to hold tathA bhavatIti sApekSebhyo nirapekSebhyazca ( X 7 ) as a Vaisesikasutra. S'ankara omits it. The Vyakhya, available upto IX. i. only offers no help here. The anonymous Vrtti, mentioned before accepts as a sutra. ( 8 ) But in one case ( sAmAnyavizeSeSu sAmAnyavizeSAbhAvAt tata eva jJAnam VIII. 5) we find Candrananda agreeing with the Upaskar a version (VIII. i. 5). Uddyotakara (Nyayavartika, Cal. Sans. Series, p. 668) and Jayarasi ( Tattropaplavasimha, GOS, p. 7) accept it. The Vyakhya does not recognise it. In a few cases, where Canrananda's sutra-text differs from that of S'ankara, the sutras are found actually present in the Vyakhya, though they could not be distinguished in the Mithila Institute Edition1. 19 In five cases the anouymons Bengal Vrtti is found to support Candrananda's Surapatha", though other authorities are of no help. The above, when considered along with the agreement of the present sutra-text with that utilised by Mallavadin ( See foot-notes.), will suffice to show that Candrananda's sutratradition is closer to the ancient Vaisesikasutrapatha. But Candrananda's sutra-text also presents a difficult problem. He gives a number of sutras the authenticity of which is not VII. i. 2. Cf. Vyakhya, p. 63. (b) zzazyfazaaylff a VII. i. 3. Cf. Ibid., p. 63. 1. (a) (e) pRthivyAM rUparasagandhasparzA anityA eva VII. 1. 4. Cf. Ibid., p. 63. (d) VII. i. 5. Cf. Ibid., p. 63. VIII. 4. Cf. Ibid., p. 75. (e) a (f) ar goy VIII. 11. Cf. Ibid., p. 77. 2. Cf. Candrananda's text IX. 15; X. 1; X. 5; X. 6 and X. 19. 3. (a ) tasmin dravyaM karma guga iti saMzayaH II. ii. 25. (b) abhAvAt II. ii. 33. Page #66 -------------------------------------------------------------------------- ________________ 20 Vaisesikasutra attested by any other source known to us. Minor disagreements in the readings have been shown in the foot-notes. In some cases more than one sutras of other sutra-texts form single units in Candrananda's version. Thus, I, i. 20 consists of two sutras, II. i. 24 of two and III. i. 8 of seven sutras. The following comparative table will give a general idea with regard to the difference in the number of the sutras in the three main versions as found in the Upaskara, the Vyakhya and the Vrtti of Candrananda : Chapter Upaskara Vyakhya Vrtti 31+17=48 31+16=47 29+18=47 II 31+37=68 32+37=69 28+43=71 III 19+21=40 21+14=35 14+17=31 IV 13+11=24 12+10=22 14+19=23 18+26=44 16+24=40 18+28=46 VI 16+16=32 14+18=32 18+19=37 VII 25+28=53 27+28=55 32+31=63 VIII 11+ 6=17 12+ 5=17 IX 15+13=28 7+ 0= 7 X 9+ 7=16 One thing more should be noted in connection with the Sutra-text of Candrananda. In all other editions and commentaries, the Vais'esikasutras have been divided into ten chapters. (c ) Hentara II. ii. 39. (d) alar1EFIRJA V. ii. 4. (e) guNAntaraprAdurbhAvAt VII. i. 6. (f) oraat 4141 TMFATT FATTT By: VII. i. 12. (g) agaimana a ait ETET=Tf41 cena VII. ii, 2. (h ) facafe24 VII. ii. 3. (i) Egrarias:47: VII. ii. 21. (j) 191 77111a: VII, ii, 22. (k) #974garantera a E: VII. ii. 23. (1) 71ETJTEH1 gfa 2-ZHIH gadu: IX. 11. (m) acaalaqayfa At 7 IX. 12. 1. The table gives the numbers according to the printed text. 17 28 21 Page #67 -------------------------------------------------------------------------- ________________ Introduction 21 Each chapter again is split up into two daily lessons ( Ahnikas ). But Candrananda presents a unique departure. In his text, Chapters I-VII have two Ahnikas each while Chapters VIII-X show no such division. This cannot be a mere scribal error. The Sarvadarsanasamgraha attributed to Madhavacarya also seems to give a similar indication. Its table of contents of the Aulukyadarsana gives the subject-matter of the first seven Chapters with specific mention of two Ahnikas in each case. In the last three Chapters, it is silent about mentioning the Ahnikas1. The last two Chapters of the anonymous Vrtti consulted by us also do not refer to Ahnikas and support Candrananda in this respect. It may now be concluded that Candrananda followed a tradition which did not divide the last three Chapters into Ahnikas. C. The Exegetical Problem We have just shown that the concise and systematic Padarthadharmasamgraha of Pras'astapada attracted the scholars and the older works based on the Sutras were neglected. It preserved the traditional Vais'esika tenets, but exerted a very bad influence upon the Sutras which were not studied with the attention they deserved. The only feeble link between the old sutratradition and the modern commentators seems to be supplied by the Vriti or Vrttis utilised by Candrananda and S'ankara. But S'ankara attaches little importance to the Vetti before him as he says that he had the sutras alone in his hand' (Sutramatravalambena) when he wrote the Upaskara. As the modern commentators had no regular commentary on these Sutras before them, they had to depend mostly upon their knowledge of other systems of Indian philosophy in order to give some interpretation to the Vaisesikasutras. Thus Sankaramisra in the Upaskara and his followers, 1. AhnikadvayAtmake prathamAdhyAye... Ahnikadvayayukte dvitIyAdhyAye... Ahnikadvayayukte tRtIyAdhyAye .... Ahnikadvayayukte caturthAdhyAye... Ahridayavati paJcame ... AhnikadvayazAlini SaSTe... tathAvidhe saptame... prathame ... dvitIye ... / aSTame nirvikalpakasa vikalpaka pratyakSapramANacintanam / navame buddhivizeSapratipAdanam / zausgaraAzPfaPizaq | Sarvadarsanasamgraha, BORI, p. 211-2. Page #68 -------------------------------------------------------------------------- ________________ Vaisesikasutra Jayanarayana Tarkapancanana and Pancinana Tarkaratna in the Vivrti and the Upaskarapariskara respectively show marked influence of the Neo-logical system. Candrakanta Tarkalankara gives it an advaitic interpretation in his 'Bhasya.' The Bharadvajuvsttibhasya of Gangadhara Vaidya shows the influence of Samkliya, Vaidyaki etc. The traditional interpretation of the Vaisesikidars'ana is, therefore, partly vitiated. Here also the Vyakhya and the Vrtti of Candrananda are of immense help. Their interpretations are often supported by ancient sources including the Jaina and Buddhist texts. Candrananda shows close acquaintance with the Padarthadharmasamgraha of Prasastapada and is singularly free from non-Vais'esika bias. ", The Commentator As regards the author of the commentary we know very little. The concluding verse shows that his name was Candrananda and that he was a source of delight to the learned. A study of the commentary substanciates his claim. He was well-versed in various sastras including the Vedic texts and the Puranas from which he is found to quote. Among the philosophical works, our author once quotes a passage from the Nyayavartika of Uddyotakara (p. 29). It may incidentally be remarked here that the Nyayavartika preserves some ancient views of the Vaisesikas including fragmentary explanations of a few Vaisesikasutras'. We have already noted that one Vais'esikasutravrtti also was known to Candrananda. One Vais'e sikasutrarriti has been utilised by Sankaramisra also, Candrananda must have been different from the author of this Vrtti as none of the fragments preserved by Sankaramisra occurs in the work presented here. Candrananda does not show any knowledge of neo-logical speculations. This may either be due to his ancient date prior to the flourish of the neo-logical school of Mithila or to his belonging to a part of the country which remained uninfluenced by neo-logic even after its growth. The former alternative seems to be probable. 1. Vide Uddyotakara as a Vais'esika-Proceedings and Transactions, AIO C, Bombay Session, 1949, pp. 326-334. Page #69 -------------------------------------------------------------------------- ________________ Introduction 23 Bhattavadindra was a southerner but as a commentator of the Kiranavali he belongs to the Maithila school and Udayana's influence is visible in the Vyakhya also. But Candrananda gives no such clue to fix up his affiliation, date or birth-place. The Commentary is lucid. It explains all the sutras and does not enter into intricacies introduced by other commentators of the Sutras. Thus he passes over the minute discussions on dvitva, pakajotpatti, vibhagajavibhaga etc., a knowledge of which is essential for a Vais'esika scholar even to-day. Candrananda's Vrtti did not receive the circulation, it deserves and we find no mention of him in later Vais'esika literature. Conclusion The present volume will be a valuable addition to the too few works on the Vais'esika system available in print. The learned editor spared no pains to make it useful by adding learned foot-notes and a number of important appendices including portions of ancient texts restored from Tibetan, while he was under a serious handicap like the bereavement at the sad demise of his revered father and Gurudeva (in the worldly and spiritual lives respectively), His Holiness Muniraja S'RI BHUVANAVIJAYAJI MAHARAJA at the famous Jaina Tirtha (holy place) of Sri Sankhes'vara PARS'VANATHA (Gujrat) on 16th February, 1959. The learned editor derived constant and earnest help in all his actvities from his Gurudeva. It was at the instance of the late Muniraja that the learned editor took up this onerous task ( in 1957), the accomplishment where of has also been possible through his profouud grace and active help. May His blessings from heaven give the editor more strength in his endeavour to propagate the lost treasures of the S'astras. Mithila Institute Darbhanga (Bihar) Anantalal Thakur Buddhapurnima, 1961 Page #70 -------------------------------------------------------------------------- ________________ Page #71 -------------------------------------------------------------------------- ________________ // OM arha // candrAnandaviracitayA prAcInayA vRttyA samalaGkataM kaNAdapraNItaM vaishessiksuutrm| prathamasyAdhyAyasya prathamamAhnikam / athAto dharma vyAkhyAsyAmaH / 1 / 1 / 1 / kasyacid brAhmaNasya vedAbhyAsavazena vyapagatakalmaSasyedaM vedavAkyaM pratibabhI "azarIraM vAva santaM priyApriye na spRzataH" [ chAndogyopa0 8 / 12 / 1 ] iti / tata idaM vAkyamAlocya kaNabhakSamAjagAma / tato'bhyuvAca-bhagavan ! anena vAkyena apahatazarIrasya kSemasAdhanatA kathyate, taducyatAm-ka upAya iti / tato munirabhyu- 5 vAca - dharma iti / tato jagAda brAhmagaH-ko dharmaH, kathaM lakSaNaH kAnyasya sAdhanAni, kimprayojanaH, kAMzca pratyupakarotIti / ata ebhyaH praznebhyo'nantaraM dharmavyAkhyAna. pratijJAyAm 'artha'zabda Anantaryamabhidhate / ataH'zabdo'pi vairAgyaprajJAkathAparipAkAdikAM ziSyaguNa sampadaM hetutvenApadizati, yasmAdayaM ziSyo guNasampadA yuktastato'smai praznebhyo'nantaraM dharma vyAkhyAsyAmaH / ko dharma ityAhayato'bhyudayaniHzreyasasiddhiH sa dharmaH / 1 / 1 / 2 / 10 1 vyapahata 0. / 2 janaM P. / 3 ntarya(yA?)rthamabhi O. / 4 nopadi' P. / Page #72 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRttyalaGkRte vaizeSikasUtre yAgadevatApUjAdikriyANAmAjyapuSpAdinirvA na tadaiva vinaSTatvAduttarakAlaM phala. dAnAzakteryasmAddhatorabhyudayaniHzreyase bhavataH sa dharma iti boddhavyaH / abhyudayo brahmAdilokeSviSTazarIraprAptiranarthoparamazca / niHzreyasamadhyAtmano vaizeSikaguNAbhAvarUpo mokSaH / kuta evaMlakSaNo dharmo jJAyata iti cet, AmnAyAt / tasya prAmANyaM 5 kathamityAha tadvacanAdAmnAyaprAmANyam / 1 / 1 / 3 / taditi hiraNyagarbhaparAmarzaH, hiraNyaM reto'syeti karavA bhagavAn mahezvara evocyate / Aptenoktatvasya satyatAvyAptatvAdihAptena hiraNyagarbheNoktatvAdAmnAyasya prAmANyaM saadhyte| Izvarazca sAdhitastanubhuvanAdInAM kAryatayA ghaTAdivad buddhi10 matkartRkatvAnumAnena / uktaM dharmasvarUpaM tallakSaNaM ca / sAdhanAnyasyedAnI dravyaguNakarmANi vakSyAmaH / tatra pRthivyApastejo vAyurAkAzaM kAlo digAtmA mana iti dravyANi / 1 / 1 / 4 / dravyatvAbhisambandhAd dravyANi / *pRthivItvAbhisambandhAt pRthivI / aivama15 bAdisaMjJA / 'navaiva dravyANi,* nAdhikAni' ityevamartham 'iti 'zabdaH / evamuddiSTAni dravyANi / ke punarguNA ityAha rUpa rasa gandha-sparzAH saGkhyAH parimANAni pRthaktvaM saMyoga vibhAgau paratvAparatve buddhayaH sukhaduHkhe icchAdveSau prayatnazca guNAH / 1 / 1 / 5 / ete saptadaza kaNThoktA rUpAdayo guNAH 'ca'zabdasamucitAzca gurutva-dravatvasneha saMskAra-dharmAdharma-zabdA gRhyante / ete yathAvasaramuttaratra vakSyante / kAni punaH karmANItyAha utkSepaNamaMvakSepaNamAkuzcanaM prasAraNaM gamanamiti karmANi / 1 / 1 / 6 / 1 lokeSu ceSTa 0. / 2 zrIbhaga 0. / 3 dravyANi vakSyAmaH P. / 4 * * etaccihnAntargataH pAThaH P madhye nAsti / 5 evaM evamabAdisaMjJA 0. / 6 degmartha itizabdaH P. / 7 saGkhyA 0. P. sUkti pR0 47 / 8 prayatnAzca 0. u. sUkti pR0 47 / 9 mapakSa 0. / Page #73 -------------------------------------------------------------------------- ________________ prathamasyAdhyAyasya prathamamAlikam / ratAnyeva pazca karmANi draSTavyAni / 'gamana 'grahaNAd bhramaNarecanAdInAM prahaNam / evamuddiSTAni dravyaguNakarmANi / tadanuSanAt sAmAnya-vizeSa-samavAyA api vakSyante / evaM SaNNAM padArthAnAM sAdharmyavaidharmyaparijJAnaM viSayadoSadarzanadvAreNa vairAgyotpattau satyAM niHzreyase sAdhye dhrmhetuH| abhyudaye sAdhye dharmahetutvaM punaramISAM 'same yajeta' [ ] iti pRthivyAH, 'adho'mbUni nayati' [ ] ityAdi / yathAsvamanyeSAM dravyANAm / guNAnAM tu 'kRSNamAlabheta' [ ] ityaadi| karmaNAM tu 'brIhInavahanti' [ ] ityAdi / vijJAtasAdharmyavaidhANAM ca dravyAdInAmabhyudayaniHzreyasahetutvAt sAdharmya tAvat kathayati sadanityaM dravyavat kArya kAraNaM sAmAnyavizeSavaditi dravya. 10 guNakarmaNAmavizeSaH / 1 / 1 / 7 / 'sad dravyaM san guNaH sat karma' iti sattA trayANAmavizeSaH / tathaivAnityatva. manyatrAkAzAdibhyaH / dravyavaditi samavAyikAraNavattvamavizeSaH paramANvAkAzAdivarjam / kAryatvamabhUtvA bhavanaM tathaivAvizeSo'nyatra nitydrvyebhyH| kAraNatvaM kAryajanakatvaM trayANAmavizeSaH, kSityAdIni dravyaguNakarmaNAM samavAyi kAraNam , AkAzAdIni guNA- 15 nAm , mano'ntyAvayavidravye guNakarmaNAm / guNAstu rUpa-rasa-gandhAnuSNasparza-saGkhyA. parimANakapRthaktva-sneha zabdA asamavAyikAraNam , buddhi-sukha-duHkhecchA dveSa prayatna dharmAdharma-bhAvanA nimittakAraNam, saMyoga vibhAgoThaNyagurutva-dravatva-vegA ubhayathA kAraNam / paratvAparatva-dvitva-dvipRthaktva-pArimANDalyAdayo'kAraNam / karmANi saMyoga vibhAgeSu asamavAyikAraNam / sAmAnyAni ca tAni dravyatvAdIni vizeSAzca ta iti 20 sAmAnyavizeSAH, tadvattA trayANAmavizeSaH / yANAmekatve prApte vaidhaya'mucyate / tathAhi dravyANi dravyAntaramArabhante / 1 / 1 / 8 / dravye ca dravyANi ceti vigrahAdekamanArambhakam / samavAyikAraNAni dravyANi ...1 apoMbUni P. / 2 nitisA' 0. / 3 "nyatra hi nitya ). / 4 trayANAmekatvaprApteH sAdharmyamucyate tathAhi 0. / Page #74 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRsthalaGkRte paizeSikasUtre svAtmavyatirikta kAryadravyamArabhante / AkAzAdyantyAvayavidravyANi tu dravyaM nArabhante, tulya jAtIyAnAM mUrtikriyArUpAdimatAM dvayorbahUnAM vA kAraNAnAM kAryArambhakatvAt / na caivaMvidha.nyA kAzAdIni / manaso'sparzavatvAd dravyAkAraNatvamantyAvayavidravyANAM cAdRSTatvAt / guNAzca guNAntaram / 1 / 1 / 9 / gugau ca guNAzceti pUrvavat / yathA tanturUpAdayaH svAzrayasamavete paTadravye rUpAdiguNAnAtmavyatiriktAnArabhante / karma karmasAdhyaM na vidyate / 1 / 1 / 10 / na karmaNA karma janyate, karmaNAmuparamadarzanAt / karibhbhe hi karmaNAM niSkarmaNo 10 dravyasyAnupalambhaH syAt / evaM ca kAnicid dravyANyArambhakANi, kAnicinnaiva / guNAH kecit kAraNam , kecinnava / karmANi naiva karmakAraNamityetad vaidhaya'm / vaidhAntaramAha kAryAvirodhi dravyaM kAraNAvirodhi ca / 1 / 1 / 11 / vinAzo virodhaH pratibandhaH, kvacid vyAdinA kAryeNa kAraNadravyaM samavAyya15 samavAyi kAraNa bhyAM ca na virudhyate / tathAhi-aGgulidravyaM kArya vyaGgulaM janayiSyat tadarthena karmaNA tatkRtena saMyogena tato jAtena vyaGgulena na virudhyate nApi samavAyya. samavAyikAraNAbhyAM parva tatsaMyogAbhyAM vA, mano'ntyAvayavidravyANi guNakarmabhiH kAryaiH, AkAzAdIni guNaiH, nityatvAdeSAM na kAraNavirodhaH / ubhayathA guNaH / 1 / 1 / 12 / 20 kAryakAraNobhayAnubhayaira virodhI virodhI ca / paramANuvyaNukAdyantyAvayavidravyeSu rUpAdayaH kAryobhaya kAraNairavirodhino yathAsambhavam / rUpa-rasa gandha-sparzA akAryakAraNa. bhUtA avirodhinaH paraspareNa / virodhina AdyamadhyAntyazabdAH kAryobhayakAraNaiH, adRSTaH kAryeNa, sparzavadrAvya saMyogena vegaprayatnau, saMyogavibhAgau sukhaduHkhe icchAdveSau parasparato. 1 AkAzAntyAvaya 0 / 2 palambhAt / evaM kAnicid P. / 3 dravyAdikAryega 0 / 25 4 Na bhyAM na virudhyate 0. / 5 pUrvavatsaMyodeg 0. / 6 degNukAntyAvayadeg 0 / 7 kAryobhayakAraNairviro dhinaH 0. / kAraNairavirodhinaH P. / Page #75 -------------------------------------------------------------------------- ________________ C - prathamasthAdhyAyasya prathamamAhnikam / 'kAryakAraNabhUtau virudhyete, jJAnaM saMskArasantAnapratipakSaiH, saMskAro jJAnamadaduHkhAdibhiriti yathAsambhavametad draSTavyam / kAryavirodhi karma / 1 / 1 / 13 / ___saMyoga-vibhAga-saMskArANAM kAryANAM madhyAt saMyogenaiva karma virudhyate, na vibhAgasaMskArAbhyAM saMyogAnutpattiprasaGgAt / vaidhAntaramapikriyAvad guNavat samavAyikAraNamiti dravyalakSaNam / 1 / 1 / 14 / utkSepaNAdikaM karma kriyA yathAsambhavaM yasmin yatsamavAyena vartate tat kriyAvat anyatrAkAzakAladigAtmabhyaH / guNA rUpAdayo yatra yathAsambhavaM vartante tad guNavat / ayutasiddhAnAmAdhAryAghArabhUtAnAm 'iha' iti yataH [sa] samavAyaH, sa yasyAsti tat 10 samavAyi, kAraNaM ca tadeva, samavAyino vA kAryasya kAraNam / tatra kSityAdIni trayANAM dravyaguNakarmaNAM samavAyikAraNam , AkAzAdIni guNAnAm , mano'ntyAvayavidravye guNakarmaNAm / dravyAzrayI aguNavAn saMyogavibhAgeSvakAraNamanapekSa iti guNalakSaNam / 1 / 1 / 15 / / __dravyamAzrayatIti dravyAzrayI, aguNavAn nirguNaH, saMyogavibhAgeSvakAraNamanapekSa iti sauMpekSaH kAraNam / tathAhi-amulyorAkAzasaMyogo vyaGgulAkAzasaMyoge kartavye vyaGgulotpattimapekSate, aGgulyoH parasparavibhAgo vyaGgulAkAzavibhAgaM prati kAryavinAzamapekSate, evaM saMyogavibhAgalakSaNa eva guNaH saMyogavibhAgeSu sApekSaH kAraNam / ekadravyamaguNaM saMyogavibhAgeSvanapekSaM kAraNamiti karma-20 lakSaNam / 1 / 1 / 16 / / ekamasya karmaNo dravyamAzrayaH, na dve, ekameva vA dravye vartata ityekadravyam / nAsya guNAH santItyaguNam / saMyogavibhAgeSu kAryeSu svasyAzrayasyAnyato vibhajyA. zrayAntareNa saMyojanAdutpAdyavinAzyAnapekSayA saMyogavibhAgeSTanapekSaM kAraNa miti / vaidhAntaramapi 15 25 1 raabhyaamnutpttideg0.|2 atra 'yat' anAvazyaka bhAti / 3 sApekSakAraNam P.4 sApekSakAraNam 0. / Page #76 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRtyalakRte vaizeSikasUtre dravyaguNakarmaNAM dravyaM kAraNaM sAmAnyam / 1 / 1 / 17 / 'sAmAnya 'zabdaH samAnaparyAyaH / kSityAdIni trayANAM kAraNaM samAnam / AkAzAdInAM kevalaguNakAraNatve'pi ekaikasyAnekaguNatvAdAkAzAdIni samAnaM guNeSu kAraNam , mano'ntyAvayavidravye guNakarmaNAm / tathA guNaH / 1 / 1 / 18 / / 'saMyogAnAM dravyam '[ 1 / 1 / 25] iti 'agnisaMyogAd guNAntarapAdurbhAvAt ' [7 / 1 / 5, 6] iti 'AtmasaMyogaprayatnAbhyAM haste karma' [5 / 1 / 1] iti vAkyebhyaH saMyoga eva dravyaguNakarmaNAM samAnaM kAraNaM nAnyo guNaH / tathAhi-tUlapiNDasya vegavatA tUlena saMyogAt karma, dvitUlakadravyam , tatra ca parimANaM mahadutpadyate. 10 'nye guNA yathAyogam / saMyogavibhAgAnAM karma / 1 / 1 / 19 / svAzrayamanyato vibhajya AzrayAntareNa saMyojayati ataH saMyogavibhAgAnAM samAnaM kAraNaM karma / na dravyANAM vyatirekAt / 1 / 1 / 20 / ____15 yadi khalu dravyasya kAraNaM karma bhavet tathA sati kRtvApi saMyoga na nivarteta, nivRtte tu karmaNi kevalasya saMyogasyopa lambhAt manyAmahe 'na dravyakAraNaM krm'| guNavaidhAnna karmaNAm / 1 / 1 / 21 / gurutvadvatvanodanAbhighAtasaMyuktasaMyogAH svAzraye parAzraye ca karmakAraNam , prayatnAdRSTau tu parAzraya eva / tatra tAvat karma [na] svAzraye karmakAraNam , niSkriya. 20 dravyAnupalabdhiprasaGgAt / nApi parAzraye, tasaMyogenaiva nivartitatvAt / tasmAdetaiH karmakAraNairguNaivaidhAnna karma karmakAraNam / aparaM vaidharmyam dravyANAM dravyaM kArya sAmAnyam / 1 / 1 / 22 / sajAtIyAnAM dvayorbahUnAM vA dravyANAM dravyaM tantUnAmiva paTaH samAnaM kAryam / dvitvaprabhRtayazca saGkhyAH pRthaktvaM saMyogavibhAgAzca / 1 / 1 / 23 / 1 nivRte karmaNi 0. / 25 Page #77 -------------------------------------------------------------------------- ________________ prathamasyAdhyAyasya prathamamAhnikam / dvayovyayodvitvaM sAmAnya kAryam , trayANAM tritvamityAdi / tathaiva dvipRthaktvAdi / dvayovyayoH saMyujyamAnayoH saMyogo vibhajyamAnayorvibhAgaH / eSAmanekAzritatvAt samAnatvam / asamavAyAt sAmAnyaM karma kArya na vidyate / 1 / 1 / 24 / anekasmin dravye ekasya karmaNaH samavAyaniSedhAd na dravyANAM dvibahUnAM karma 5 samAnaM kAryamasti / saMyogAnAM dravyam / 1 / 1 / 25 / dvayorbahUnAM vA asamavAyi kAraNAnAM saMyogAnAM dravyaM samAnaM kAryam , tantu. saMyogAnAmiva paTaH / rUpANAM rUpam / 1 / 1 / 26 / 10 dvayorbahUnAM vA kAraNarUpANAM kAryadravyAzritaM rUpaM samAnaM kArya yathA ghaTarUpaM kapAlarUpANAm , evaM rasAdInAm / gurutvaprayatnasaMyogAnAmutkSepaNam / 1 / 1 / 27 / AdityarazmInAmagurutvAt parvate tathAbhUtapayatnAbhAvAt loSTasya ca hastenAsaMyuktasvAdanurakSepaNamiti gurutvAdInAmutkSepaNaM samAnaM kAryam / saMyogavibhAgAH karmaNAm / 1 / 1 / 28 / ubhayakarmajA ye saMyogA vibhAgAzca te karmaNAM samAnaM kAryam / kAraNasAmAnye dravyakarmaNAM krmaakaarnnmuktmiti| 1 / 1 / 29 / yasmin prakaraNe dravyAdInAM kAraNaM samAnaM varNitaM tasmin kAraNasAmAnye dravyakarmaNAM yataH karmAkAraNamuktamatastanyapyasya kArya sAmAnyaM na bhavantIti / evaM nAnA 20 dravyaguNakarmANIti siddham / 15 // prathamasyAdhyAyasyAdyamAhnikam // 1 paNe sati gurutvA 0. / 2 degmuktam / prathamasya prathamamAhnikam PS. I Page #78 -------------------------------------------------------------------------- ________________ prathamasyAdhyAyasya dvitIyamAhnikam / kAraNAbhAvAt kaaryaabhaavH| 1 / 2 / 1 / kAryakAraNazabdo pUrvamuktau tannirUpaNArthamAha / yasyAbhAvAt tanvAdeH samavAyikAraNasya tatsaMyogAnAM vA asamavAyikAraNAnAM kAryadravyaM na jAyate paTAdi vinAze vA 5 vinazyati tat kAraNam , anyat kAryam / na tu kAryAbhAvAt kAraNAbhAvaH / 1 / 2 / 2 / na punaH paTAderanutpattau dravyasya tantUnAM tatsaMyogAnAM vA'nutpattiH / uktA AnuSalikAH sAmAnyAdayastrayaH padArthAH, tantra sAmAnyaM kathayati sAmAnya vizeSa iti buddhya pekSam / 1 / 2 / 3 / 10 bhinneSu piNDeSvanuvartamAnAM 'gorgauH' iti buddhimapekSya ebhya eva ca parasparato vyAvartamAnAm 'ayamasmAdanyaH' iti tadanuvRttibuddhayapekSaM sAmAnya vyAvRttibuddhayapekSo vizeSa iti / bhAvaH sAmAnyameva / 1 / 2 / 4 / bhAvaH sattA sAmAnyameva, triSvapi dravyAdiSvanuvartamAnatvAt , na vizeSaH / dravyatvaM guNatvaM karmatvaM ca sAmAnyAni vizeSAzca / 1 / 2 / 5 / ___kSityAdiSu yato 'dravyaM dravyam' ityanuttibuddhiH, rUpAdiSu ca 'guNo guNaH' iti utkSepaNAdiSu 'karma karma ' iti tAni dravyatvaguNatvakarmatvAni sAmAnyAni, parasparatazca vya vRttevizeSAH / anyatrAntyebhyo vizeSebhyaH / 1 / 2 / 6 / 20 nityadravyeSu paramANvAkAzAdiSu samavAyena vartamAnAstulyAkRtiguNeSu 'ayamanyo 'yamanyaH' ityatyantavyAvRttibuddhihetavastaddarzinAM vizeSakatvAd vizeSAH / evaM vizeSA vyaakhyaataaH| 15 1 uktA anuSa P. / dRzyatAM pR. 3 paM0 2 / 2 dayaH padArthAH 0. / 3 degmAnAnAM 0. / 4 degmAnAnA P. / degmAnanA' 0. / 5 vRttabuddhiH P. / 6 vyAvRttezca vizeSAH 0. / Page #79 -------------------------------------------------------------------------- ________________ prathamasyAdhyAyasya dvitIyamAhnikam / satA tu sediti yato dravyaguNakarmasu / 1 / 2 / 7 / bhinneSu dravyAdiSu triSu yato jAyate 'sat sat' iti buddhiH sA sattA / AzrayavinAzAdasyA vinAza iti cet , na, yataH - dravyaguNakarmabhyo'rthAntaraM sattA / 1 / 2 / 8 / / yasmAd dravyAdibhyo vyatiriktA sattA tasmAna dravyAdivinAze sasA vinazyatIti / dravyAdivyatireke yuktiH ekadravyavasvAnna dravyam / 1 / 2 / 9 / paramANvAkAzAdidravyamadravyaM kAraNadravyAbhAvAt , anekadravyaM vA ghaTAdi samavAyikAraNadravyayuktatvAt , sattA punaH pratyekaM parisama tyA vartamAnA ekadravyavatvAnna dravyam / 10 guNakarmasu ca bhAvAna karma na guNaH / 1 / 2 / 10 / guNAnAM guNeSuvavRtteH karmasu ca karmaNAm , guNeSu karmasu ca sattAyA vartamAnatvAnna guNakarmaNI sttaa| sAmAnyavizeSAbhAvAca / 1 / 2 / 11 / yadi sattA dravyAdInAmanyatamA syAt evaM dravyAdiSviva sattAyAmapi dravyatvAdayaH 15 sAmAnyavizeSA varteran / na caivam / tasmAnna sattA dravyaguNakarmANi / ekadravyavatvena dravyatvamuktam / 1 / 2 / 12 / yathA pratidravyaM sAkalyena vartamAnatvAnna dravyaM sattA tathai kadravyavattvAnna dravyaM dravyatvam / sAmAnyavizeSAbhAvena ca / 1 / 2 / 13 / / dravyAdiSviva dravyatyAdInAM madhyAt kazcit sAmAnya vizeSo dravyatve varteta yadi 1 " saditi yato dravyagugakarmasu dravyaguNakarmabhyo'rthAntaraM sA sattA" nayacakravRtti. pR. 6 / saditi yato ( san yato-mi.) dravyaguNakarmasu sA sattA / dravyaguNakarmabhyo'rthAntaraM sattA mi. u. / 2 yayAtsaditi buddhiH 0. / 3 na dravyamekadravyavattvAt PS / ekadravyavRttitvAnna dravyam mi. / 4 dravyaM sadrvyamadravyaM 0. / 5 degdravyaM yadi ghaTAdi 0 / 6 mapi dravyAdayaH 0 / degmapi satyatvAdayaH P. / 7 dravyavaduktam 0. / 8 dravyAdi dravyAdiSviva 0. / 20 Page #80 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRttyalate vaizeSikasUtre / [ dravyatvaM ] dravyaM guNaH karma vA syAt / tasmAnna dravyAdIni dravyasvam / guNe bhAvAd guNatvamuktam / 1 / 2 / 14 / guNeSu guNAnAmavRtteH, guNatvaM ca guNeSu vartate, tasmAnna gunnH| sAmAnyavizeSAbhAvena ca / 1 / 2 / 15 / 5 yadi guNatvaM dravyaM karma vA syAt tasmin dravyatvaM karmatvaM vA sAmAnyavizeSau syAtAm / na caivam / tasmAnna dravyaM karma vA guNasvam / __karmaNi bhAvAt karmatvamuktam / 1 / 2 / 16 / karmaNi karmatvasya vRtteH karmaNaH karmaNi cAvRtterna karma karmatvam / - sAmAnyavizeSAbhAvena ca / 1 / 2 / 17 / 10 dravyatvaM guNatvaM vA karmatve syAtAM yadi dravyaM guNo vA syAt / tasmAnna dravyaguNau karmatvam / ... salliGgAvizeSAd vizeSaliGgAbhAvAccaiko bhAva iti / 1 / 2 / 18 / 'eka'zabdena abhedaH kathyate, na tu saGkhyA / liGgayate'neneti liGgaM pratyayaH, yena liGgena 'sat sat' iti pratyayena pratIyate sattA tasya sarvatrA viziSTatvAd viziSTasya ca 15 pratyayasyAbhAvAda bhinnA sttaa| // prathamo'dhyAyaH // 1 bhAvaH / prathamo'dhyAya: PS. / 2 ' iti'zabdaH prAyaH pratyadhyAyamadhyAyaparisamAptisUtre 0. P. madhye dRzyate, PS. u. mi. madhye tu na dRzyata iti dhyeyam / Page #81 -------------------------------------------------------------------------- ________________ dvitayisyAdhyAyasya prathamamAhnikam / evaM dravyAdInAM nAnAtve siddhe pRthivyAdInAM dravyalakSaNAvizeSAde katve prApte lakSaNa bhedena vaidharmyamAha ___ rUparasagandhasparzavatI pRthivI / 2 / 1 / 1 / ete'syA rUparasagandhasparzA vizeSaguNAH, anye tu saGkhyA-parimANa-pRthaktva saMyoga- 5 vibhAga-paratvA'paratva-gurutva-naimittikadravatva-saMskArAH / rUpaM zuklAdi, raso madhurAdiH, gandhaH surabhirasurabhizca, sparzo'syA anuSNAzItatve sati pAkajaH, kArya bAhyamAdhyAtmikaM ca / rUparasasparzavatya Apo dravAH snigdhAzca / 2 / 1 / 2 / zukla-madhura-zItA eva rUpa-rasa-sparzAH / dravA iti sAMsiddhikaM dravatvam / snigdhA 10 iti AsAmeva snehaH / saGkhyA-parimANa-pRthaktva saMyoga-vibhAga-paratvA-'paratva-gurutvasaMskArAzca / kArya pUrvavat / tejo rUpasparzavat / 2 / 1 / 3 / rUpaM bhAsvaraM zuklaM ca, sparza uSNa eva / saGkhyA-parimANa-pRthaksva-saMyoga-vibhAga- ... paratvA-'paratva naimittikadravatva-saMskArAzca / kArya pUrvavat / ___vAyuH sparzavAn / 2 / 1 / 4 / / anuSNozIto'pAkajaH sprshH| saGkhyA-parimANa-pRthaktva-saMyoga-vibhAga-paravA 'paratvagurutva-saMskArAzca / kArya pUrvavat / bhaumAdidehA bhUmyAdilokeSu / ta AkAze na vidyante / 2 / 1 / 5 / te parasagandhasparzA na santyAkAze / tasya guNAH zabda-saGkhyA-parimANa-pRthaktva- 20 sNyog-vibhaagaaH| sarjitumadhUcchiSTAnAM pArthivAnAmagnisaMyogAd dravatA'dbhiH sAmAnyam / 2 / 1 / 6 / 1 sAMsiddhikadravatvaM 0. / 2 zIto'sya pAkajaH 0. / 15 Page #82 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRtyalaGkRte vaizeSikasUtre / __ madhUcchiSTaM sikthakam / sarpiSo jatuno madhUcchiSTasya cAgnisaMyogAd dravatA yA saJjAyate tadadbhiH samAnatvaM pRthivyAH / trapusIsaloharajatasuvarNAnAM tejasAnAmagnisaMyogAdU dravatA'dbhiH sAmAnyam / 2 / 1 / 7 / 5 eSAM ca tejasAnAM yadagnisaMyogAd dravatvamupajAyate tadadbhiH sAmAnyaM tejasaH / 'viSANI kakudmAna prAntevAladhiH sAlAvAniti gotve dRSTaM liGgam / 2 / 1 / 8 / dRSTAntArtha sUtram / 'gotve ' iti gotvAvacchinnA vyktiH| viSANaM kakudaM sAnA cAsyAstIti viSANI kakudmAn sAstrAvAn / prAntazabdena kaTibhAgaH, vAlA asmin 10 dhIyanta iti vAladhizabdena puccham , prAnte vAlaghirasyeti prAntevAlaviH / viSANyAdibhiH zabdestadvatpati dakairapi arthavyApArAd dharmA eva vyapadizyante / yathA apratyakSAyAM govyaktI kathaJcid gRhyamANA viSANAdayo liGgaM dRSTamanumApakA stathA sparzazca / 2 / 1 / 9 / 15 sparza upalabhyamAno nirAzrayasyAnupapattervAyumanumApayati / na ca dRSTAnAM sparza ityadRSTaliGgo vAyuH / 2 / 1 / 10 / yadi khalvayaM kSityAdisparzo'bhaviSyad gandharasarUpaiH sahopalabhemahi, na caivam , tasmAt pRthivyAdivyatiriktasya vAyoliGgam / aMdravyavattvAd dravyam / 2 / 1 / 11 / 20 yaH paramANusvabhAvo vAyuH sa khalbadravyavattvAt samavAyi kAraNarahitatvAd dravyam / dravyaM hyadravyamanekadravyaM ca / kriyAvatvAt guNavattvAcca / 2 / 1 / 12 / 1 rajatatAmrasuvargAnAM 0. / 2 viSANIti kakumAn vRSabhaH prAntevAladhiH sAnAvAn galacarmaNAlaGkata iti gotvaM dRSTaM liGgam 0. / 3 gotvAvacchinnA jAtiH 0. / 4 vyApAradharmA 0. / 25 5 adravyatvAd dravyam .. / Page #83 -------------------------------------------------------------------------- ________________ 10 dvitIyasyAdhyAyasya prathamamAtikam / 'kriyAvad guNavat' [1 / 1 / 14 ] iti dravyalakSaNAd yatra kriyA guNAzca samavetAH so'pi mahAn vAyurdravyam / adravyavatvena nityatvamuktam / 2 / 1 / 13 / paramANulakSaNasya vAyoradravyavatvena samavAyikAraNarahitatvena nityatvamuktam / vAyovAyusaMmUrchanaM nAnAtve liGgam / 2 / 1 / 14 / 5 tiryaggAmino vAyorvAyusaMmUrchanena vAyavantarasaMzleSeNordhvagamanaM pravartate, tata UrdhvagamanAt saMzleSaH, saMzleSAd vAyoranekatvamanumIyate / nanu ca vAyuriti saMti sannikarSe pratyakSAbhAvAd dRSTaM liGgaM na vidyate / 2 / 1 / 15 / yathA 'ayaM gauH' iti gozcakSuSA* sannikarSe sati pratyakSeNa viSANAdIni tadyogi tayA dRSTAni kadAcilliGgam , naivaM tvacA vAyoH sannikarSe sati ayaM vAyuriti pratyakSeNa tadguNatayA sparza upalabdho yenAnupalabhyamAnaM kadAcid va yumanumApayet / kSityAdisparzavidharmatvAdasya sparzasya nirAzrayasya cAbhAvAd vAyurAzraya iti cet , sAmAnyato dRSTAcAvizeSaH / 2 / 1 / 16 / / AkAzAdInAmapi parokSatvAt tatpratiSedhena vAyorevAyaM sparza ityayaM vizeSa etasmAt sAmAnyato dRSTAnnAvagamyate / vibhUnAM sparzavattve bhAvAnAM pratighAta iti cet, evaM tarhi vAyorevAyaM bhavatpasiddhasya sparzo na dazamasya dravyasyeti kathaM jJAyate ! tasmAdAgamikam / 2 / 1 / 17 / tasmAd vAyurastIti vAkyamAgamikaM pravAdamAtramityarthaH / naitat, ___ saMjJAkarma tvasmadviziSTAnAM liGgam / 2 / 1 / 18 / asmadAdInAM sakAzAd yo bhagavAn vijJAnAdibhirviziSTo mahezvarastadIyaM saMjJApraNayanaM navAnAmeva dravyANAM bhAve liGgam , dazamasya saMjJAnabhidhAnAt / tasmAnnavaiva 1 pravarteta 0. / 2 vAyuriti sannikarSe PS / vAyusannikarSa u.| 3 * * etacihnAntargataH 25 pAThaH P. madhye nAsti / 4 tadyogyatayA 0. / 5 bhAvapratighAta P. I 20 Page #84 -------------------------------------------------------------------------- ________________ bandramandaviracitavRtyalakRte vaizeSikasUtre / dravyANi / ato vAyoreva sprshH| 'asmadviziSTAnAm' iti pUjAyAM bahuvacanam / sa kathaM jJAyata ityucyate pratyakSapUrvakatvAt saMjJAkarmaNaH / 2 / 1 / 19 / pratyakSeNa hi padArthamAlocayantaH saMjJAH praNayanti, dRSTaM ca dArakasya nAmakaraNe, 5 praNItAzcemAH khalu saMjJAH, tasmAnmanyAmahe - asti bhagavAnasmadviziSTo yo'smadAdiparokSANAmapi bhAvAnAM pratyakSadarzI yenedaM saMjJAdi praNItamiti / - niSkramaNaM pravezanamityAkAzasya liGgam / 2 / 1 / 20 / yadetad niSkramaNaM pravezanaM ca puruSasya dvArAdinA bhavati na bhittyAdau tadAkAzakRtam , ato niSkramaNapravezane AkAzasya liGgamiti / mUrtAbhAvo hyAkAzam / 10 tanna, tadaliGgamekadravyavattvAt karmaNaH / 2 / 1 / 21 / niSkramaNAdi karma puruSe vartamAnam 'ekadravyaM karma' ityuktatvAniSkriyatvAcAkAzasya AkAzAvRtti kathaM tad gamayedasambandhAt / yathA loSTavRtti patanaM gurutvasya liGgamevaM puruSavRtti niSkramaNamA kAzasya liGgamiti 15 cet, na, kAraNAntarAnuklaptivaidhAcca / 2 / 1 / 22 / gurutvaM karmaNo'samavAyikAraNamuktam , tadanumIyatAm , na tvAkAzasyAsamavAyikAraNatvaM yujyate nityatvadravyatvAnAzritatvairAkAzasya gurutvAdinA asamavAyikAraNene vaidhAt / 20 yaduktaM niSkramaNaM cAkAzakRtatvAd dvArAdinA' iti, etanna, saMyogAdabhAvaH karmaNaH / 2 / 1 / 23 / bhittyAdinA sparzavadravyeNa zarIrAdeH karmAdhArasya saMyogAd niSkramaNaM nivartate, na tvAkAzAbhAvAt , tasya sarvagatatvAt tatrApi bhAvaH,tasmAcchanda liGgamevAkAzam / 1dravyatvAt karma gaH 0. mi. u.| 2'tatvenAkAzasya 0. / 3 vaidharmyam 0. / 4 cAkAza25 kRtatvAdvarAdinA P.I (cAkAzakRtaM dvArAdinA ?) / Page #85 -------------------------------------------------------------------------- ________________ dvitIyAdhyAyasya prathamamAhnikam / bheryAdInAmeva nimittAnAM zabdo guNa iti cet, na, kAraNaguNapUrvaH kArye guNo dRSTaH, kAryAntarAprAdurbhAvAca zabdaH sparzavatAmaguNaH | 2 | 1 / 24 / iha ye sparzavatAM vizeSaguNA ekaikendriyagrAhyAste kAraNaguNaiH kArye niSpAdyante / na ca meryavayaveSu rUpAdaya iva kazvicchandabhAgaH samaveta upalabhyate / tasmAdakAraNa 5 guNapUrvatrAna meryAdeH sparzavato vizeSaguNaH zabdaH / yazva sparzavato vizeSaguNaH sa kArye yAvatkAryamupalabhyamAno dRSTaH / na caitraM zabdaH, tato na sparzavadvizeSaguNaH / kizca, sparzavadvizeSaguNa Arabdhe kArye kAraNaguNairArabhyate, na ca yadA zabdena zabda ArabhyateM tadA kiJcit kAryamutpannaM pazyAmaH / tasmAt kAryAntarAprAdurbhAvAcca na zabdaH sparzavato vizeSaguNaiti / paratra samavAyAt pratyakSatvAcca nAtmaguNo na manoguNaH / 2 / 1 / 25 / paratra bahirityarthaH / ye khalvAtmaguNAste sukhAdaya ivAntaHzarIramupalabhyante / na caitraM zabdaH, bahirbahubhirupalabhyamAnatvAt / na cAtmaguNo bAhyendriyagrAhyaH ayaM tu zrotrapratyakSaH, tasmAnnAtmaguNaH / ata eva bahirupalabhyamAnatvAd bAhyendriyapratyakSatvAcca na manoguNaH / zrotrapratyakSatvAcca na dikkAlayoH / tasmAd guNaH san liGgamAkAzasya / 2 / 1 / 26 / tasmAdupalabhyamAnaH zabda AkAzaM gamayati / 15 tattvaM bhAvena / 2 / 1 / 28 / yathA salliGgAvizeSAd vizeSaliGgAbhAvAccaiko bhAva evaM zabdaliGgAvizeSAd vizeSa liGgAbhAvAccaika mAkAzam | // iti dvitIyasyAdyamAhnikam // 1 kAraNe guNapUrvaH P. / kAraNaguNapUrvaka: mi. u. / 2 kAryo guNo O. / kAryaguNo PS. mi. u. / 3 paratra pratyakSatvAca P / paratrApratyakSatvAcca 0 / 4 dravyanityatve 0. dravyatvanityatve vAyunA vyAkhyAte | 2 | 1 / 27 / yathA adravyavattvAt paramANubhUto vAyurdravyaM nityazca evamAkAzaM kAraNadravyAbhAvAd 20 dravyaM nityaM ca / ma 10 15 25 Page #86 -------------------------------------------------------------------------- ________________ 15 dvitIyasyAdhyAyasya dvitIyamAhnikam / yaduktaM ' sparzavadvizeSaguNA Arabdhe kAryadravye guNAnArabhante, zabdasvanArabdhe dravye zabdamArabhate' iti, tadayuktam, anArabdhe'pi puSpavastrAbhyAM dravyAntare puSpagandhasya vastre gandhArambhAt tathA apsu uSNatAyAH / ucyate 20 puSpeNa khalu saMyukta vastre na puSpagandhena gandha Arabhyate, vastragandhasyApi sambhavAt puSpavastragandhAbhyAM dvAbhyAM vilakSaNaM gandhAntaramupajanitamupalabhemahi, na caivam, api tu puSpagandhamevopalabhAmahe / tasmAt ' anArabdhe kArye puSpagandhena gandha Arabhyate ' itya10 yuktam, gandhAntaraprasaGgAt / ----- puSpavayoH sati sannikarSe gandhAntarAprAdurbhAvo vatre gandhAbhAva liGgam / 2 / 2 / 1 / etenApasUSNatA vyAkhyAtA / 2 / 3 / 2 / apAM tejasA saMyoge sati vilakSaNa sparzAnutpatirauSNyAbhAvasya liGgam, ayAvaddravyabhAvitvaM ca salile auSNyasya / sUkSmANAM puSpAvayavAnAM dastre tejovayavAnAM cAplu saGkrAnteH saMyuktasamavAyAd gandhasparzopalabdhiH / nainvayAvadravyabhAvino rUpAdayo vastrodakayoH, puSpagandhoSNasparzopalambhakAle svagandhazItasparzAnupalabdheH / nai, vyavasthitaH pRthivyAM gandhaH / 2 / 2 / 3 / pArthive vAsasi vyavasthito'pi svagandhaH puSpagandhAbhibhavAnnopalabhyate / kiJca, tejasSNatA / 2 / 2 / 4 / tejasvoSNatA vyavasthitA, nApsu saMkrAmati / 1 anArabdhakRte'pi P. / 2 saMyuktena vastre puSpagandhena 0. / 3 nanu yAvaddra / na yAdraP | 4 naP madhye nAsti / 5 ndhAbhibhUto nopa 0. / Page #87 -------------------------------------------------------------------------- ________________ dvitIyasyAdhyAyasya dvitIyamAhnikam / tathA auSNyopalabdhikAle apsu zItatA / 2 / 2 / 5 / tejovayavAnupavezAt saMyuktasamavAyAduSNopalabdhAvapi anupalabhyamAnApi salile zItatA vyavasthitaivAbhibhavAnopalabhyate / - kAla idAnIM kathyateaparasmin paraM yugapadayugapaciraM kSipramiti kAlaliGgAni / 2 / 2 / 6 / etAnyaparatvavyatikarAdIni kAlalijhAni / tatra pareNa dikpradezena saMyukte yUni paratvajJAne jAte sthavire cApareNa dikpadezena saMyukte'paratvajJAnotpattI kRSNa ke zAdivalIpalitAdiparyAlocanayA yena nimittena yUni aparatvajJAnaM sthavire ca paratvajJAnaM jAyate se kAlaH / tathA tulyakAryeSu kartRSu 'yugapat kurvanti, ayugapat kurvanti' iti yataH pratyayo 10 jAyate sa kAlaH / tathaikaM kriyAphalamuddizya odanAkhyaM bhUyasInAmadhizrayaNAdikriyANAM prabandhapravRttau tulye kartari 'ciramadya kRtam , kSipramadya kRtam ' iti yataH pratyayo bhavataH sa kAla iti / tasya guNAH saMkhyA-parimANa-pRthaktva-saMyoga-vibhAgAH / kiJca, 15 dravyatvanityatve vAyunA vyAkhyAte / 2 / 2 / 7 / adravyavattvAt paramANuvAyoriva dravyatvanityatve kAlasya / tattvaM bhAvena / 2 / 2 / 8 / yathA salliGgAvizeSAd vizeSaliGgAbhAvAccaiko bhAvastathA kAlalikAvizeSAd vizeSaliGgAbhAvAccaikaH kAlaH / kAlasyaikatve kathamArambhakAlAdivyapadeza ityatrAha kAryavizeSeNa nAnAtvam / 2 / 2 / 9 / kArya kriyA, kriyAvizeSeNAviSThasya vastuna Arambha-sthiti-vinAzakriyA dRSTyA ekasyApi kAlasya naanaatvopcaaraadaarmbhkaalaadivypdeshH| 1 ityAha 0. / 3 Page #88 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRttyalaGkRte vaizeSikasUtre / nanu kriyAmAtraM kAlaH / kutaH ! kolaliGgAnAm nityeSvabhAvAdanityeSu bhAvAt / 2 / 2 / 10 / - yadi kriyAvyatiriktaH syAnnityaH kAla evaM nityeSvapyAkAzAdiSu kAlaliGgAni pratibhAseran / anityeSveva tu bhavanti / tasmAdaminirvaya'mAneSvevAvadhiH kAlaH / tasmAta .. kriyeva kAla iti / naitat , vaistunivRtyuttarakAlabhAvitvAt kAlimAnyanityeSu bhavanti, na tu kriyAyAH kAmatvAt / teSAM tu kAraNe kAlAkhyA / 2 / 2 / 11 / eSAM kAlaliGgAnAM nirnimittAnAmasambhavAt kriyAnimittatve 'kRtam' iti syAt , 10 na 'yugapat ' iti / tasmAdeSAM yat kAraNaM tasmin kAlAkhyA / ___ ita idamiti yatastaddizo liGgam / 2 / 2 / 12 / mUrtadravyamavadhiM kRtvA yata etad bhavati 'idamasmAt pUrveNa' ityAdipatyayastad dizo liGgam / guNAH saMkhyA-parimANa-pRthaktva-saMyoga-vibhAgAH / kizca, dravyatvanityatve vAyunA vyAkhyAte / 2 / 2 / 13 / adravyavattvAd vAyuvad dravyatvanityatve dizaH / tattvaM bhAvena / 2 / 2 / 14 / digliGgAvizeSAd vizeSaliGgAmAvAccaikA digityarthaH / 15 satyekatve kAryavizeSeNa nAmAtvam / 2 / 2 / 15 / pUrveNa devayajanaM dakSiNena pitRyajanamityAdinA kriyAvizeSeNa nAnAtvasya dizaH puurvdkssinnaaderupcaarH| - itaretarAzrayamiti cet , evaM tarhi AdityasaMyogAd bhUtapUrvAda bhaviSyato bhUtAca prAcI / 2 / 2 / 16 / 1 kAryaliGgAnAM kAlaliGgAnAM 0. / 2 anityeSveva vastuSu bhavanti / tasmAdanityavartamAneSvevAvadhi: 0. / 3 vastunivRttyuttara 0. P. / 4 yeSAM 0. / 5 pUrvetyAdipratyaya 0. P. / 6 "tyasamprayogAd 0. / 25 Page #89 -------------------------------------------------------------------------- ________________ dvitIyasyAdhyAyasya dvitIyamAhnikam / savituraharAda yena kalpitadikpradezena saMyogo'bhUd bhavati bhaviSyati vA tasmAdAditya saMyogAt 'prAcI' iti vyapadezaH prAJcatyata Adityamiti / tathA dakSiNA pratIcyudIcI ca / 2 / 2 / 17 / asmAdevAdityasamprayogAd dkssinn| divyapadezaH / etena digantarANi vyAkhyAtAni / 2 / 2 / 18 / anenaiva prakAreNa pUrvadakSiNAdIni digantarANi vyAkhyAtAni / tatredAnImAtmA karaNairadhigantavyaH, karaNAni zabdAdibhyo guNebhyaH / nanu guNatvamasiddhaM zabdAdInAM siddhaM kRtvocyate / nanu guNatve kutaH saMzayaH ? Aha- kiM saMzayo'pi hetumAn ? evametat / ko hetuH ! tadAhasAmAnyapratyakSAd vizeSApratyakSAda vizeSasmRtezca saMzayaH | 2 | 2 / 19 / 10 sthANupuruSayorUrdhvatAM sAmAnyaM pazyan vizeSa hetUn pANyAdi koTarAdInapazyan smarati ca vizeSAn, ataH saMzayaH ' kimayaM sthANuH syAt puruSo naiM vA' iti / --- sa dvividhaH - bAhya Abhyantarazceti / bAhyo'pi dvividhaH - pratyakSo'patyakSazca / apratyakSa tAvat dRSTamadRSTam | 2 | 2 | 20 / prApto manuSya ityukte kimimaM dRSTaM pazyeyamadRSTamiti zravaNamAtrA deva saMzayaH / pratyakSa tu-- 19 dRSTaM ca dRSTavat / 2 / 2 / 21 / samprati dRSTvA puruSaM tameva dRSTamAlocayataH kimayaM mayA dRSTapUrvaH kadAcidutAdRSTa iti saMzayaH / 5 4 ( nu 1 pUrvAdIni P. 2 pAdAdikoTarA 0. 3 sthANuH puruSo na vA P. vA ? ) / 5 bAhya abhyantarazca P. / 6 dRSTama ca mi. / u. madhye tu sUtramidaM nAsti / 7 mi.madhye nAstIdaM sUtram / tulanA - " nanu ca zAstre tatra tatrobhayathA darzanaM saMzayakAraNamupadizyata iti / tatra tatra zAstre tasmiMstasmin sUtre dRSTaM ca dRSTavad dRSTvA saMzayo bhavati / dRSTaM ca manasi kriyAvattvaM punardRSTena tulyaM vartata iti dRSTavadasparzavattvam / ato viruddhadharmasAdhanA. 25 bhisambaddhaM mano dRSTvA saMzete- kiM mUrtamutAmU mana iti / yathAdRSTamayathAdRSTamubhayathA dRSTatvAt saMzaya ityasAdhAraNasya ca saMzayahetutvamuktam / yathAdRSTaM pakSe, punarayathA sapakSe vipakSe ca na dRSTam, ata 15 20 Page #90 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRtyalaGkate vaizeSikasUdhe / dRSTaM yathAdRSTamayathAdRSTamubhayathA dRSTatvAt / 2 / 2 / 22 / Adau kuntalI devadatto dRSTaH, madhye muNDaH, tRtIyasyAmavasthAyAM kuntalI / catuOmAlApAdibhiravaMgate ArUpamAtreNa ca sandhyAdau 'kimayaM kuntalI syAd uta muNDo vA' iti saMzayaH / pUrvasUtre'nekArthAnusmRteH saMzayaH, anena tvekArthe vizeSAnusmaraNAt / 5 Abhyantarastu vidyAvidyAtazca saMzayaH / 2 / 2 / 23 / - vidyA samyagjJAnam , avidyA mithyAjJAnam / daivajJena zubhamAdiSTaM satyamabhUt , dvitIyamasatyam, tRtIyasyAmavasthAyAM saMzayaH-kimAdyAvasthAvat satyamuta dvitIyA vasthAvadasatyamiti / evaM kathitaH saMzayaH / 10 tatra zabda eva tAvat kathyatAm - zrotragrahaNo yo'rthaH sa zabdaH / 2 / 2 / 24 / ubhayathA dRSTatvAt saMzayaH / yadi vA yathAdRSTaM kriyAvattvena, punarayathAdRSTamasparzavattvena, ata ubhayathA dRSTatvAt saMzaya ityukte paregAha-na yuktametat / ............ niyatasAmAnyavastu pratiniyatavizeSaiH sahacaritamekadA dRSTam , punastattulyamanyavizeSAvinAbhUtam , ataH kAlAntare dezavyavadhAnAt tad dRSTvA 15 saMzete-kimidamevamAhosvidevaM na bhavatIti / tathaikadharmiviSayatve'pi yathAdRSTamiti kiJcid sAmAnyavadvastu kenacid vizeSe ga saha dRSTam , ayathAdRSTaM tadeva upalabdhavizeSazUnyaM vizeSAntarasahitaM dRSTam / ata ubhayathA dRSTatvAt ubhAbhyAM saha dRSTatvAdubhayazUnyasyopalabdhau tatsmaraNe ca sati saMzayo bhvtiiti| yathA devadattaM sakezamupalabhya punarniSkezamataH kAlAntare tameva veSTitazirasamupalabhamAnasya kimayaM sakezo niSke zo veta saMzayo bhavatIti / "- vyo. pR. 609 / " nanu ceti tasmistasmin sUtra ubhayathA 20 darzanamubhayaprakAravaddharmavaddharmidarzanaM saMzayakAragamuktam / tathAhi-dRSTaM ca dRSTavataH dRSTvA saMzayaH / mUrtadharmAvinAbhUtadhamavattayA dRSTamantaHkaraNaM dRSTavato'mUrtatvAvinAbhUtAsparzavattvena tulyamantaHkaraNaM dRSTvA saMzaya .. iti bhavati virudvAvyabhicArI saMzayaheturityuktam / aparaM ca sUtramasAdhAraNo dharmaH saMzayaheturityAha yathAdRSTamayathAdRSTamubhayathA dRSTatvAt sNshyH| yathAdRSTaM yena dharmeNa saha dRSTaM pakSe, ayathAdRSTaM tattulyavati ca sapakSe na dRSTaM, vipakSe ca ubhayathA sAdhyasAdhanaprakArega adarzanAt saMzaya ityasAdhAraNadharmaH saMzayake kAraNamuktaH / samAdhatte-neta / ............ tathAhi-dRSTaM ca vizeSadvayasahacaritaM tathAvidhaM dRSTavataH dRSTvA saMzaya iti sUtrArthaH / yathAdRSTaM yena vizeSeNa saha dRSTam ayathAdRSTamaparavizeSeNa saha dRSTamiti ubhayathA darzanAt sAdhAraNadharmadarzanAdityaparasUtrArthaH / "--prazastapAdabhASyakiraNAvalI [ apadezA- bhAsanirUpaNe ] / 1 yathAdRSTamayathAdRSTam / ubhayathA dRSTatvAcca |--mi.| yathAdRSTamayathAdRSTatvAcca-u. / 2 ravagato P. / 30 3 syAd muNDo vA P. / 4 pUrvasUtreNaikArthAnusmRteH .. / 25 kAra Page #91 -------------------------------------------------------------------------- ________________ dvitIyasyAdhyAyasya dvitIyamAhnikam / zrotreNa gRhyate yo'rthaH sa zabdaH / sAmAnyAdInAmarthazabdasyAsaGketitvAcchabdatvaM zabdo mA bhUdityarthagrahaNam / tasmin dravyaM karma guNa iti saMzayaH / 2 / 2 / 25 / sAdhAraNarUpatvAd dravyAditvena zabde saMzayaH / tadAha 5 tulyajAtIyeSvarthAntarabhUteSu ca vizeSasyobhayathA dRSTatvAt / 21 2 / 2 / 26 / pRthivItvaM sajAtIyAt salilAdeH pRthivyA vizeSo dRSTaH, asajAtIyAbhyAM ca guNakarmabhyAm / tataH zabde'pi kimayaM zrotraprAhyatvaM vizeSo guNaistulyasyArthAntarabhUtasya veti saMzayaH / naitat, ekadravyavattvAnna dravyam / 2 / 2 / 27 / ekasmin dravye AkAze vartamAnatvAnna dravyamayaM zabdaH, dravyaM dravyaM paramANvAdi anekadravyaM vA ghaTAdi / * acAkSuSatvAnna karma * / 2 / 2 / 28 / dravyaM karma vA yadindriyAntarapratyakSaM taccAkSuSamapi dRSTam, ayaM tu zabdaH zrotrapratyakSo'pi sanna cAkSuSaH / evaM sthito guNaH / kintu guNasya satospavargaH karmabhiH sAdharmyam / 2 / 2 / 29 / karmabhirasya punarguNabhUtasyApi sAdharmyamapavargo vinAzaH, utpattyanantaramagrahaNAd 20 vinAzo'numIyate / 10 [ gujarAtI 1 zrotreNa yo gRhyate'rthaH sa zabdaH / zrotreNa yo gRhyate sAmAnyAdInA P acAkSuSatvAnna PS. / acAkSuSatvAcca na karma P | acAkSuSatvAcca pratyakSasya zabdo na nApi karmAcAkSuSatvAt - u. [ caukhambAprakAzitaH ] / nApi karmAcAkSuSatvAt pratyayasya- u presa prakAzitaH ] | nayacakravRttau [pR0 870 14, pR0 55 paM0 11 ityatra ] tu 28-29 25 sUtre ekIkRtya 'accAkSuSapratyakSasya guNasya sato'pavargaH karmabhiH sAdharmyam' iti pATha uddhRta iti dhyeyam / 3 sAdharmyAt O. / 15 2 * * karma - mi. / Page #92 -------------------------------------------------------------------------- ________________ candrAmandaviracitavRttyalaGkRte vaizeSikasUtre / sato'pi nimittAdagrahaNamiti cet , na, sato liGgAbhAvAt / 2 / 2 / 30 / yat sadapi nimittAnna gRhyate tasya liGgaM sadbhAvaprAhakaM bhavati, zabdasya tUccAraNAdRvaM saMyogyAderliGgasyAbhAvAdasattaiva / vitra, nityavaidhAt / 2 / 2 / 31 / uccaritapadhvaMso nityairvadharmyam , tasmAdanityaH / kizca, kAryatvAt / 2 / 2 / 32 / kAryazca zabdaH, saMyogAdibhya utpatteH / tasmAdanityaH / 10 kiJca, abhAvAt / 2 / 2 / 33 / prAgabhAvAdityarthaH / prAgabhAvavato vinAzAt / prAgabhAvazcAsya kAraNebhya utpatteH / na ca tAni vyaJjakAni, kutaH ! kAraNato vikArAt / 2 / 2 / 34 / yasmAd bheryAdikAraNebhyaH zabdasya vikAro'vagamyate, mahati bheryAdau mahAn alpe'rupaH / abhivyaktI tu doSAt / 2 / 2 / 35 / nityatvenAbhivyaktau zabdo'nyena yajJe prayukto nAnyena prayujyeta darbhAdivad yAta20 yAmatvAdidoSAt / tasmAdanityaH / .1 uccaritapradhvaMsino nityavaidhAt 0 / 2 " zAstre 'kAryatvAt , kAraNato vikArAt' iti / " -pramANasamuccayavRtti T1 pR0 39 a, T2 pR. 120 b / " zAstre 'kAryatvAt , kAraNato vikArAt , saMyogAd vibhAgAcchandAcca zabdaniSpatteH zabdo'nityaH' iti kAryatvAdayaH zabdAnityatvahetava uktAH / "-vizAlAmalavatI pR0 117 3 / " sato liGgAbhAvAt , 25 kAryatvAt , kAragato vikArAt "-nayacakravRtti pR0 55 paM0 11-12, pR0 87 paM0 15 / 'abhivyaktI doSAt' iti u. madhye sUtrapAThaH / mi. madhye tu 'doSAt' ityeva sUtram / Page #93 -------------------------------------------------------------------------- ________________ dvitIyasyAdhyAyasya dvitIyamAhnikam / kutaH kAryatvam ? ityAha saMyogAd vibhAgAcchandAca zabdaniSpatteH / 2 / 2 / 36 / merIdaNDa saMyogAd vastradalavibhAgAcchabdAca zabdasya vIcisantAnavaniSpatermanyAmahe - kAryaH zabda iti / liGgAccAnityaH / 2 / 2 .37 / ' tebhyastrayo vedA ajAyanta' [ [] iti vacanAd vaidikAliGgAdanityaH / nanu nityaH zabdaH, dvayostu pravRtyorabhAvAt / 2 / 2 / 38 / kAryANAM hi bhAvAnAM dve pravRttI - aikA nirvRttiH, anyA kAryaviniyogarUpA / zabdasya punararthapratipattyarthaiva pravRttiruccAraNArUpA, nAtmArthA, tasmAnnityaH / saMkhyAbhAvAt / 2 / 2 / 39 / uccaritapradhvaMsitve zabdasya ' dvirayamAmnAtaH ' [ "saMkhyAbhyAvRttirna bhavet, asti ca tasmAnnityaH / 23 prathamAzabdAt / 2 / 2 / 40 / prathamAzabdAditi 'triH prathamAmanvAha' [ ] iti vAkyam, zabdasya prathamAyA Rco'bhyAvRttigaNanaM na syAt, asti ca tasmAnnityaH / sampratipattibhAvAcca | 2 | 2 | 41 | ] iti vinaSTatvAt vinAzitve zabdasya sa evAyaM gozabda:' iti sampratipattiH pretyabhijJA na tasmAnnityaH / 5 uccarita vinAzitve 15 syAt, 20 ? cchandAcca niSpatteH PS / 2 vastradazAvibhAgA 0. / ( vaMzadalavibhAgA ? ) 3 ekA nivRtti: O P 4 kArye vini 0. / 5 zabdasya sa evAyaM gozabdasya dvirayamAmnAtaH 0. I 6 saMkhyAbhyAM vRtti O | saMkhyAyAvRtti P / 7 ( bhyAvRttirgaNanaM ? ) / 8 sampratipattibhAvAcca / dvitIyo'dhyAyaH PS / 9 pratyabhijJAnaM na 0 10 Page #94 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRttyalate vaizeSikasUtre naitat sAram , sandigdhAH sati bahutve / 2 / 2 / 42 / .. pradIpAdAvadvipravRttatvaM dRSTam , dvividyuniHsRteti saMkhyAbhAvaH, sampratipatti lAdau / tasmAdanityeSvapi bhAvAd bahavo'pyamI hetavaH saMzayitAH / tasmAdanityaH / saMkhyAbhAvaH sAmAnyataH / 2 / 2 / 43 / . prathamAzabdaH sampratipattibhAvazceti sAhazyAdete draSTavyAH / ..... / / iti dvitIyo'dhyAyaH // 1PS. madhye sUtramidaM nAsti / 2 ('dvipravRttitvaM ?) / 3 PS. madhye sUtramidaM naasti| Page #95 -------------------------------------------------------------------------- ________________ __10 tRtIyAdhyAyasyAyamAhnikam / evaM digantAnAM vaidhaHmuktvA AtmAnamupakramate - prasiddhA indriyArthAH / 3 / 1 / 1 / / - zabdAdayo yasmAd guNAdisvabhAvAH prasiddhAH, tebhyazcendriyANi / ata idAnIm indriyArthaprasiddhirindriyArthebhyo'rthAntaratve hetuH / 3 / 1 / 2 / / grAhyANAmarthAnAM zabdAdInAM yeyaM prasiddhiH tayA ca zrotrAdInAM karaNAnAm , anayA indriyArthasiddhayA ebhyo grAhya-grahaNebhya indriyArthe pa: paro grahItA AtmA anumIyate / _____ so'nepadezaH / 3 / 1 / 3 / grAhyagrahaNaprasiddhayAkhyo grahItRsadbhAve yo heturuktaH so'nepadezaH, akAraNamityarthaH / kimAtmakatsanayA ? kathamindriyANi grahItRNyeva na bhavanti ! naitat , kAraNAjJAnAt / 3 / 1 / 4 / bhUtAnAmindriya kAraNAnAmajJatvAt tatkAryANIndriyANyapi ajJAni / bhUtAjJAnam kAryAjJAnAt / 3 / 1 / 5 / anyasya bhUtakAryasya ghaTAderajJatvAd bhUtAnyapyajJAni / ajJAnAca / 3 / 1 / 6 / bhUtAnAmajJAnAdindriyANyapi ajJAni ityupasaMhArArthamidaM sUtram / anya eva heturityanapadezaH / 3 / 1 / 7 / anyo "hetulakSaNava hya ityarthaH, tathAhi-indrayArthapasiddhirindriyArthadharmatvAdAtmanA asambandhAna tamanumApayet , ato'napadezaH / / ___ 20 1 guNA dvisva 0. / 2 vAH siddhAH P. / 3 tayA zrotrAdInAM kAragAnAm 0. / 4 Nepi / indriyArthebhyo paro ) / 5 degnupadezaH 0. / 6 kAraNAkAraNAjJAnAt 0. / 7 degmajJAnatvAt kAryANIdeg 0. / 8 heturlakSaNa' 0. / Page #96 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRttyalaGkRte vaizeSikasUtre naitat , saMyogi, samavAyi, ekArthasamavAyi, virodhi ca / kArya kAryA. ntarasya, kAraNaM kAraNAntarasya / virodhyabhUtaM bhUtasya, bhUtamabhUtasya, abhUmabhUtasya, bhUtaM bhUtasya / 3 / 1 / 8 / 5 dhUmojneH saMyogi / viSANaM goH samavAyi / ekArthasamavAyi dvidhA-kArya kAryAntarasya, ___ yathA rUpaM sparzasya, kAraNaM kAraNAntarasya, yathA pANiH pAdasya / caturdhA virodhi abhUtaM varSakarma vAcanasaMyogasya bhUtasya* liGgam , bhUtaM varSakarma vAyavabhrasaMyogasyAbhUtasya liGgam , abhUtA zyAmatA*abhUtasyAgnisaMyogasya liGgam , bhUtaM kArya bhUtasya kAraNasaMyogasya liGgam / tasmAdiha prasiddhAnAmindriyArthAnAM karaNatA karmatA ca sama. 10 vAyinI AtmaliGgam / na te Atmani samavAyinI iti cet , evametat, anyathA tu prayogaH-indriyANi kartRprayojyAni karaNatvAd vAsyAdivaditi / saMyogyAdInyeva kathaM liGgamityAha prasiddhapUrvakatvAdapadezasya / 3 / 1 / 9 / prasiddho yaH saMyogyAdi sambaddho yena saha jJAtaH sa tasyArthAntarasyApi liGgaM 15 sambaddhatvAt, nAsambaddham / tathAhi aprasiddho'napadezaH / 3 / 1 / 10 / aprasiddho viruddhaH, yasya sAdhyadharmeNa saha naivAsti sambandhaH, api tu viparyayeNa, asAvanapadezo'hetuH / 20 1 abhUtAbhUtasya ca bhUbhUtasya 0. / 2 ** liGgaM bhUtA zyAmatA 0. / 3 prasiddhipU PS. mi. u.| svArthAnumAnaparicchede [ 11 pR0 38b paM0 1, 7, Tdeg pR0 1203, 120b ] parArthAnumAnaparicchede [ T1 pR. 65b, Tdeg pR0 148 b] ca pramANasamuccayavRttau diGnAgeno tamidaM sUtram / tasya [ T=Tibetan ] bhoTabhASAnuvAde ' prasiddhapUrvakatvAdapadezasya ' iti pAThaH sambhAvyate / ' prasiddhapUrvakatvAdapadezasyeti / yasya dhUmo'gneH saMyogIti pUrva sambandhagrahaNakAle prasiddhastasyaiva 25 dhUmadarzanAdagnyanumAnaM netarasya / tasmAd dhUmAdipratItireva liGgam / tadviSaye tu liGgatvamupacaryate [pR0 115b] 1......... prsiddhpuurvktvaadpdeshsy...| katham ? yasya dhUmAdayo'gnyAdibhiH sambaddhA aprasiddhAH taM prati dhUmAdayo'napadezAH [pR0 1160 1173] 1"-vizAlAmavatI / 4 10-11 sUtrayoH u.madhye 'aprasiddho'napadezo'san sandigdhazcAnapadezaH' iti pATho'travadevAsti / anyatra tu-'aprasiddho'napa Page #97 -------------------------------------------------------------------------- ________________ tRtIyasyAdhyAyasya prathamamAhnikam / asan sandigdhazvAna padezaH / 3 / 1 / 11 / asanU, yaH pekSe nAsti, tenArthAdasan asiddha ityarthaH, sandigdhazvAna padezaH sandhigdho'naikAntika ityarthaH / udAharaNamAha viSANI tasmAdazvo viSANI tasmAd gauriti ca / 3 / 1 / 12 / ' ayaM padArtho'zvaH ' iti sAdhye viSANitvaM viruddham, azvaviparyayeNa viSANitvasya vyApteH / ' ayaM padArtho gauH' iti sAdhye viSa NitvamanaikAntikam, sAdhyaviparyayAbhyAM vyAptatvAt / cazabdo'nuktasamuccayArthaH, 'zazo viSANI' iti sAdhye'siddhaM viSANitvam, pakSe'vartamAnatvAt / prasaGgAdetaduktam / kiJca, // tRtIyasyAdyamAhnikam // 27 / Atmendriyamano'rthasannikarSAd yanniSpadyate tadanyat / 3 / 1 / 13 / catuSTayasannikarSAd yadutpadyate jJAnAkhyaM kAryaM tadanyad hetvantaramAtmajJApakamastIti / jJAnasya samavAyikAraNApekSitvaM kAryatvAd ghaTavat / pravRtinivRttI ca pratyagAtmani dRSTe paratra li~Ggamiti / 3 / 1 / 14 / pratyagAtmeti zarIram | zarIre pravRttinivRttI dRSTa AtmAnamanumApayataH / zarIraM 15 prayatnavatA adhiSThitaM hitAhitapravRttinivRttimattvAd ghaTavat / 5 66 dezo'san sandigdhazva' mi. / pramANasamuccayavRtti. T1 pR0 65, T+- pR0 1486 / * etadevAha sUtrakAraH - aprasiddho'napadezo'san sandigdhazca' iti / " - prazastapAdabhASya / " etadevAha sUtrakAraH - aprasiddho'napadezo'san sandigdhazceti / aprasiddho'napadeza iti viruddhAvarodhaH, tasya sapakSe'prasiddhatvAt / asannityasiddhaH, tasya pakSadharmatvenAsattvAt / sandigdhazcAnapadeza 20 ityanaikAntikasaMgrahaH / "- vyo. pR0 569 / 1 paro nAsti O P / 2 liGgam / tRtIyasya prathamamAhnikam PS. / dRzyatAM pR0 10 Ti0 2 | 10 Page #98 -------------------------------------------------------------------------- ________________ 5 10 tRtIyasyAdhyAyasya dvitIyamAhnikam / ukta AtmendriyamanorthasannikarSo jJAnahetuH / tatsiddhyarthaM manaH kathayati - AtmendriyArthasannikarSe jJAnasyAbhAvo bhAvazca manaso liGgam / 3 / 2 / 1 / AtmendriyArthAnAM sannikarSe yadabhAvAjjJAnaM na bhavati yadbhAve ca bhavati tad manaH / evaM jJAnotpattyanutpattI manaso liGgam / guNAH saMkhyAparimANapRthaktvasaMyoga vibhAga paratvAparatva saMskArAH / 15 dravyatvanityatve vAyunA vyAkhyAte / 3 / 2 / 2 / yathA adravyavattvAt paramANuvAyordravyatvaM nityatvaM ca evaM manasaH / prayatnAyaugapadyAjjJAnAyaugapadyAccaikaM manaH / 3 / 2 / 3 / bahuSu kAryeSu jJeyeSu ca yugapat prayatnA jJAnAni vA na prAdurbhavantItyataH prayatnajJAnAyaugapadyAdekaM manaH pratizarIraM mUrtamasparzaM niravayavaM nityamaNu AzucArIti / prANApAnanimeSonmeSa jIvana manogatIndriyAntaravikArAH sukhaduHkhe icchAdveSau prayatnazcetyAtmaliGgAni / 3 / 2 / 4 / " " " prANApAnanimeSonmeSA manogatizca prayatnakAryatvAdAtmano liGgam, jIvanamadRSTakAryatvAt indriyAntaravikArAH smRtiprabhavatvAt sukhAdayo guNatvAt / tiryakpavanasya vAyordehasthitasya yat prANApAnakarma tat prayatnakAryam, zarIraparigRhItavAyuviSayatve sati vikRtatvAt bhastrAparigRhItavAyu karmavat / nimeSonmeSakriyApi prayatnakAryA, nimeSonmeSakriyAzabdavAcyatvAt, dAruyantranimeSonmeSakriyAvat | manasA saMyoga Atmano'dRSTApekSo 20 jIvanam, zarIravRddhyAdi tatkAryamapi jIvanam, zarIraM prayatnavatAdhiSThitam vRddhikSatabhagnasaMrohaNa nimittatvAt, jIrNagRhavat / indriyAntaraM prati manaso gamanaM manogatiH prayatnakAryA, abhimatapradeza sambandhanimittatvAt, pelakakriyAvat sA hi dArakaprayatnakRtA / rUpAlocana - saMskAravyakti - rasasmaraNa- prayatna- manaH kriyA- rasanamanaH sambandha-rasanavikArANAM pUrvasya pUrvasya kAraNatvAdutpattiH, jJaptistu vaiparItyena, uttarottarasmAt pUrvasya pUrvasya " " Page #99 -------------------------------------------------------------------------- ________________ tRtIyasyAdhyAyasya dvitIyamAhnikam / 66 smaraNena AtmA anumIyate / na smRtirindriyANAmanyena dRSTe'rthe'nyasya / na zarIrAvayavasya, avasthAmedena bhidyamAnatvAt / 'devadattasya rUparasagandhasparzapratyayA ekAnekanimitta:, ' mayA' iti pratyayena pratisandhAnAt, kRtasaGketAnAM bahUnAmekasmin nartakI - akSepe yugapada ne kapratyayavat" [ nyAyavArtika 1 / 1 / 10 ] iti uddyotakaraH / sukhAdayazca guNisApekSAH, guNatvAt, rUpavat / dravyatvanityatve vAyunA vyAkhyAte / 3 / 2 / 5 / / / adravyavattvAt paramANuvAyoriva dravyatvanityatve / nanu ca yajJadatta iti sati sannikarSe pratyakSAbhAvAd dRSTaM liGgaM na vidyate | 3 | 2 | 6 / yathA cAkSuSArthasannikarSe sati yajJadatto'yamiti pratyakSaM bhavati na tathA prANAdisukhAdisambaddho'yamAtmeti jJAnaM jAyate / atha kathamadRSTasambandhaM prANAdi Atmano liGgam ! tadAha-na prANAdi dRSTaM liGgam / sAmAnyato dRSTAccAvizeSaH / 3 / 2 / 7 / prANAdInAM nirnimittAnAM sukhAdInAM cAnAzritAnAmanutpattiH, ata eSAM kenApi nimittenAzrayeNa bhAvyam, ityato'pi sAmAnyato dRSTAdAkAzAdInAmanirAsAdavizeSaH, teSAmapi hetutvasambhavAt / 29 tasmAdAgamikam / 3 / 2 / 8 / ' AtmAsti ' iti pravAdamAtramityarthaH / naitat, ahamiti zabdavyatirekAnnAgamikam / 3 / 2 / 9 / ahamiti zabdena kSityAdibhinnAtmadravyaviSayeNa aikAdhikaraNyAt 'ahaM prANAdimAn, ahaM sukhavAn' iti / tasmAt prANAdiliGgatvAnnAgamikam / 5 10 15 1 zarIrasya 0. / 2 dRzyatAM nayacakravRttiH pR0 547 paM0 16 | tattva saMgraha paJjikA. 0 180-181 / 3 'cakSuSA arthasannikarSe ' iti pATho'tra samIcIno bhAti / 4 kSityAdivibhinnA 0.25 zlo0 20 Page #100 -------------------------------------------------------------------------- ________________ 30 candrAnandaviracitavRttyalaGkRte vaizeSikasUtre nanu ca yadi ca dRSTapratyakSo'haM devadatto'haM yajJadatta iti / 3 / 2 / 10 / yadi khalvahaM devadatto'haM yajJadatta ityAtmani dRSTapratyakSamidaM bhavet evaM yujyeta ahaMzabdasyAtmavAcakatvam, yAvatA zarIrAmidhAyaka devadattazabdai kArthAdhikaraNatvAdahaM5 zabdo'pi zarIravAcakaH / tasmAnna prANAdisukhAdInyAtma nirNaya hetuH / devadattazabdaH kathaM zarIre ityAha devadatto gacchati viSNumitro gacchatIti copacArAccharIrapratyakSaH | 3 / 2 / 11 / gamanavAcinA 'gacchati' iti zabdena saha prayogAd devadattazabdaH zarIravacano10 SvasIyate Atmano gatyasambhavAt / tasmAdahaMzabdo'pi zarIre eva, devadattazabdena saha dRSTatvAt / naitat, 25 sandigdhastUpacAraH | 3 / 2 / 12 devadattazabdena ekArthAdhikaraNatvAd yo'yamupacAro'haM zabdasya zarIre sa sandigdhaH, 15 kiM zarIrasya AtmopakArakatvAdahaMzabda AtmAbhidhAyaka upacarita uta mukhyatayA zarIrasyAbhidhAyakaH ? iti na zarIrAtmanorahaMzabdasya nizcayaH / svapakSe nizcayamAha ahamiti pratyagAtmani bhAvAt paratrAbhAvAdarthAntara pratyakSaH / 3 / 2 / 13 / 20 pratyagAtmanIti Atmani, paratreti zarIre / yadi ahaMzabdaH zarIravacanaH syAt evaM sati tasmin piNDe devadattazabda iva sarvaiH prayujyeta / na tvevam, ata AtmanyarthAntare ' ahaM 'zabdaH pratyakSaH / zarIra iva Atmanyapi parairaprayogAnna syAditi cet, ata Aha na tu zarIravizeSAd yajJadatta viSNumitra yorjJAnavizeSaH / 3 / 2 / 14 / 1 yadi dRSTa / 2 prANAdisukhAdInAM nirNayahetuH OP Page #101 -------------------------------------------------------------------------- ________________ tRtIyasyAdhyAyasya dvitIyamAhnikam / yajJadatta viSNumitrayoH sambandhinaH zarIravizeSAd yathA dRSTAd na tadIye sukhAdAvasmadAdInAM jAyate jJAnaM tathaiva na tadIyAhaGkAro'smAbhiH saMvedyate yato'haMzabdaH prayujyeta / zarIravAcakatve tu yathA zarIraM dRSTvA tatra devadattazabdaM prayuJjate tadvadimamapi prayuJjIran, na tvevam / tasmAnna zarIre | AtmavRttitve tu parairaprayogaH / evamahaMzabdena ekAdhikaraNasvAt sukhAdaya AtmaviSayAH prANAdayazca tannimittAH / nanu* sukhaduHkhajJAnaniSpazpavizeSAdekAtmyam / 3 / 2 / 15 / yathA salliGgA vizeSAd vizeSa liGgAbhAvAccaiko bhAvastathaiva sukhaduHkhajJAnAnAM niSpatya vizeSAda vizeSaliGgA bhAvAccaikAtmyam / naitat * 31 // tRtIyo'dhyAyaH // * nAnA vyavasthAtaH / 3 / 2 / 16 / anyasya sukhAdiyoge'nyasya tadabhAvAdanayA vyavasthayA nAnA AtmAnaH / zAstrasAmarthyAceti / 3 / 2 / 17 / 'grAmakAmo yajeta, svargakAmo yajeta ' [ ] ityato'pi zAstrasAmarthyAd nAnA AtmAnaH / tasya guNAH buddhisukhaduHkhecchAdveSa prayatnAdRSTasaMskArA vaizeSikAH / 15 anye tu saMkhyAparimANapRthaktvasaMyogavibhAgAH / 'viSNumitrasambandhena P. / 2** etacihnAntargataH pAThaH O madhye nAsti / 3 SAdaikyam P 4 zAstrasAmarthyAcca / tRtIyo'dhyAyaH PS. 10 Page #102 -------------------------------------------------------------------------- ________________ caturthasyAdhyAyasyAdyamAhnikam / evaM dravyANyuktvA nityatvamupalabdhyanupalabdhI ca teSu kathayati prasAdanyat sadakAraNavat tannityam / 4 / 1 / 1 / adravyavattvAdityanena yat sat kAraNarahitaM tad nityamuktaM paramANvAdi / upalabdhau tu tasya kArya liGgam / 4 / 1 / 2 / tasya paramAyAderindriyairagRhyamANasyApi zarIramahAbhUtAdi kArya liGgam / yataH kAraNa bhAvAddhi kAryabhAvaH / 4 / 1 / 3 / 10 yasmAt kAraNebhyastantvAdibhyaH paTAdi kAryamutpadyate'taH kAryasya kAraNapUrvakatvAt kAraNasya kArya liGgam / anityamiti ca vizeSapratiSedha bhAvaH / 4 / 1 / 4 / yadA khalu sarva kAryamanityam' ityucyate tadAnena nityatvasya vizeSapratiSedhena kAryaviSayeNa kiJcit kAraNaM nityamiti jJAyate / avidyA ca / 4 / 1 / 5 / avidyA agrahaNamatIndriyatvena paramANUnAm , tadapi anityatvaM nivArayati / adRzyamAne hyarthe tadgatamanityatvaM kena gRhya ta ? tasmAnnAnityatA vaktuM zakyA / 1 sadakAraNavannityam 0. PS. mi. u.| vizAlAmalavatI. pR0 117 3 / " sadakAraNavattvA(tta?)nnityam"-pramANasamuccayavRtti. T1 pR0 39 a, T2 pR0 120 b / yathA P. madhye 20 tathA nayacakravRttau [pR0 39. paM0 8 ] api 'sadakAraNavat tannityam' iti pATha upalabhyata iti so'pi prAcInaH pAThaH / 2 bhUtAdikaM liGgam 0. / 3 anityamiti ca vizeSa pratiSedhabhAvaH PS. / anitya iti vizeSataH pratiSedhabhAvaH-u. / anityamiti vizeSapratiSedhAbhAvaH 0. / anityamiti na vizeSa pratiSedhabhAvaH P. / " yadapi nityatve dvitIyaM kAraNamuktam-anityamiti ca vizeSataH pratiSedhAbhAva iti"-brahmasUtrazAMkarabhASya 2 / 2 / 15 / ' yadapi dvitIyamiti / landharUpaM hi kacit kiJcidanyatra niSidhyate tena 'anityam ' iti laukikena niSedhena anyatra nityatvasadbhAvaH 25 kalpanIyaH / te cAnye paramANava iti / "-brahmasUtrazAMkarabhASyabhAmatI. 2 / 2 / 15 / 15 Page #103 -------------------------------------------------------------------------- ________________ caturthasyAdhyAyasya prathamamAhnikam / upalabdhiH kathamiti cet, mahatyanekadravyavattvAdrapAcopalabdhiH / 4 / 1 / 6 / mahattvaparimANasamavAyini dravye samavAyikAraNadravyavahutvAd rUpAca zuklAdeniM bhavati / 4. ... kuta etat ! yataH _ adravyavasvAt paramANAvanupalabdhiH / 4 / 1 / 7 / satyapi rUpe paramANoH samavAyi kAraNadravyAbhAvAnopalabdhiH / rUpasaMskArAbhAvAda vAyAvanupalabdhiH / 4 / 1 / 8 / satyapi anekadravyavattve mahattve ca rUpAkhyasya saMskArasyAbhAvAda vaayaavnuplbdhiH| anekadravyatAyA viziSTAyA grahaNAt vyaNu ke'pyanupalabdhiH siddhA / 10 rUpe katham ! anekadravyeNa dravyeNa samavAyAda rUpavizeSAcopalabdhiH / 4 / 1 / 9 / mahatA anekadravyasamavAyidravyeNa ghaTAdinA rUpaguNasya samavAyAd rUpavizeSAca rUpatvAkhyAt sAmAnyavizeSAdupalabdhiH / etena rasagandhasparzeSu jJAnaM vyAkhyAtam / 4 / 1 / 10 / 15 etena anantaroktena nyAyena anekadravyeNa dravyeNa samavAyAd rasatvAdisAmAnyavizeSebhyazca rasAdInAmupalabdhiH / ___ tdbhaavaadvybhicaarH| 4 / 1 / 11 / paramANurUpasyAnekadravyeNa dravyeNa samavAyAbhAvAnnopalabdhiH, tato'nekadravyeNa [dravyeNa ] samavAyasya rUpopalabdhezvAvyabhicAraH / __saMkhyAH parimANAni *pRthaktvaM saMyogavibhAgau paratvAparatve karma ca rUpidravyasamavAyAJcAkSuSANi / 4 / 1 / 12 / rUpIti viziSTaM rUpi, tena upalabdhiyogyena rUpiNA samavAyAdetAni cAkSuSANi 1 atra ?]grahaNAt P. / 2 anekadravyeNa samavAyAd PS. 0. / 3 anekasamavAyi* 0. / 4 syAnekadravyega samavAyA 0. / 5 * * etaccihnAntargataH pAThaH P madhye nAsti / 6 rUpisamavAyA 0. / 20 Page #104 -------------------------------------------------------------------------- ________________ 34 10 candrAnandaviracitavRtyalaGkRte vaizeSikasUtre svasAmAnyavizeSebhyazca / kutaH ! arUpAkSuSatvAt / 4 / 1 / 13 / yasmAd rUparahiteSu mehastu dravyAntareSu sthitAni na jJAyante / 5 etena guNatve bhAve ca sarvendriyajJAnaM vyAkhyAtam / 4 / 1 / 14 / yathaiva mahatyanekadravyeNa samavAyAd rUpAdInAM samavetAnAmupalabdhirevaM mahati samaveteSu guNeSu samavetayorguNasvabhAvayostaistairguNai rUpAdibhiH * samavAyAd yathAsvaM cakSurAdIndriyairupalabdhiH, na tu sAmAnyavizeSAsteSUpalambha kAstadabhAvAt / evaM tasvAdInAM svairindriyaiH, dravye tu bhAvasya * samavAyAt / karmaNi samavetasamavAyAd guNavat / | caturthasyAdyamAhnikam || 1. mahatsu vAdyantareSu P. / mahattvavAntareSu 0.1 2 sArvendriyajJAnaM P. / sarvendriyaM jJAnaM PS. mi. u. / 3 vyAkhyAtam / caturthasya prathamAhnikam PS. / 4* etaccihnAntargataH pAThaH madhye nAsti / 5 vizeSeSUpala' P. Page #105 -------------------------------------------------------------------------- ________________ caturthasyAdhyAyasya dvitIyamAhnikam / idAnImAdhyAtmikameSAM kAryamucyate, tatra pratyakSApratyakSANAmapratyakSatvAt saMyogasya pazcAtmakaM na vidyate / 4 / 2 / 1 / kSityAdipaJcakena zarIrArambhe trayANAM pratyakSatvAd vAyora pratyakSatvAd yathA tadvatA 5 saMyogo'pyapatyakSa evaM zarIramapratyakSaM syAt pratyakSApratyakSarArabbatvAt / pratyakSatvAttu manyAmahe-na paJcabhirArabdhamiti / nanu tribhiH pratyakSarIrabhyeta, guNAntarAprAdurbhAvAcca vyAtmakamapi na / 4 / 2 / 2 / kSitisalilAnalairArambhe vilakSaNebhyo rUpAdibhyaH kArye vilakSaNAni rUpANi 10 guNAntarANi jAyeran / na tvevam / api tu pArthivAneva rUpAdInupalabhAmahe / tasmAnna vyAtmakam / AtmasaMyogastvavipratiSiddho mithaH paJcAnAm / 4 / 2 / 3. / .. mAtmazabdena svarUpam , svarUpeNa paJcAnAmapi bhUtAnAM parasparasaMyogo na pratiSidhyate zarIre'nArambhakatvena / pArthivazarIre jalAdIni saMyogIni, na samavAyIni / jalAdibhira- , yonijameva zarIramArabhyate varuNalokAdau / kutaH ! anekadezapUrvakatvAt / 4 / 2 / 4 / anekadezAH paramANavaH, tairevArabhyate jalAdizarIram, na zukrazoNitAbhyAm / taca . dharmavizeSAt / 4 / 2 / 5 / dharmavizeSApekSAH paramANava eva zarIramAramante na shukaadi| kathaM hi puNyavatAM zukrAdimayaM zarIraM syAt / 1 pratyakSApratyakSAbhyAmapratyadeg P. / 2 prArabhyate 0. / 3 zarIreNArambhakatvena 0. P. / 4 tairArabhyate 0. I. 20 28 Page #106 -------------------------------------------------------------------------- ________________ 26 15 itA, kAryavizeSAt / 4 / 2 / 6 / zalabhAdizarIrAkhyAt kAryavizeSAd manyAmahe - santyayo nijAni / itava, samAkhyAbhAvAt / 4 / 2 / 7 / 'aGgArebhyo jAto'GgirAH ' ityevamAdisamAkhyA bhAvAda manyAmahe - santya yonijAni / kutaH ! saMjJAdimattvAt / 4 / 2 / 8 / yataH pratyakSeNa aGgArajanmAdikamarthaM dRSTvA puruSaiH praNIyante saMjJAH ' aGgirAH ' 10 ityAdayaH / ataH saMjJAnAmAdimattvAt samAkhyA yathArthA / ataH candrAnandaviracitavRtyalaGkRte vaizeSikasUtre satyayonijA vedaliGgAcceti / 4 / 2 / 9 / candramA manaso jAta: ' [ ] ityAdikAcca vedaliGgAt santyayonijAH zarIravizeSAH / evaM jalAdizarIramayonijameva / pArthivaM tu yonijamayonijaM ca / " 1 // caturtho'dhyAyaH / samApto dravyAdhikAraH // 1 janmAdikaM dRSTvA / 2 'jAni veda 0 / 3 liGgAca / caturtho'dhyAyaH PS. I Page #107 -------------------------------------------------------------------------- ________________ paJcamasyAdhyAyasya prathamamAhnikam / evamukteSu dravyeSu guNAnullaGghaya alpavaktavyatvAt karmANyabhidhatte / tatra AtmasaMyogaprayatnAbhyAM haste karma / 5 / 1 / 1 / svAzrayasaMyogApekSitvAt prayatnasya kriyArambhe AtmahastasaMyogaH karmaNaH kAraNam / sopekSakAraNatvAt saMyogasya prayatno'pi kAraNam / ato dvAbhyAM haste karma / tathA musalakarma hastasaMyogAcca / 5 / 1 / 2 / tatheti saGkhyAmAtrAtidezaH, tena hastamusalasaMyogo musalakarmaNaH kAraNaM pUrvAdhikRtazca prayatnaH / na tu AtmahastasaMyogo'samavAyikAraNaM musalakarmaNi, AtmasaMyuktahastasaMyogAdeva tsiddheH| ___ abhighAtaje musalakarmaNi vyatirekAdakAraNaM hastasaMyogaH 10 / 5 / 1 / 3 / vegavagavyasaMyogo'bhighAtaH, ulUkhalAbhighAtAdutpanne musalasyotpatanakarmaNi akAraNaM hastamusalasaMyogaH pUrvaprayatnasyAbhighAtAd vinaSTatvAt , ' utpatatu musaladravyam' itI. cchAyA abhAvAt prayatnAntarasyAbhAvaH, saMyogasya ca guNakArambhe sApekSa kAraNatvAt prayatnarahito hastamusalasaMyogo na kAraNamutpatanasya / 15 tathAtmasaMyogo hastamusalakarmaNi / 5 / 1 / 4 / yathaiva hastamusalasaMyogo musalotsatanakarmaNi na kAraNaM tathAtmahastasaMyogo'pi hastotpatanakarmaNi na kAraNaM saMyogasya sApekSakAraNatvAt ' musalena sahotpatatu hastaH, iti [abhi]sandherabhAvena prayatnasya cAbhAvAt / kutastayorutpatanamiti cet, 20 musalAbhighAtAttu musalasaMyogAddhaste karma / 5 / 1 / 5 / ulUkhalAbhighAto musalasyotpatanakarmaNaH kAraNam / hastamusalasaMyogastu musalagatavegApekSo hastakarmaNaH kAraNam , nAbhighAto'samavetatvAt / 1 sApekSi 0. / 2 guNakarmArambhasApekSa 0. / NakArambhe sApekSa P. / Page #108 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 candrAnandaviracitasyakute vaizeSikasUtre / tathAtmakarma hastasaMyogAcca / 5 / 1 / 3 / Atmeti zarIraikadezaH, yathA caitadapratyayaM haste musale ca karma tathaiva hastAvayavasaMyogAd hastagatavegApekSAd hastotpatanakAle'trayatre tasminnapratyayaM karma jAyate / saMyogAbhAve gurutvAt patanam | 5 | 1 | 7 / vibhAgAnnivRtte hastamusalasaMyoge gurutvAt patanaM bhavati / nodanavizeSAbhAvAda nordhvaM na tiryag gamanam | 5 | 1 | 8 | nudyate'neneti nodanaM vegaprayatnApekSaH saMyogavizeSaH, preraka payatnAbhAve nodanAbhAvAd nordhvaM tiryag vA kevalAd gurutvAd musalAdergamanakarma bhavati / kuto nodanavizeSa: ? 18 prayatna vizeSAnnodana vizeSaH / 5 / 1 / 9 / 6 atra idaM kSipAmi ' iti icchAvizeSajaH prayatna utpanno hastAderdravyasya dravyAntareNa saMyogaM nodanAkhyaM janayati / nodanavizeSAdudasana vizeSaH / 5 / 1 / 10 / dUra dezapreraNecchA viziSTAt prayatnAjjAto nodanavizeSo dUradeza kSepaNaM karoti / hastakarmaNA dArakakarma vyAkhyAtam / 5 / 1 / 11 / yad garbhasya spandanAdikarma tadAtmazarIraikadezasaMyogAjjIvanapUrvaka prayatnApekSAd bhavatIti sapratyayam, mAtuH kAryAvahkaropasarpaNakarma garbhasyApratyayamAtmasaMyogAdadRSTApekSAd bhavatIti / tathA dagdhasya visphoTanam / 5 / 1 / 12 / vyAsakte manasi yad dagdhasya IstAdervizeSaNaM tadapi jIvanapUrvakaprayatnApekSAdAtmahastasaMyogAd bhavatIti nApratyayam / prayatnAbhAve gurutvAt suptasya patanam / 5 / 1 / 13 / zarIra vidhAraka prayatnAbhAve suptasyAGgAnAM patanaM gurutvAd bhavati tadAbhisandhera bhAvAt / 1 tato 0. / 2 dUradeze O / 3 pratyayAtmasaMyogA 0.1 4 hastAderavakSepaNaM O. 5 tadAbhisandhe P / tadabhisandhe 0. / Page #109 -------------------------------------------------------------------------- ________________ paJcamasyAdhyAyasya prathamamAhnikam / tRNakarma vAyusaMyogAt / 5 / 1 / 14 / vegApekSAd vAyutRNasaMyogAt tRNAdInAM karma, teSAM prayatnAbhAvAt / maNigamanaM sUcyabhisarpaNamityadRSTakAritAni / 5 / 1 / 15 / maNInAM taskaraM prati gamanaM sUcInAM cAyaskAntaM prati dharmAdharmakRtamityarthaH / iSAvayugapat 'saMyogavizeSAH karmAnyatve hetuH | 5 | 1 | 16 | 5 nodanAdArtha karma, saMskArAd bahUni karmANi iSAvutpadyante / ekasmiMstu karmaNi prathameNaivAkAzasaMyogena vinaSTatvAt karmaNa uttarasaMyoga vibhAgA notpadyeran tasmAdiSAva kaM karma / nodanAdAdyamiSoH karma karmakAritAcca saMskArAduttaraM tathottara. muttaraM ca / 5 / 1 / 17 / jyAzarasaMyogaH prayatnApekSo jyAgatavegApekSo vA nodanam, tata AdyamiSoH karma nodanApekSaM saMskAraM karoti, nirapekSaM tu saMyogavibhAgau / tataH saMyogAd vinaSTe karmaNi nodane vibhAgAd vinivRtte AdyakarmajasaMskAra uttara miSau karma karoti, tathottaramuttaraM paunaHpunyenetyarthaH / saMskArAbhAve gurutvAt patanam / 5 / 1 / 18 / sparzavaddravyasaMyogena saMskAravinAzAd gurutvaM tatpatanakarma karoti / " || paJcamasyAdyamAhnikam // 39 1 vAyaskAntaM P. / 2 saMyogavizeSAtkamanyatve hetu : P . / saMyogavizeSAt karmAnyatve hetuH PS. / saMyogavizeSaH karmAnyatve hetuH / saMyogavizeSAH karmAnyatve hetuH mi. u. / saMyogavizeSAH karmAnyatve hetavaH nyAyavArtika. 1 / 40 / 3 tatkarmakAritAca mi. u. sUkti pR0 171, 20 setu pR0 180, vyomavatI pR0 1954 nivRtte 0. / 5 tathottaramuttareNa O. 10 15 Page #110 -------------------------------------------------------------------------- ________________ paJcamasyAdhyAyasya dvitIyamAhnikam / AdhyAsmikeSu tatsambaddheSu ca karmANyuktvA mahAbhUtakarmANi vyAcaSTenodanAdabhighAtAt saMyuktasaMyogAca pRthivyAM karma / 5 / 2 / 1 / samastAna vyastAzca gurutvadravatvavegaprayatnAnapekSamANo yaH saMyogavizeSo nodanAt 5 preraNAdavibhAgahetoH karmaNaH kAraNaM [ tad ! ] nodanam , tathAhi-pAdAdibhirnudyamAnAyAM patAkhyAyAM pRthivyAM karma jAyate / vegApekSo'bhighAtAdabhihanyamAnasya vibhAgahetoH karmaNaH kAraNaM saMyogo'bhighAtaH, tathAhi-rathAdibhirabhighAtAt pRthivye kadezeSu dRzyate karma / saMyuktasaMyogAcca, nudyamAnAbhihanyamAnAbhyAM ca saMyakteSu bhavanti karmANi / ____ tad vizeSeNAdRSTakAritam / 5 / 2 / 2 / 10 yat khalu viruddhakriyavAyusaMyogAt sarvasyAM pRthivyAM kampAdi karma prajAnAM zubhA. zubhasUcanAyotpadyate tat sarveSAmeva zubhAzubhasUcanAd vizeSeNAdRSTa kAritam / apAM saMyogAbhAve gurutvAt patanam / 5 / 2 / 3 / vidhArakavAyvabhrasaMyogAbhAve'pAM gurutvAt patanakarma bhavati / tad vizeSeNAdRSTakAritam / 5 / 2 / 4 / 15 sasyAnAM samRddhaye vinAzAya vA sarvajanAnAmadRSTena janitaM patanakarma adRSTakAritamucyate / dravatvAt syandanam / 5 / 2 / 5 / 1 nodanAbhighAtAt 0. mi. u.| 2 gurutvavega' 0. / 3 nodanAdavibhAgahetoH P. / tulanA-" tatra nodanaM gurutvadravatvavega prayatnAnapekSamANo yaH saMyogavizeSo nodanamavibhAgahetorekasya 20 karmagaH kAraNaM tasmAccaturvapi mahAbhUteSu karma bhavate, yathA pakAkhyAyAM pRthivyAm / vegApekSo yaH saMyogavizeSo vibhAgahe torekasya karma gaH kAraNaM so'bhivAtaH / tasmAdapi catuSu mahAbhUteSu karma bhavati yathA pASAgAdiSu niSThure vastunyabhipatiteSu / tathA pAdAdibhirnuyamAnAyAma bhihanyamAnAyAM vA pakAkhyAyAM pRthivyAM yaH saMyogo nodanAbhighAtayoranyatarApekSa ubhayApekSo vA sa saMyuktasaMyogaH tasmAdapi pRthivyAdiSu karma bhavati / ye ca pradezA na nudyante nApyabhihanyante teSvapi karma jAyate / " iti prazastapAdabhASye karmanirUpaNe / 4 nudyamAnAbhihanyaparityAgasaMyukteSu 0. / 5 vinAzAyAtra sarva janAnA 0. / Page #111 -------------------------------------------------------------------------- ________________ paJcamasyAdhyAyasya dvitIyamAhnikam / vidhArakAbhAvAdapAM syandanakarma dravatvAd bhavati / nADyA vAyusaMyogAdArohaNam / 5 / 2 / 6 / nADIti razmiH, saviturkI razmI-zucizca zukrazca / zucirapa Adatte zukaNa vRddhi karoti / zucyAkhyayA nADyA vAyusaMyuktayA AdityaprayatnApekSayArohaNam / nodanAt pIDanAt saMyuktasaMyogAcca / 5 / 2 / 7 / / - nodanAcitraMdaNDAdibhirArohaNam, pIDanAd vastrAdibhiH, pIbyamAnanupamAnAbhyAM ca. sNyukte| . vRkSAbhisarpaNamityadRSTakAritam / 5 / 2 / 8 / / vRkSamUle niSiktAnAmapAM vRkSopari gamanamadRSTena kriyata iti / apAM saGghAto vilayanaM ca tejasaH saMyogAt / 5 / 2 / 9 / 10 apAM saGghAtaH kAThinyaM divyena tejasA saMyogAt , divyabhImAbhyAM tu vilayanam / taMtrAvasphUrjaliGgam / 5 / 2 / 10 / 'asti divyAsu apsu tejaH' ityatra tejasaH avasphUrjathuraprAniHsaraNaM liGgamiti / vaidikaM ca / 5 / 2 / 11 / 'to agni garbha dadhire vabhUSA' [ ] iti ca vaidikaM vAkyaM divyAsvapsu 15 tejaso liGgamiti / apAM saMyogAda vibhAgAca stanayitnuH / 5 / 2 / 12 / meghAzanizabdaH stanayitnuH / viruddhadikriyAbhyAM vAyubhyAmapAM preryamANAnAM taraGgabhUtAnAM parasparAbhighAtAkhyAt sNyogaacchbdH| ekenApi prakupitena vAyunA vyavacchidyamAnAnAmapAM vibhAgAcchabdaH / 20 pRthivIkarmaNA tejaHkarma vAyukarma ca vyAkhyAtam / 5 / 2 / 13 / yathA nodanAbhighAtasaMyuktasaMyogAdRSTebhyaH pRthivyAM karma tathA tejaso vAyozca / etadaniyataM karma / 1 AdityaM caturapekSayA 0. / 2 citracaNDAdibhideg 0. / 3 tejaHsaMyogAt 0 u. / 4 tatra ca sphUrjathu' P. / tatrAsphUrjathudeg 0. / tatrAparpajathu' mi. / tatra visphurjadeg u. / 5 athasphUrjathu 25 P. / 6 tA agnigarbhaM dadhire virUpA 0. / 7 liGgam P. / 8 etadapi niyataM 0. / Page #112 -------------------------------------------------------------------------- ________________ 42 candrAnandaviracitavRttyalate vaizeSikasUtre niyataM tu agnarUprajvalanaM vAyozca tiryapavanamaNumanasozcAdyaM karmetyadRSTakAritAni / 5 / 2 / 14 / agneravasthAne tiryag vA gamane pacyamAnasyAbhasmIbhAvaH syAdapAM vA, tathA vAyora. 5 tiryagamane pUyamAnadravyANAM pavanAbhAvo'gnezcApabodhaH, vinaSTazarIrANAmAtmanAM sargAdau pRthivyAdiparamANuSvAdye parasparopasarpaNa karma na syAt , tathA labdhabhUmInAM yoginAM karugAnte'bhimandhAya prayatnena manaH zarIrAd vyatiricyAvatiSThamAnAnAM sargAdau nava. zarIrasambandhAya manasa Adya karma na bhavet adRSTAhate / tasmAdagnelaMdharvavalanaM vAyozca tiryakpavanamaNUnAM copasarpaNakarma manasazcAdyaM karma etAni prANinAmadRSTena kRtAni / 10 hastakarmaNA manasaH karma vyAkhyAtam / 5 / 2 / 15 / yathAtmasaMyogaprayatnAbhyAM haste karma tathAtmamanaHsaMyogAt prayatnAca manasaH karma, etat sadehasya karma, tatra jAgrata icchAdveSapUrvakAt prayatnAt , prabodhakAle tu jIvanapUrvakAt / yataH saMyogo yogaH sa ca karmakAryo'to yogAcaM karma, yogamokSau ca 15 karmAdhikAre'pyucyete - AtmendriyamanorthasannikarSAt sukhaduHkhe tdnaarmbhH| 5 / 2 / 16 / ___yato hetorAtmendriyamanorthasannikarSo jJAnakAraNatvena sukhaHdukhe janayatyatastadanArambhaH tasya sannikarSasyAnArambho'nutpattirucyata iti / tathAhi20 Atmasthe manasi sazarIrasya sukhaduHkhAbhAvaH sa yogaH 5 / 2 / 17 / yadA hi Atmani mano'vasthitaM nendriyeSu tadA catuSTayasannikarSasyAnArambhAt tatkAryayoH sukhaduHkhayorabhAvarUpo vidyamAnazarIrasyAtmano vAyunigrahApekSa Atmano manasA saMyogo yogH| - 1 rUrva 0. / rUrddha' P. PS. I 2 degmAnasya bhasmIbhAvaH syAdapA tathA vAyoratiryaggamane - pUyamAna 0. / 3 dravyAgAmeva nAbhAvaH agnezcAprarodhaH 0. / 4 rUIjvadeg P. / rUrva jadeg 0. / 5 manasi svazarIrasya PS / manasi zarIrasya 0. P. u. / 6 manasi sazarIrasya u. / saMyogaH 0. PS. miH / Page #113 -------------------------------------------------------------------------- ________________ yogAnaM prANAyAmakarma kiM noktam ? paJcamAdhyAyasya dvitIyamAhnikam / kAya karmaNAsstmakarma vyAkhyAtam | 5 | 2 / 18 / iha Atmazabdena vAyuH, yathAtmasaMyoga prayatnAbhyAM haste karma tathAtmavAyusaMyogAt prayatnAcca prANAyAmakarma / apasarpaNamupasarpaNamazitapIta saMyogaH kAryAntarasaMyogazcitpadRSTa- 5 kAritAni | 5 | 2 / 19 / maraNakAle pUrvazarIrAd manaso niHsaraNamapasarpaNam, zarIrAntareNAbhisambandho manasa upasarpaNam, zukrazoNitAt prabhRti garbhasthasya mAtrA upayuktenAnnapAnena nADyanupraviSTena sambandho'zitapIta saMyogaH, kalalArbudamAMsapezIghanazarIrAdibhirekasminnetra saMsAre ye sambandhAste kAryAntarasaMyogAH, tAnyapasarpaNAdInyadRSTenaiva kriyante, na prayatnena / tadabhAve saMyogAbhAvo'prAdurbhAvaH sa mokSaH / 5 / 2 / 20 / evaMrUpasyAnAdyapasarpaNAdinimittasyAdRSTasyAbhAve jIvanAkhyasyAtmamanaH saMyogasyAbhAvo'nyasya ca zarIrasyAprAdurbhAvo yaH sa mokSaH / tamovRtatvAt sarvasya jJAnAnutpattau tamo hetuH / tat puna: kuta etat ? 4.3. dravyaguNakarmavaidharmyAd bhAvAbhAvamAtraM tamaH / 5 / 2 / 21 / vinAzitvena nityaidravyaivaidharmyAda mUrtatvAsparzatvaprakAza virodhaira nityadravyairvaidharmyAnna dravyaM tamaH, na ca guNaH karma vA AzrayAnupalabdheH / tasmAt prakAzasyAbhAvamAtraM tamaH / -- 66 , 1 saMyogaH kAyAntara PS | 'saMyogakAryAntara P. saMyogAH kAryAntara 0 mi. u. setu pR0 413, vyomavatI pR0 427 / 'kAyAntara e iti PS. pAThopyatra samIcInataro bhAti / kAryAntaraM zarIrAntaram " - vyomavatI pR0 427 / 2 ( upabhuktena ? ) " azitapItaM bhuktamudakAdi, tayornADayantareNa saJcaraNam - vyomavatI pR0 427 / 3 nADyAnupraviSTe sambandhoM P. / 4 te tAnpasa P. / 5 tamovRttatvAt O P / 6 bhAvAbhAvastamaH PS | abhAvastamaH u / bhAibhAvastamaH - nyAyakandalI pR0 6 / atra vRttyanusAreNa nyAyakandalyanusAreNa mi. anusAreNa ca 'bhA'bhAvastamaH' iti pATho'numato bhAti / tejaso dravyAntareNAvaraNAcca | 5 | 2 | 22 / tejasaH savitRprakAzAderbahiH sadbhAvAt parvataguhAdau ca dravyAntareNAvRte'bhAvAd 20 manyAmahe-tejaso'bhAvamAtraM tama iti / bAhyaM pradIpAdinivartyam, avidyAtmakaM tu jJAnajyotiSA, ityuktau yogamokSau / 10 15 25 Page #114 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRttyalate vaizeSikasUtre / dikkAlAvAkAzaM ca kriyAvadbhayo vaidhaanisskriyaanni| 5 / 2 / 23 / AkAza-kAla-dizo'mUrtAH kriyAvataH pRthivyAderamUrtatayA vaidhAniSkriyAH, 'ca'zabdAdAtmApi niSkriyaH / etena karmANi guNAzca vyAkhyAtAH / 5 / 2 / 24 / etenAmUrtatvena guNAH karmANi ca niSkriyANi draSTavyAni, 'ca'zabdAt sAmAnyAdayaH / niSkriyANAM samavAyaH karmabhyaH pratiSiddhaH / 5 / 2 / 25 / niSkriyANAmabhidha tAdInAM karma samavetaM na bhavati, svAzraye karmajananAt / kAraNaM tvasamavAyino guNAH / 5 / 2 / 26 / yasya guNA: kAraNamuktAstasyAsamavAyina eva kAraNam / guNairdig vyAkhyAtA / 5 / 2 / 27 / 'pUrveNa niSkramaNam' ityAdeH pratyaya mevasya diga nimittakAraNaM vyAkhyAtA, kAraNatvenAtidezo nAsamavAyitvena / kAraNena kAla iti / 5 / 2 / 28 / yenaiva kAraNena pratyayabhedahetutvena digU vyAkhyAtA tenaiva 'yugapat kRtam' ityAdi1 pratyaya bhedasya kAlo nimitta kAraNaM vyAkhyAtaH / // paJcamo'dhyAyaH / samAptaH karmAdhikAraH / / 10 1 etena mUrtatvena karmANi niSkriyANi draSTavyAni 0 / etena mUrtatvena guNAH karmANi ca niSkriyANi P. | 2 kAraNena kAlaH / paJcamo'dhyAyaH PS. I Page #115 -------------------------------------------------------------------------- ________________ SaSThasyAdhyAyasyAdyamAhnikam / karmANi vyAkhyAya guNA vyAkhyAyante / tatra dharma Adau vyAkhyAyate, zAstrAdau tasyoddiSTatvAt / tasya vaidiko vidhiH sAdhanam / vedasya satyatA kuta iti cet , yataH buddhipUrvA vAkyakRtirvede / 6 / 1 / 1 / / 'agnihotraM juhuyAt svargakAmaH' [ ] ityevaMbhUtA racanA bhagavato 5 mahezvarasya buddhipUrvA sA tataH pramANam , AptapraNItatvasya stytaavyaapteH| atIndriyamazakyaM jJAtumiti cet , naM cAsmadbuddhibhyo liGgamRSeH / 6 / 1 / 2 / liyate'nenArtha iti liGgaM vijJAnam / na hi yAdRzamasmadvijJAnaM vartamAnAvyavahita. sambaddhArthaviSayaM tAdRzameva bhagavato vijJAnam / ataH sambhavati bhagavato'tIndriyArthaviSayaM 10 vijJAnam / sa kathaM jJAyate ! tathA brAhmaNe saMjJAkarmasiddhiliGgam / 6 / 1 / 3 / vinopadezena brAhmaNAdikamarthamasmAkamAlocayatAM pratyakSeNa na 'brAhmaNo'yam ' iti / jJAnamutpadyate / pratyakSeNa cArthamAlocya saMjJApaNayanaM dRSTaM putrAdiSu / santi caitA brAmaNAdi 15 saMjJAstA yena pratyakSamarthamAlocya praNItA iti sUtrArtha varNayanti / ataH buddhipUrvo dadAtiH / 6 / 1 / 4 / yata eMva paramezvarasya kRtirvedAdo vAkyapadaracanA'to'yaM smAto'pi dAnAdividhistadIyamAmnAyamanantazAkhAbhinnamAlocya saMkSepamanumanyamAnAnAM bhRgupabhRtInAM buddhipUrvaH / 20 evaM dAnAdividhayo dharmahetavaH / 1 buddhipUrvA yA'taH P / 2 sa cAsmabuddhibhyoliGgamRSeH 0. / sa vAsmabuddhibhyo] liGgamRSeH mi.| 'asmabuddhibhyo liGgamRSeH '-mudritanyAyakandalI pR. 216, kintu jesalamerasthe'tiprAcIne hastalikhite nyAyakandalIpustake 'na cAsmabuddhibhyo liGgamRSeH' ityeva pATho'travaditi dhyeyam / 3 evaM 0. / Page #116 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRttyalaGkRte vaizeSikasUtre / tathA pratigrahaH / 6 / 1 / 5 / tathaiva pratigraho'pi prakSINavRtteravadAta janmanaH pratigrahAnuparUguNayuktasya dharmAyaiva bhvti| tayoH kramo yathA'nitaretarAGgabhUtAnAm / 6 / 1 / 6 / yathA bhUtAni anitaretarAjhaM na paraspareNa kAryakAraNabhUtAni, na hyaraNI ameH 5 kAraNam , api tu svAvayavA eva, atha cAraNyoramezca kramaH / evametayoH pUrvaM dAnadharmaH pazcAt pratigrahadharmaH, na tu kAryakAraNabhAvaH / kutaH ! AtmaguNeSvAtmAntaraguNAnAmakAraNatvAt / 6 / 1 / 7 / na hyanyadIyA AtmaguNA anyadIyAtmaguNAnAM kAraNaM bhavanti / 10 aduSTabhojanAt samabhivyAhArato'bhyudayaH / 6 / 1 / 8 / aduSTaM brAhmaNaM bhojayitvA tadIyAdAzIrvAdAdisamabhivyAhArAt puruSAbhyudayaH / tatkAraNaM dharmo bhvtiityrthH| tad duSTabhojane na vidyate / 6 / 1 / 9 / 15 satyapyAzIrvAdAdivacane duSTaM brAhmaNaM bhojayitvAbhyudayo na prApyate / atha ko duSTaH ! duSTaM hiMsAyAm / 6 / 1 / 10 / parasya hiMsAyAM zarIramAnasaduHkha rUpAyAM pravRttaM duSTaM jAnISva / hiMsAzabda upalakSaNam , yataH samabhivyAhArato doSaH / 6 / 1 / 11 / kRtamahApAtakasya saMbhASaNamAtrAdeva doSeNa yujyate, kimuta bhojanAdinA ! iha sama bhivyAhAraH sambhASaNam , pUrvatrAzIrvAdaH / tadaduSTe na vidyate / 6 / 1 / 12 / tat samabhivyAhAradUSaNaM hiMsAdirahite brAhmaNe na vidyate / 25 1 yujyeta P. / 20 Page #117 -------------------------------------------------------------------------- ________________ tataH aduSTe'pi - viziSTe pravRttiH / 6 / 1 / 13 / na hiMsAdimAtrarahite, api tu dezakAlavijJAnAcArairviziSThe brAhmaNe'bhyudayArthinaH pravRttiH / SaSThasyAdhyAyasya prathamamAhnikam / " same hIne cApravRttiH | 6 | 1 | 14 | aduSTo brahmaNo dezAdiyukto viziSTa ucyate / eSAmekena guNena yuktaH samaH savairyukto viziSTaH / tau tyaktvAnyo duSTo vA kSatriyAdirvA prANimAtraM vA hIna ucyate / tatra bhyudayepsormantrapUrva ke suvarNAdidAne vaizAkhyAdinimitte samahInayorapravRttiH, api tu viziSTe / etena hInasamaviziSTadhArmikebhyaH parAdAnaM vyAkhyAtam | 6 | 1 | 15 / etena viparItena krameNApadi parasvAdAnaM vyAkhyAtam / uktaM ca 'hInAdAdeyamAdau tu tadabhAve samAdapi / asambhave tvAdadIta viziSTAdapi dhArmikAt // ' [ 47 ] tathA viruddhAnAM tyAgaH | 6 | 1 | 16 | anenaiva viparItakrameNa brahmaNa Atmano hIne ripubhirmAraNAyAkSiptastAneva zatrUna bhihanyAt / 5 10 same AtmatyAgaH paratyAgo vA / 6 / 1 / 17 / AtmanastulyaguNena zatruNA prAptasya brAhmaNasya vikalpaH - Atmano vadha AtatAyino vA / viziSTe AtmatyAgaH / 6 / 1 / 18 / 20 Atmano'dhikaguNena zatruNA prAptasyAtmana evaM ripuprayukto vadho'GgIkAryaH / ihAtmApekSayA hInAdivyavahAraH, pratimahe pratigrahItRRNAmanyonyApekSayA / || iti SaSThasyAdyamAhnikam // 15 2 viziSTapravRttiH 0. / 3 devasatkula vijJAnAcAra viziSTabrAhmaNe / 4 yukto'pi 0. 5 samaH / tau tyaktvAnyo duSTo vA kSatriyAdirvA prANimAtraM vA P. / samaH / sarvairyukto viziSTaH / tau tyaktvA duSTo vA kSatriyAdeH pratimAtraM vA / 6 vAdadIta 0. / 7 GgIkartavyaH 0. 8 pratigrahItRNAmanyonyApekSayati / pratigrahItraNA anyonyApekSazceti P. 25 Page #118 -------------------------------------------------------------------------- ________________ SaSThasyAdhyAyasya dvitIyamAhnikam / evaM zrutismRtividhibhyo dharmo bhavatItyuktvedAnImeSAM dharmasiddhau prakAravizeSamAha / tathAhi dRSTAnAM dRSTaprayojanAnAM dRSTAbhAve prayogo'bhyudayAya / 6 / 2 / 1 / 5. zrutismRtiparidRSTAnAM snAnAdInAM dRSTasya malApakarSAderana bhisandhAne prayogo'bhyu. dayAya bhavati / - ke te! abhiSecanopavAsabrahmacaryagurukula vAsavAnaprasthyayajJadAnaprokSaNadinakSatramantrakAlaniyamAzcAdRSTAya / 6 / 2 / 2 / 10 viziSTadezakAlApekSeNAmbhasA yaH zarIrasya saMyogastadabhiSecanaM snAnam / naktaM. dinaM vAso niyamapUrvo'nAhArarUpa upavAsaH / brahmazabdena AtmA, brahmaNi caraNamAtmamanasoryaH saMyogaH syAdiparihArarUpo brahma varyam / vijJAnAdyarthino guruparicaryAparasya tadgRheSu vasanaM gurukulavAsaH / zAstravidhinA gehAniHsRtyAraNyaM prasthito vAnaprasthaH, tasya karma vAnaprasthyam / yajJAH pAkayajJAdayaH / dAnaM suvarNAdidAnamabhayadAnaM c| prokSaNaM 15 sandhyopAsanAdi / diniyamAdayo'nye vizeSAH / dineyamaH-'prAGmukho'nnAni bhuJjIta' [ ] / nakSatraniyamaH-' kRttikAsvAdadhIta ' [ ] / mantraniyamaH-devasya tveti 'nirvapati / kAlaniyamaH-' vasante brAhmaNo'gnInAdadhIta ' [ ] / evametat sarva dRSTaprayojanatiraskAreNa prayujyamAnaM dharmAya sampadyata iti / cAturAzramyamuMpadhAcAnupadhAca / 6 / 2 / 3 / yadidaM caturNAmAzramiNAM karma tadupadhayA prayujyamAnamadharmAyAnupadhayA tu dharmAya bhavati / 1 tathAhi 0. madhye nAsti / 2 vAnaprasthayajJa P. mi. u.| vaanprsthaayjnyPS.| 3 gurucaryA P. / 4 zAstravidhinA gehAnniHsRtyAraNya prasdhito 0 / zAstravidhinAnniHsRtAraNyaprasthito P. I 25 5 vAnaprastham P. / 6 nirvApayati O. / 7 mupadhAzcAnupadhAzca P. / 'mupadhAnupadhAzca mi. u. / atra upadhAzcAnupadhAzca iti P. pATho'pi samIcIno bhavet / / Page #119 -------------------------------------------------------------------------- ________________ SaSThasyAdhyAyasya dvitIyamAhnikam / kiJca, kA upadhA!.. . bhAvadoSa updhaa|6|2|4|| bhAvasya abhisandherdambhAdidoSa upadhetyarthaH / kA'nupadhA! adosso'nupdhaa| 6 / 2 / 5 / abhisandherdambhAdirahitatvamanupadhetyarthaH / iSTarUparasagandhasparza prokSitamabhyukSitaM ca tacchuci / 6 / 2 / 6 / smRtau yasya rUpAdayo na niSiddhAstacchuci mantrapUrvaka prokSitaM kevalAbhiradbhirabhyukSitaM ca / etadviparItamazuci / 10 azucIti zucipratiSedhaH / 6 / 2 / 7 / yasya cAtyantazucipratiSedhastadapyazuci vAgduSTAdikam / arthAntaraM ca / 6 / 2 / 8 / madyAdi ca yat sAkSAniSidhyate tadapyazuci / tataH zuci bhoktavyam / 15 ayatasya zucibhojanAdabhyudayo na vidyate yamAbhAvAt / 6 / 2 / 9 / . ayatasya viziSTaprayatnarahitasya zucimAhAraM yahacchayopaiyuJjAnasya abhyudayo nAsti, viziSTasyAbhisandherabhAvAt / naitat, vidyate cAnAntaratvAdyamasya / 6 / 2 / 10 / 20 ' nai prayatnavyatirekI yamaH, prayatnAbhAve sarvasyAH kriyAyA abhAvAd vidyate zucimAhAramupaiyulAnasya prytnH| nanu mArATanAmita prmaavaad| 1degmabhyuSitaM P. PS. / mabhikSataM 0. / mabhyukSitaM mi. u.| 2 ca 0. madhye nAsti : 3 (pabhujAnasya ?) / 4 ca na 0.1 Page #120 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRttyalate vaizeSikasUtre yadi prayatnaH pradhAnam , vinApi yogAdinAbhyudayaH syAt / naitat , ___ asati cAbhAvAt / 6 / 2 / 11 / asati yogAdyanuSThAne na prayatnamAtrasya bhAvAdabhyudayaH, kriyopadezavaiyarthyAt / idAnIM niHzreyasahetuM dharmamAha sukhAdrAgaH / 6 / 2 / 12 / styAdiviSayajanitAt sukhAdeva rAgo vardhate / tanmayatvAt / 6 / 2 / 13 / yairasya sukhahetubhiH zarIraM bhAvitaM tanmaya ivAste / tatastanmayasvAd rAgaH / kiJca, tRpteH / 6 / 2 / 14 / yadA tRpto bhavati tadAsya tRptinimitto rAgo bhavati zarIrapuSTeH / kiJca, adRSTAt / 6 / 2 / 15 / / apUrvadRSTeSvanupakArakeSu ca kasyacid rAgo jAyate'trAdRSTa eva kAraNam / 15 kizca, jAtivizeSAcca rAgavizeSaH / 6 / 2 / 16 / - yathA tirazcAM tRgAdibhojane evaM jAtivizeSAdapi rAgaH / sukhAdibhyo rAgo duHkhAdibhyo dveSaH / tataH icchAdveSapUrvikA dharmAdharmayoH prvRttiH| 6 / 2 / 17 / 20 icchApUrvikA dharme pravRttiH, anyena dhanamadAdabhibhUtasya vA dveSapUrvikApi grAma kAme. STayAdau / adharme'pIcchApUrvikA paradArAdiSu dveSapUrvikA / evaM dharmAdharmayoH saJcayaH / yata evaM tataH saMyogo vibhAgazca / 6 / 2 / 18 / 1 (yAgA ?) / 2 yaiyairasya 0. / yairapya P. / 3 zarIre puSTe 0. / 4 adRSTatvAt 0. / 25 5 degpIcchA paradArA P. / 6 etat 0. / Page #121 -------------------------------------------------------------------------- ________________ SaSThasyAdhyAyasya dvitIyamAhnikam / sazcitI yadA dharmAdharmI bhavataH tadA zarIrendriyaiH saMyogo janmAkhyo bhavati, kSINa. yozca tayormaraNakAle viyogaH / punarapyAbhyAM dharmAdharmAbhyAM zarIrAdisaMyogo vibhAgazvetyevamanAdirayaM ghaTIyantravadAvartate jantuH / etadviparItakramaNocyate, tathAhi ___ Atmakarmasu mokSo vyAkhyAtaH / 6 / 2 / 19 / 5 __ Atmeti manaH, manaHkarmasu tadabhAve saMyogAbhAvo'prAdurbhAvazca sa mokSa iti mokSo vyaakhyaatH| // SaSTho'dhyAyaH // 1 vyAkhyAtaH paSTho'dhyAyaH PS. / 2 bhAvedeg 0. / Page #122 -------------------------------------------------------------------------- ________________ 5 saptamasyAdhyAyasya prathamamAhnikam / idAnIM rUpAdInAha - 20 uktA guNAH / 7 / 1 / rUpAdisUtreNoddiSTA ityarthaH / guNalakSaNaM coktam / 7 / 1 / 2 / dravyAzrayI [ 1 / 1 / 15 ] ityAdinA dravyakarmabhyAM vaidharmyaM kathitamityarthaH / idamevaMguNamidamevaMguNamiti coktam / 7 / 1 / 3 / tatha hyuktaM ' rUparasagandhasparzavatI pRthivI ' [ 2 / 1 / 1 ] ityAdi / tatra - 10 pRthivyAM rUparasagandhasparzA dravyAnityatvAdanityAH | 7 | 1 / 4 / ghaTAdeH pArthivasya dravyasya vinAzAt tadgatAnAmapi rUpAdInAM vinAza AzrayavinAzAt agnisaMyogAcca / 7 / 1 / 5 / agnisaMyogAcca pArthiveSu paramANuSu rUpAdInAM vinAzaH, kArye samavetAnAM svAzraya15 vinAzAdeva / paramANuSvagnisaMyogAdeva kutaH ? guNAntaraprAdurbhAvAt / 7 / 1 / 6 / yasmAcchyAmAdiguNebhyo vyatiriktaM guNAntaramutpadyate tataH pUrve paramANuguNA vinaSTAH, guNavati guNAnArambhAt / etena nityeSvanityatvamuktam / 7 / 1 / 7 / etena guNAntaraprAdurbhAvena nityeSu paramANuSu rUpAdInAmanityatvamuktaM pArthiveSveva / yataH - apsu tejasi vAyau caM nityA dravyanityatvAt / 7 / 1 / 8 / 1 mutpAdyate / 2 ca 0 madhye nAsti / Page #123 -------------------------------------------------------------------------- ________________ saptamasyAdhyAyasya prathamamAhnikam / salilAnalAnilaparamANurUpAdayo nityA AzrayanityatvAd virodhiguNAntarAprAdubhavAcca nAgnisaMyogAd vinAzaH / anityeSvanityA dravyAnityatvAt / 7 / 1 / 9 / anityeSu salilAdiSu anityA rUpAdaya AzrayavinAze teSAmapi vinAzAt / / kAraNaguNapUrvAH pRthivyAM pAkajAzca / 7 / 1 / 10 / / anityAyAM kAryarUpAyAM pRthivyAM kAraNaguNapUrvA rUpAdayo jAyante, nityAyAM tu paramANusvabhAvAyAM pAkajAH pAkAdagnisaMyogAjAtAH / apsu tejasi vAyau ca kAraNaguNapUrvAH pAkajA na vidynte|7:1|11| - kArye udakAdyavayavini samavAyikAraNarUpe rUpAdaya Arabhyante, pAka jAstu jalAdhaNuSu naiva santi virodhiguNAntarAbhAvAt / / 10 aguNavato dravyasya guMNArambhAt karmaguNA aguNAH / 7 / 1 / 12 / aguNasya dravyasyaivotpannasya kAraNaguNairguNA janyante na guNakarmaNAm , azeSAvayavaguNaikArthasamavAyAbhAvAt karmatvavat / etena pAkajA vyAkhyAtAH / 7 / 1 / 13 / amisaMyogAnnivRtteSu zyAmAdiSu pAkajA jAyante iti te'pi guNarahite siddhaaH| 15 saMyogavati saMyogArambhavad guNavati pAkajA iti cet , na, ekadravyavattvAt / 7 / 1 / 14 / ekadravyavantaH pAkajAste kathaM tatraivArabhyeran viruddhatvAt ? saMyogasya tu saMyogavatyArammo na duSyati, anekadravyatvAt / parimANamidAnI vakSyAmaHaNormahatazcopalabdhyanupalabdhI nitye vyAkhyAte / 7 / 1 / 15 / 'nitye ' ityadhyAyanAma, ' yadupalabhyate tatrAvazyaM mahattvam , aNutve tu paramANuvyaNukamanasAmanupalabdhiH ' evaM 'nityAkhye'dhyAye upalabdhyanupalabdhyoH kAraNe mahattvAgutve kathite bhavataH, upalabdhau mahattvasya niyamAt / vyaNukasya mhttve'ppnuplbdhiH| 20 1 guNAntarArabhbhAt O. / 2 duSyatyeva dravyatvAt 0. / 3 dRzyatAm 4 / 1 / 6-8 / 25 Page #124 -------------------------------------------------------------------------- ________________ 5 10 candrAnandaviracitavRttyalaGkRte vaizeSikasUtre kAraNa bahutvAt kAraNamahattvAt pracayavizeSAcca mahat / 7 / 1 / 16 / tryaNuke tatkAraNadvyaNukagatA bahutvasaMkhyA mahattvaM janayati kAraNAnAmamahatvAt / vyaGgule kAraNAGgulimahattvaM mahattvaM karoti / prazithilaH saMyogaH pracayaH / dvitUlake tUla piNDayorvartamAnaH pracayaH svAdhArAvayavaprazithila saMyogApekSA mahattvamArabhate / 15 54 tadviparItamaNu / 7 / 1 / 17 / etasmAt trikAraNAd mahato yad viparItaM dvyaNukaparimANaM tadaNu pratyetavyam / aNu mahaditi tasmin vizeSabhAvAd vizeSAbhAvAca | 7 | 1 | 18 | tasmin mahati vastuni kubalAdAvAmalakApekSayA aNuvyavahAraH, Amalake tu biravApekSayA / evaM prakarSasya bhAvAbhAvA yAmekasminnevANumahadvyavahAro bhAktaH / kutaH ! ekakAlatvAt / 7 / 1 / 19 / yata ekasminneva kAle tasminneva vastuni anyApekSayA dvau puruSAvaNumahadvyavahAraM viruddhaM kurvAte'to jAnImahe ' mAkto'yam ' iti / tatrApekSikANu vastuni dRSTAntAcca / 7 / 1 / 20 / yathA zuklatantujanite kArye zuklamaiva, na kRSNatA, evamato dRSTAntAd mahadbhirArabdhe mahattvameva, nANutvam / aNutva mahasvayoraNutva mahatvAbhAvaH karmaguNairvyAkhyAtaH / 7 / 1 / 21 / yathA guNakarmANi nirguNAni kAryasya rUpAderavayavaguNaire kArthasamavAyAbhAvAdevaM 20 kAraNabahutvAdibhirekArthasamavAyAbhAvAdaNutva mahazvayostadabhAvaH / aNutva mahattvAbhyAM karmaguNA aguNAH / 7 / 1 / 22 / kAraNabahutvAdibhirekArthasamavAyaH bhAvAdaNusva mahattve yathA aNutvamahattvazUnye evaM karmaguNA aNutva mahattvazUnyAH / 1 deg bhyAmetasminneva P / 2 ekasminneva vastuni P. , Page #125 -------------------------------------------------------------------------- ________________ saptamasyAdhyAyasya prathamamAhnikam / ___ etena dIrghatvahasvatve vyAkhyAte / 7 / 1 / 23 / upalabdhyanupalabdhI mahattvANutvavat / kAraNa mahattvAdibhyazca jAyate dIrghatvam , viparItaM isvatvam , tasmin vizeSabhAvAdityaupacArikatvaM tathaiva / tayordIrghatvahUsvatvAbhAva itytideshH| karmabhiH karmANi guNairguNAH / 7 / 1 / 24 / yathA kAraNabahutvAghekArthasamavAyAbhAvAdaNutvamahattvazUnyA evaM dIrghatvahasvatvazUnyA ete krmgunnaaH| tadanitye'nityam / 7 / 1 / 25 / etaccaturvidhaM parimANamanitye vartamAnatvAdanityam / kintu 10 nityaM parimaNDalam / 7 / 1 / 26 / paramANuparimANaM parimaNDalam , tannityam / tasya avidyA vidyAliGgam / 7 / 1 / 27 / parimANarahitasya vyasyAsambhavaH paramANUnAM paramANuparimANasya sambhave liGgam / 15 ' avidyA ' asambhavaH, sambhavo / vidyA' / vibhavAd mahAnAkAzaH / 7 / 1 / 28 / vibhavAd mUrtadravyaiH samAgatairagacchataH saMyogAt paramamahattvamAkAzasyAstIti gmyte| tathA cAtmA / 7 / 1 / 29 / AkAzamivAtmApi paramamahAn dRSTavyaH / a~samAsAd] dikAlAvapi mhaantau| 20 tadabhAvAdaNu manaH / 7 / 1 / 30 / vibhavasyAbhAvAd manaso'NutvaM jJAnAyogapadyAcca / 1 dRzyatAM pR0 54 paM0 7 / 2 dIrghahasvatva 0. / 3 tadanitye nityaM PS.: tadanitye 0. / anitye P. / etadanityam mi. / anitye'nityam , nitye nityam u. / 4 parimANaM nitye nivartamAnatvA P. / parimANaM nivartamAnatvA 0. / 5 paramANuSu parimANaM 0 / 6 dravyasyAmasambhavo 5 P. / 7 tathAtmA 0. P. / 8 asamA dikkAlAvapi 0. / Page #126 -------------------------------------------------------------------------- ________________ 56 candrAnandaviracitavRttyalaGkRte vaizeSikasUtre guNairdiga vyAkhyAtA / 7 / 1 / 31 / yatra yatrAvadhi karoti tatra tatra 'idamasmAt pUrveNa ' ityAdivyavahAro mUrteSu pravarsate, aso mUrtasaMyogAruyairguNairdig vyAkhyAtA mahattvavatI / tathA kAraNena kAla iti / 7 / 1 / 32 / yena kAraNena parAparavyatikarAdinA kAlo'numIyate tasya sarvatra bhAvAt tenaiva kAraNena kAlo vibhuAkhyAtaH // saptamasyAdyamAhnikam // 1 kAraNena kAlaH / saptamasya prathamamAhnikam PS. / Page #127 -------------------------------------------------------------------------- ________________ saptamasyAdhyAyasya dvitIyamAhnikam / idAnIM sayAdInupakramate, bhedavyavahArahetuH saGkhyA, sA'dhunA rUpAdivyatiriktetyetadarthamAha rUparasagandhasparzavyatirekAdarthAntara me katvaM tathA pRthaktvam / 7 / 2 / 1 / 'eko'yam' ityAdipratyayo na rUpAdinimittaH, tatpratyayavilakSaNatvAt / rUpAdi - 5 nimitto hi 'rUpavAn' ityAdipratyayaH syAt / tasmAdarthAntaranimittaH / ekatvaika pRthaktve kAryeSu kAraNaguNapUrve / dvitvAderekatvebhyo'neka viSaya buddhisahitebhyo niSpattiH / tathaiva dvipRthaktvAdeH pRthaktvebhyaH, kintu eka pRthaktvAdyaparasAmAnyAbhAvaH / tayornityatvAnityatve tejaso rUpasparzAbhyAM vyAkhyAte / 7 / 2 / 2 / yathA dravyanityatvAt tejaHparamANurUpasparzI nityo aivamekatvaikapRthaktve nityadravya- 10 vartanI nitye, yathA cAnitye tejasi dravyAnityatvAdanitya rUpaspaza tathaiva kAryavartinI anitye aikatvaika pRthaktve / niSpattizca / 7 / 2 / 3 / yathA ca tejasi kArye kAraNaguNapUrvA rUpasparzayorutpattirevamekatvapRthaktvayoH / evaM gurutvadravatvasnehAnAm / aikatva pRthaktvayorekatvapRthaktvA bhAvo'Nutva mahattvAbhyAM vyAkhyAtaH / 7 / 2 / 4 / eaikatvapRthaktvayoravayavaguNaikArthasamavAyAbhAvAda naikatvapRthaktve sta ityarthaH / karmabhiH karmANi guNairguNAH / 7 / 2 / 5 / tathaivAvayavaguNaikArthasamavAyAbhAvAt karmaguNA naikasvapRthaktvavantaH / 1 evaM tvekapRthaktve 0. / 2 ekaikatvaika 0. / 3 ekaikatvaika 0. / 4 nivRttizva P 5 sUtramidaM P. madhye nAsti / ekasvaikapRthaktvayorekatvaikathaktvAbhAvo mi. u. / 6 ekatvaikapRtha P. 8 15 20 Page #128 -------------------------------------------------------------------------- ________________ 58 candrAnandaviracitavRttyalaGkRte vaizeSikasUtre nanu sarveSAmeva padArthAnAmekatvaM sadavizeSAt , niHsaMkhyatvAt karmaguNAnAM sarvaikatvaM na vidyate / 7 / 2 / 6 / karmaNAM guNAnAM ca saMkhyArahitatvAt sarvekatvaM naivAsti / bhAktamekatvaM guNAdiSviti cet , 5 ekatvasyAbhAvAd bhAktaM na vidyate / 7 / 2 / 7 / mukhyasyaikatvasyAbhAvAd guNAdiSu *bhAktaM yadekatvaM karapyate tad bhavata ekatvasiddhau na paryApnoti, ' dravyeSu mukhyam , guNeSu* bhAktam' ityata eMva medapasamAt / __nanu kAryakAraNayorekatvaM prAptaM dravye saMkhyAnirvizeSAt , aikatvAbhAvAdeva pRthaktva bhAvaH syAt / naitat , 10 kAryakAraNaikatvapRthaktvAbhAvAdekatvapRthaktve na vidyate / 7 / 2 / 8 / dvitgat kAryakAraNayornekatvaM kAryasya kAraNavyatiriktAzrayAbhAvAd nApi pRthaktvam / etadanityanityayoAkhyAtam / 7 / 2 / 9 / etat pUrvasUtramanityaviSayamapi nityeSvAkAzAdiSu yathAsaMbhavaM vyAkhyAtaM boddhavyam / tathAhi-zabdAkAzayoH kAryakAraNayonaikatvaM nApi pRthaktvam / 15. anyatarakarmaja ubhayakarmajaH saMyogajazva saMyogaH / 7 / 2 / 10 / -- anyatarakarmajaH saMyogaH zyenasyopasarpaNakarmaNA sthaannunaa| mallayorupasarpaNAdumayajaH / saMyogajaH kAraNAkAraNayoH saMyogAt kAryAkAryagataH, yathAnulyAkAzasaMyogAbhyAM dvayaGgulAkAzasaMyogaH / etena vibhAgo vyAkhyAtaH / 7 / 2 / 11 / / anyatarakarmajo vibhAgaH zyenasyApasarpaNAt / ubhayakarmajo meSayorapasarpaNAt / vibhAgajastu aGgulyoranyonyavibhAgAd vinaSTamAtre vyaGgule'GgulyAkAzavibhAgaH, kAraNA. kAraNayorvA hastAkAzayovibhAgAccharIrAkAza vibhaagH| saMyogavibhAgayoH saMyogavibhAgAbhAvo'NutvamahattvAmyAM vyAkhyAtaH / 7 / 2 / 12 / 1 nAsti P / 2 ekasyAbhAvAd PS. mi. / ekatvAbhAvAd u.| 3 * * etaccilAntargataH pAThaH P. madhye nAsti / 4 etIprasaGgAt / 5 ekatvabhAvAdeva pRthagbhAvaH syAt P. / 6 etadanityayoM PS. mi. u.| tadanityayo' P. / 7 nityeSvatyAkAzA P. / Page #129 -------------------------------------------------------------------------- ________________ 10 saptamasyAdhyAyasya dvitIyamAhnikam / / yutasiddhayabhAvAnna tau sta ityarthaH / karmabhiH karmANi guNairguNAH / 7 / 2 / 13 / yutasiddhayabhAvAna saMyogavibhAgavanta ityarthaH / yutasiddhyabhAyAt kAryakAraNayoH saMyogavibhAgau na vidyate / 7 / 2 / 14 / kAryakAraNayoH paraspareNa saMyogavibhAgau na vidyate yathA ghaTakapAlayoH, yutasiddhayabhAvAt / yutasiddhiyoranyatarasya vA pRthaggatimattvam , sA ca nityayoH, yutAzrayasamavetatvaM cInityayoH yathA ghaTapaTayoH tvagindriyapArthivazarIrayozca / na ca ghaTakapAlayoH yutAzrayasamavAyaH, ghaTasya teSveva samavetatvAt / zabdasyArthena sambandha iti cet , na, guNatvAt / 7 / 2 / 15 / AkAzasya guNatvAcchabdo nArthena sambadhyate / __ guNe ca bhASyate / 7 / 2 / 16 / guNe ca rUpaM rasa ityAdiSu prayujyate kriyAyAM ca, na ca guNakarmaNAM guNaiH sambandhaH / niSkriyatvAt / 7 / 2 / 17 / - 15 arthasaMyoge sati zabdo'thaM prApnuyAt , niSkriyatvAcca guNasya gamanAbhAvaH / asati nAstIti ca prayogAt / 7 / 2 / 18 / arthasaMyoge sati zabdaH 'asati' abhAve 'nAsti' iti na prayujyeta / na basatA saMyogaH / tasmAt saMyogasyAbhAvAt zabdArthAvasambaddhau / 7 / 2 / 19 / / 1 naitau 0. / 2 cAnityayoH tathA ghaTapaTayoH tvagideg 0. / vAnityayoH tvagideg P. / tulanA-" sA punardvayoranyatarasya vA pRthaggatimattvaM pRthagAzrayAzrayitvaM ceti |......saa punadvayoranyatarasya vA pRthaggatimattvam / iyaM tu nityAnAm / anityAnAM tu yuteSvAzrayeSu samavAyo yutasiddhiriti tvagindriyazarIrayoH pRthaggatimattvaM nAsti yuteSvAzrayeSu samavAyo'stIti parasparega saMyogaH siddhaH / ......" iti prazasta-25 pAdabhAgye saMyogavibhAganirUpaNe / 3 asati nAstIti prayogaH 0. P. / 20 - Page #130 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRttyalaGkRte vaizeSikasUtre nanu casaMyogino daNDAt samavAyino viSANAca / 7 / 2 / 20 / saMyogisamavAyibhyAM daNDaviSANa bhyAM daNDiviSANinoH pratyayo dRSTaH / asti ca zabdAdarthapatyayaH, tasmAdasyApi sambandho'stIti / 5 naitat , dRSTatvAdahetuH pratyayaH / 7 / 2 / 21 / daNDiviSANinoISTatvAdadoSaH, iha tu zabdArthayoH sambandhasyoktanyAyenAdRSTavAdaheturarthapratyayaH sambandhe / tathA pratyayAbhAvaH / 7 / 2 / 22 / 10 yadi zabdo'rthena sambaddhaH syAdagRhItasaGkeno'pi tato'rtha pratipadyeta / tasmAda. ___ smbddhau| sambaddhasambandhAditi cet sandehaH / 7 / 2 / 23 / nanu zabdenAkAzaM sambaddham , AkAzena cArthaH, evaM sambandha(da)sambandhAdarthena sambandha iti / naitat , sarvArthAnAmAkAzena sambandhAt kasminnarthe zabdaH prayukta 15 iti sandehAdapratipattiH syAt / ato na sambandhaH / tasmAt sAmayikaH zabdAdarthapratyayaH / 7 / 2 / 24 / tasmAt saGketanimittaH zabdAdarthe pratyayo na sambandhAt / aikadikkAlAbhyAM sannikRSTaviprakRSTAbhyAM paramaparam / 7 / 2 / 25 / 20 ekadiko piNDau dikRtayoH paratvAparatvayoH kAraNam / ekakAlo vartamAnakAla. sambaddhau kAlakRtayoH paratvAparatvayoH kAraNam / tau ca sannikRSTaviprakRSTabuddhyapekSayA piNDau kAraNam / 1 sambandhasambandhA P. PS. / 2 naivam 0. / 3 zabdArthe pratyayaH 0. / zabdArthapratyayaH mi. u. / "zabdAdarthe pratyayaH" iti pATho nayacakravRttau / pR. 21 paM0 12 ] , uddhRtaH, sa ca samIcInataro bhAti / 4 nimittazabdArthe P. / 5 ekadikAbhyAM sanni P. mi. / ekadikAbhyAmekakAlAbhyAM sanni u. / 6 ekadikAlau 0. / Page #131 -------------------------------------------------------------------------- ________________ saptamasyAdhyAyasya dvitIyamAhnikam / kAraNaparatvAt kAraNAparatvAca / 7 / 2 / 26 / parAparadikpradezasaMyogAvasamavAyikAraNam / tathaiva parAparakAlapadezasaMyogau / dikAlapradezaH saMyogAt sannikRSTaviprakRSTayoH piNDayoH sannikRSTaviprakRSTabuddhyapekSayA sainikRSTe'paratvam , viprakRSTa ca paratvam / paratvAparatvayoH paratvAparatvAbhAvo'NutvamahattvAbhyAM vyAkhyAtaH / 7 / 2 / 27 / parAparadikAlapradezasaMyogAH paratvApara tvayoH kAraNam / anayozca yutasiddhyabhAvena saMyogAbhAvAt paravAparatvAbhAvaH / ___ karmabhiH karmANi guNairguNAH / 7 / 2 / 28 / yathA karmaguNA aNutvamahattvazUnyA evaM karmaguNA yutasiddhyabhAvena dikkAlapradeza. 10 saMyogAbhAvAt prtvaaprtvshuunyaaH| iheti yataH kAryakAraNayoH sa samavAyaH / 7 / 2 / 29 / guNAdayaH samavAyino dravye / ataH samavAyaM kathayati - iheti yataH kAryakAraNayoH pratyaya utpadyate ' iha tantuSu paTaH, iha ghaTe rUpAdayaH, iha ghaTe karma ' iti [ sa ] samavAyaH / kAryakAraNagrahaNasyopalakSaNatvAt 'jAteyaMktI vizeSANAM ca nityadravyeSu 15 samavAyaH' ityuktaM bhavati / dravyatvaguNatvakarmatvapratiSedho bhAvena vyAkhyAtaH / 7 / 2 / 30 / yathaikadravyavattvAnna dravyaM bhAvo guNakarmasu ca bhAvAnna karma na guNa evaM samavAyo'pi / tatvaM ceti / 7 / 2 / 31 / yathA salliGgAvizeSA[deko bhAvastathA 'iha'liGgAvizeSA]dekaH samavAyo vRtti- 20 rahito nityo niravayavazca / // iti saptamo'dhyAyaH // 1 sannikRSTena paratvaM viprakRSTenAparatvam 0. / 2 karmatvadeg P. madhye naasti| 3 dravyatvAd dravyaM bhAvo 0.1 4 tattvaM ca / saptamo'dhyAyaH PS. / 5 'salliGgAvizeSAdvizeSaliGgAbhAvAccaiko bhAvastathA 'iha'liGgAvizeSAd vizeSaliGgAbhAvAccaikaH' ityapi pATho'tra syAt / dRzyatAM pR0 17 paM0 18 / tulanA-"na 25 ca saMyogavad nAnAtvam , bhAvavalliGgAvizeSAd vizeSaliGgAbhAvAcca / tasmAd bhAvavat sarvatraikaH samavAya iti / " iti prazastapAdabhASye samavAyanirUpaNe / 6 dikaH 0. / 7 iti saptamo'dhyAyaH samAptaH P. / Page #132 -------------------------------------------------------------------------- ________________ 10 dravyeSu jJAnaM vyAkhyAtam / 8 / 1 / " SaNNAM padArthAnAM madhyAd dravyeSveva jJAnaM vyAkhyAtaM yathotpadyate sannikarSAt ne tu 5 guNAdiSu / 15 buddhiridAnIM nirUpyate tasya - aSTamo'dhyAyaH / - mana AtmA ca / 8 / 2 / mana AtmA ca jJAnasya kAraNaM vyAkhyAtam / idAnIM guNAdiSu jJAnamAha - jJAnenirdeze jJAnaniSpatiruktA / 8 / 3 / yata indriyasannikarSeNa jJAnaniSpattiruktA, guNAdInAM * cendriyeNa sannikarSo nAstItyatastvidAnIM jJAnamucyate teSAmasannikarSe vijJAnaM* yataH guNakarmasva sannikRSTeSu jJAnaniSpatterdravyaM kAraNaM kAraNakAraNaM ca / 8 / 4 / guNakarmaNAM yato dravyaM samavAyikAraNaM tatasteSu sAkSAdindriyeNa / sannikRSTeSu vijJAnaniSpatteH kAraNasya sannikarSasya tadeva dravyaM kAraNaM na guNakarmANi tasmAd guNakarmasu saMyuktasamavAyAjjJAnam, 'ca' zabdo 'hetau / sAmAnyavizeSeSu sAmAnyavizeSAbhAvAt tata eva jJAnam | 8 | 5 | sAmAnye sattAdau vizeSeSu cAntyeSu taddarzinAM dravyasannikarSAdeva jJAnamutpadyate, na sAmAnyavizeSebhyaH teSu * tadabhAvAt / 20 tathA guNA P. madhye nAsti / 1 O. P. PS. madhye'STamanavamadazamAdhyAyeSvAhnikavibhAgo naivAsti / 2 na 3 nirdezo O. P. / 4 gugAnAM / 5* * etacihnAntargataH pAThaH P. 6 (masannikarSe'pi jJAnaM ? ) / 7 kAraNaM satasteSu 0. / 8 kAraNaM ca gugakarmANi O. / 10 teSu teSu O. / 11 ' * tadabhAvAt' ityata Arabhya 'nAda' [ 8 13 ]ityantaH pAThaH 250 madhye nAsti / / 9 tAvarthe Page #133 -------------------------------------------------------------------------- ________________ anyatra tu - aSTamo'dhyAyaH / sAmAnyavizeSApekSaM dravyaguNakarmasu / 8 / 6 / dravyaguNakarmasu dravyendriyasannikarSAt somAnyAcca sAde : ( satAdeH 1 ) sAmAnya - vizeSAcca dravyatvAdeH 'sat' iti 'dravyam' ityAdi ca jJAnamutpadyata iti / sAmAnyaM sattA, vizeSA dravyatvAdayaH pUrvasUtre'nyathA / iha sUtre tatrApi - 63 dravye dravyaguNakarmApekSam | 8 | 7 | cakSuH sannikarSAd yajjJAnaM dravye sAmAnyavizeSApekSaM viSANI' iti, guNApekSaM 'zuklaH' iti, kamapikSaM 'gacchati' ityutpadyata iti / dravyAdInAM ca vizeSaNatvAt pUrvamupalambha:, tena vizeSaNabuddheH kAraNatvaM vizeSyabuddheH kAryatvam / guNakarmasu guNakarmAbhAvAd guNakarmApekSaM na vidyate | 8 | 8 | guNe guNakarmaNorabhAvAt karmaNi ca guNakarmanimittaM guNakarmasu jJAnaM na bhavatIti / dravyAdI jJAnasya pUrvotpattAvaniyamaH, yathA - samavAyinaH zvaityAcchrutyabuddheH zvete buddhiste kAryakAraNabhUte / 8 / 9 / 5 zvetaguNasamavAyinaH caityasAmAnyAt caityasAmAnyajJAnAcca zvetaguNajJAnaM jAyate, 15 sAmAnya guNasambandho'pi draSTavyaH, ato vizeSaNabuddhiH kAraNaM vizeSyabuddhiH kAryam / vizeSaNavizeSya [tvA ] bhAve tu -- dravyeSvanitaretara kAraNAt kAraNAyogapadyAt | 8 | 10 | aNutvAd manaso yaugapadyAbhAvAt satyapi krame ghaTapaTajJAnayorna kAryakAraNabhAvaH, vizeSaNavizeSyatvAyogAt / tathA dravyaguNakarmasu kAraNAvizeSAt / 8 / 11 / gauH : zuklA gacchatIti ca dravyaguNakarmasu jJAnAnAM krameNApi jAyamAnAnAM na 10 1 1 sAmAnyAt sattAde: ' iti ' sAmAnyAt sattAyA: ' iti vA pATho'tra samIcIno bhAti / 2 atra ' dravyApekSaM viSANIti' iti pAThaH samIcIno bhAti / tulanA - " dravye dravyApekSaM yathA gaurviSANIti, guNApekSaM yathA gauH zukla iti karmajanyaM yathA gaurgacchatIti / " - mi. pR0 76 / 25 3 zvetasAmAnyAt P. 20 Page #134 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRttyalate vaizeSikasUtre kAryakAraNabhAvo vizeSaNavizeSyatA'bhAvAdityasya pUrvoktasya kAraNasyAvizeSAt / ato dravyajJAnaM na guNakarmabuddhayoH kAraNam , guNakarmabuddhI api na parasya kAraNam / vizeSaNanyAyAbhAve tu ayameSa kRtaM tvayA bhojayanamiti buddhayapekSam / 8 / 12 / 5 'ayam' iti sannikRSTa 'eSaH' iti ca kizcidviprakRSTa pratyayaH, 'kRtaM tvayA' iti karmakartRpratyayo(yo), 'bhojayainam' iti kartRkarmapratyayo / sannikRSTApekSo viprakRSTe pratyayaH, 'kRtam' iti karmApekSaH kartari, 'bhojaya' iti kaJapekSaH karmaNi / kutaH sApekSA iti cet, dRSTeSu bhAvAdadRSTeSvabhAvAt / 8 / 13 / 10 dRSTeSu satsu yataH sannikRSTAdiSu viprakRSTAdipratyayA bhavanti nAdRSTeSu*, ataH sApekSA api santo na kAryakAraNabhUtA vizeSaNavizeSyatvAyogAt / buddhInAmarthendriyApekSatve'pyarthastAvaducyate artha iti dravyaguNakarmasu / 8 / 14 / vinApyarthatvena sAmAnyena triSveva dravyAdiSu tatra prasiddhayA 'artha'zabdaH pari15 bhASyate / keva ! yathA sAmAnyavizeSeSu vinA sAmAnyAntareNa yathA sattAdiSu sAmA. nyeSu 'sAmAnyaM sAmAnyam' iti jJAna tathA vizeSeSu vizeSAntarAbhAve'pi vizeSo vizeSaH' iti taddarzinAM vijJAnamevaM dravyAdiSu vinApyarthatvena pAribhASiko'rthazabdaH / indriyANyucyante, tAni ca na paJcAtmakAni, yataH dravyeSu pazcAtmakaM pratyuktam / 8 / 15 / 20 yato dravyeSvArabdhavyeSu paJcabhUtAnyArambhakANi na vidyante, api tu yAnyArabhante __ catvAri tAni svAM svAM jAtimArabhante / evamindriyANyapi pratiniyatabhUtakAryANi, tathAhi bhUyastvAd gandhavatvAcca pRthivI gndhjnyaane| 8 / 16 / gandhajJAnaM ghrANam , tasminnArabdhavye pRthivI kAraNaM bhUyastvAt , zarIrApekSayA tu 25 1 kSa karmaNi P. / 2 dravyeSdhArabdhArabdheSu dravyeSu paJca 0. / 3 bhUtakAni 0. / 4 tu 0. madhye nAsti / Page #135 -------------------------------------------------------------------------- ________________ aSTamo'dhyAyaH / bhUyastvam / bhUyastvaM ca trANe pRthivyAH pAdAdinA gandhopalabdhyabhAvAt / gandhavattvAcca, yatazca svasamavAyinA gandhena prANendriyaM gandhamabhivyanaktyatastasya gandhavatI pRthivtheva kAraNam, bhUtAntarANi tu saMyogIni svalpAnyeva / tathApastejo vAyuzca rasarUpasparzajJAneSu rasarUpasparzavizeSAditi / 8 / 17 / svasamavAyinA dhurApAkajena rasena rUpeNa zuklabhAsvareNa sparzena apAkajAnuSNAzItena yato rasana- nayana-sparzanAni rasa-rUpa- sparzAnabhivyaJjantyato rasavattvAd rUpavattvAt sparzavattvAcca bhUtAntarairnimittairanabhibhUtatvena bhUyastvAcca triSvindriyeSu yathAsamayamApastejo vAyuzca samavAyikAraNAni draSTavyAni / AkAzaM tu svata eva zrotraM karNa. zaSkuyaivacchinnaM na prakRtiranArambhakatvAt / evaM pratyakSaM vyAkhyAtam / || aSTamo'dhyAyaH // 65 1 vAyuzca rasarUpasparzeSu rasarUpasparzavizeSAt PS. / vAyuzca rasarUpasparzeSu rasarUpasparzAditi O. / bAyuzca rasarUpa[sparza ]jJAneSu rasarUpasparzAt mi. / vAyuzca rasarUpasparzAvizeSAt u0 / 2 madhurarasena O. / 3 rasanAdeg O. / 4 AkAze tu svata eva zrotre 0. / 5 vyAvacchinnaM na prakRti P. / vyavacchinnaM prakRti 0. 9 5 10 15 Page #136 -------------------------------------------------------------------------- ________________ nvmo'dhyaayH| idAnImanumAnaM vyAcikhyAsustasya viSayaM darzayati kriyAguNavyapadezAbhAvAdasat / 9 / 1 ' na tAvat kArya prAgutpatteH pratyakSeNa gRhyate / nApyanumAneta, sati liGge tasya 5 bhAvAt , liGgAbhAvazca tadIyayoH kriyAguNayoranupalabdheH, na cAnyad 'papadeza'zabdasUcitaM liGgamasti / tasmAt prAgutpatterasat / pazcAt sadasat / 9 / 2 / sadbhUtaM ca kArya pradhvastamuttarakAlamasadeva, nai satastirodhAnaM kriyAguNavyapadezA10 bhAvAdeva / madhye tuasataH sat kriyAguNavyapadezA(za ?) bhAvAdarthAntaram / 9 / 3 / pradhvaMsAt pUrvamutpatteruttarakAlamasato'rthAntarabhUtaM vastu 'sat' ityucyate kriyAguNa. vyapadezAnAM bhAvAt / sacAsat / 9 / 4 / sadapi vastu bhAvAntaraniSedhena gaurazvo na bhavatIti, kAryAkaraNena nAyaM gauryo na vahati 'asat' ityuparyate / yaccAnyat satastadapyasat / 9 / 5 / satazca vastuno yadanyadatyantAbhAvarUpaM prAgupApidhvaMsAbhAvAviSayaM zazaviSANAdi 20 tadapyasadeva / asatAmavizeSAt prAgasati kathaM kArakapravRttirnAnyatreti cet, na, vizeSagrahaNAt / 15 10. P. PS. madhye'sminnadhyAya AhnikavibhAgo nAsti / 2 vAttasyAsat 0. / vAtprAgasat u. / 3 na sat na tirodhAnaM O. / 4 asataH kriyAgugavyapadezAbhAvAdarthAntaram u.| asati kriyAguNavyapadezAbhAvAdarthAntaram miH / 5 vyapadezAbhAvAt 0 / 6 pradhvaMsAviSayaM 0. / Page #137 -------------------------------------------------------------------------- ________________ navamo'dhyAyaH / tatra asaditi bhUtapratyakSAbhAvAdU bhUtasmRtevirodhipratyakSatvAJca jJAnam / 9 / 6 / pradhvaMsAsati 'asat' iti jJAnaM bhUtasya vastunaH pUrvavadidAnI darzanAbhAvAt tasya ca bhUtasya vastunaH smaraNAd virodhinazca kapAlAdergrahaNAd vinAzaM parikalpyotpadyate, 5 anyathA tat kathamiva na dRzyeta tathAtvasyAvizeSAt / prAgabhAve tu tathA[5]bhAve bhAvapratyakSatvAcca / 9 / 7 / mRtpiNDAvasthAyAM prAgabhAve ghaTaviSayaM pratyakSajJAnaM nAbhUt , idAnIM tu ghaTaviSayaM viruddha vijJAnamudabhUt , smaryate cAbhAvAvasthA, tasmAdidAnImayaM bhAvaH samabhUt pUrva- 10 masyAbhAva eva causIditi prAgabhAve 'asat' iti nizcayajJAnam / etenAghaTo'gauradharmazca vyAkhyAtaH / 9 / 8 / yadA hi sthAlyAM ghaTa ityutpanna vijJAnasya kAraNAntarataH samyakpratyaya utpadyate 'nAyaM ghaTaH, sthAlIyam' iti tadapi ghaTapratyayasyAbhAvAt tasya ca smaraNAd viruddhasya ca sthAlyAderdarzanAd boddhavyam / evamazve ' agauH' iti / tathA sAmAnyato darzanAd 15 rAtrisnAnAderdharmatve sambhAvite 'adharmaH' ityutpadyata iti cetanAcetanAtIndriyabhedeno. dAharaNatrayam / abhUtaM nAstItyanantaram / 9 / 9 / prAmadhvaMsopAdhyabhAvebhyo yadatyantAbhAvarUpaM zazaviSANAdi tad 'abhUtam' 'nAsti' iti paryAyazabdAbhyAmavyatiriktamucyate, nAsya paryAyazabdairAntaratA kathyate, ato'sya 20 paryAyazabdairevopadarzana lakSaNam , nAsya dezakAlAdiniSedhaH / 1 bhUtasya pratyakSAbhAvAd 0. / bhUtapratyayAbhAvAd P. / tulanA-" tadapi ghaTapratyayasyAbhAvAt tasya ca smaraNAd viruddhasya ca sthAlyAdedezanAd boddhavyam "-pR. 67 paM0 14-15 / 2 ma jJAnam 0. / 3 anyathA kathamiva P. / 4 vizeSaH 0. / 5 AsIditi prAgabhAvamasaditi nizcayajJAnam 0. / 6 etat sUtraM yAvadeva mi. pustakam / 7 yathAhi P. / 8 kAraNAntaritasamyakpradeg P. / 25 9 mazvo[s]gauriti 0. / 10 zabdAbhyAM cAvyati 0. / Page #138 -------------------------------------------------------------------------- ________________ candrAnandaviracitavRttyalaGkRte vaizeSikasUtre anyatra tunAsti ghaTo geha iti sato ghaTastha gehsNyogprtissedhH|9|10| ___nAsti ghaTo'smin deze kAle veti dezAdiniSedho ghaMTAdeH, na svarUpato niSedhaH kriyata iti / 5 nAstyanyazcandramA iti sAmAnyAcandramasaH pratiSedhaH / 9 / 11 / 'nAsti dvitIyazcandramAH' iti saGkhyApratiSedhena sAmAnyAcandratvAkhyAcandramA nivartyate iti kRtvA candratvaM sAmAnyaM nAstItyuktaM bhavati / deza-kAla bhAva sAmopAdhInAmamAve tadatyantAsata eva prabhedazcandratvasAmAnyaniSedha iti varNayanti / sikatAbhyo'nutpaterdadhanaH kSIrAccotpatteH pratyakSeNa cAgrahaNAt sadasat kArya kAraNe / 10 sadasatovaidhAt kArye sadasattA na / 9 / 12 / sattvAsattvayoryugapadviruddhatvAna sadasat kArya kaarnne| tasmAdasadeva / pratyakSaparokSaviSayatvAd yogipratyakSaM pratyakSAnumAnayormadhye vyAkhyAyateAtmanyAtmamanasoH saMyogavizeSAdAtmapratyakSam / 9 / 13 / AhRtya viSayebhya indriyANi tebhyazca mana Atmanyeva yadA samAdhIyate tadA 15 yogajadharmApekSAdAtmAntaHkaraNasaMyogAd viziSTAt tatrabhavatAM svasminnAtmani jJAnaM pratyakSamutpadyate / tathA dravyAntareSu / 9 / 14 / pratiSiddhAtmasaMyogeSu vyApakadravyeSvAtmanA'saMyukteSu apratiSiddhAtmasaMyogeSu ca paramANvAdiSUbhAbhyAM saMyukteSu jnyaanmutpdyte| on 1 ghaTAdeH svarUpato niSedhaH kriya iti P. / 2 candramasiH pratiSedhaH PS. / candramA iti sAmAnyAcandramasi niSedhaH P. / ayaM P. pATho'pi samIcIno bhAti / zcandramA iti sAmAnyacandramasyaniSedhaH 0. / u. madhye nAstyevedaM sUtram / tulanA-" yathA nAstyanyazcandramA iti dvitIyacandrAbhAvAdananyo'yameveti sAmAnyAt pratiSidhyate candramAstathA nAsti ghaTo gehe mRtpiNDe kapAlAvasthAyAM vetyAdInyasattvAni savizeSagAni |"-nyckrvRtti. pR0 435 / 3 dezakAlasAma25 ryopAdhI0 0 / 4 tAdi(de ?)ranutpattedeg 0. / 5 pratyakSegAgrahagAt 0. / 6 uddhRtamidaM sUtraM nayacakravRttI pR0 460 paM0 7, pR. 49. paM0 10 / u. madhye nAstyevedaM sUtram / 7 dAtmani pratyakSam 0. / 8 tathA P. madhye naasti| Page #139 -------------------------------------------------------------------------- ________________ A .. navamo'dhyAyaH / kiJca AtmendriyamanorthasannikarSAca / 9 / 15 / sUkSmavyavahitaviprakRSTeSvartheSu teSAM catuSTayasannikarSAdapi pratyakSaM jAyate / tathAsmadAdipratyakSeSu / tatsamavAyAt karmaguNeSu / 9 / 16 / / yathA'ntaHkaraNasaMyogAd dravyAntareSu jJAnamutpadyate tathaiva tadvyasamaveteSu karmaguNeSu jJAnamutpadyate / yathA ca catuSTayasannikarSAt sUkSmAdiSvasmatpratyakSeSu ca jJAnaM tathaiva . tatsamaveteSu guNakarmasu jJAnamutpadyate saMyuktasamavAyAt / AtmasamavAyAdAtmaguNeSu / 9 / 17 / yathAtmamanaHsaMyogAt svasminnAtmani jJAnaM tathaiva svAtmasamaveteSu sukhAdiSu jJAnamutpadyate / 10 yogipratyakSaM vyAkhyAyAnumAnaM vyAcaSTe asyedaM kArya kAraNaM sambandhi ekArthasamavAyi virodhi ceti laiGgikam / 9 / 18 / ___ asyedamiti sambandhamAnaM darzayitvA kArya kAraNam' ityAdinA vizinaSTi / 'kAryakAraNa' grahaNena samavAyimAtropalakSaNAjjAtyAderapi grahaNam ; 'sambandhi'zabdena 15 saMyogino grahaNaM dhUmAdeH / anya vyAkhyAtaM saMyogyAdisUtre / tatra 'evaMvidhaprasiddhasambandhasyAthai kadezamasandigdhaM pazyataH zeSAnuvyavasAyo yaH sa liGgadarzanAt saJjAyamAno laiGgikam' iti vRttikaarH| etena zAbdaM vyAkhyAtam / 9 / 19 / yathA kAryAdismRtisavyapekSamanumAnaM trikAlaviSayamatIndriyArtha ca tathaiva zAbdaM / saGketasmRtyapekSaM trikAlaviSayamatIndriyArthaM ca / ato'numAnenaikayogakSematvAdanumAnamevetyuktaM bhavati / ___ kaH zabdo'rthasya cet , taducyateheturapadezo liGgaM nimittaM pramANaM kAraNamityanantaram / 9 / 20 / 1 ca vijJAnaM tathaiva tatsamaveteSu sukhAdiSu 0. / 2 dRzyatAm 3 / 1 / 8 / 3 sAdhyaM 25 vyAkhyAtam P. P.3. / zabdo vyAkhyAtaH 0. / 4 kAlAdismRtideg 0. / 5 "rapadezo nimitta liGgaM pramANa--nayacakravRtti pR0 65 / degrapadezo liGgaM pramANaM u.|| Page #140 -------------------------------------------------------------------------- ________________ 10 asyedamiti buddhayapekSatvAt / 9 / 21 / yathA ' arthasyai pratipattAviyaM hastaceSThA kAraNaM pratipattavyA ' iti vRttasaGketaH tAM 5 hastaceSTAM dRSTvA tataH zabdAt kAraNAdarthaM pratipadyate evam ' asyArthasya pratipattAvayaM zabdaH kAraNam' iti prasiddhasaGketastataH zabdAt kAraNAdarthaM pratipadyate, yathA abhinayAderapi artha pratipadyante laukikA evaM zabdo'rthasya saGketavazena vyaJjakatvAt kAraNa - miti vRttikAraH / evamupamA [nA] dInAmantarbhAvaH / evaM dve eva pramANe / pramANatvaM ca pramIyate'neneti pramANaM pramA pramANamiti vA / 15 candrAnandaviracitavRttyalaGkRte vaizeSikasUtre hetvAdizabdaistAtparyeNa kAraNaM kathayati / heturapadezaH kAraNamityarthaH / evaM zabdaH kAraNaM sadarthasya pratipattau liGgaM kuta iti cet, 20 70 anumAnAGga smRtirucyate AtmamanasoH saMyogavizeSAt saMskArAca smRtiH / 9 / 22 / abhyarthino dhUmadarzanaM yadutpannaM tadapekSAdAtmAntaHkaraNasaMyogAd viziSTAJca bhAvanAkhyasaMskArAd 'yatra dhUmastatrAgniH' iti smRtirutpadyate / tathA svapnaH svapnAntikaM ca / 9 / 23 | uparatendriyasya pralInamanaskasyAntaH karaNenaiva jJAnaM svapnaH, svapne'pi svapnajJAnaM svapnAntikam, tadubhayaM pUrvapratyaya | pekSA dAtmamanaH saMyogavizeSAd bhAvanAsahAyAdutpadyate / dharmAcca / 9 / 24 / ananubhUtArthaviSayamapi svapnajJAnaM zubhAzubhasUcakaM dharmAt 'ca' zabdAdadharmAcceti / jAgratastu - indriyadoSAt saMskArAcAvidyA * / 9 / 25 | vAtAdidoSeNopahatendriyasya pUrvarajatAnubhavajanitAt saMskArAdAtmamanaH saMyogAcca 1 evaM zabdakAraNasamarthasya 0. / ( evaM zabdaH kAraNamarthasya ? ) / 2 arthasyArthasya O. / atra 'asyArthasya ' ityapi pAThaH samIcIno bhAti / 3 dRSTvA sarvatra samartha pratipadya evam / 4 prasiddhasaMketAttatazcabdAt / 5 tathA svapnasvapnAntikam PS tathA svapnaH svapne'pi svapnajJAnaM 25 svapnAntikaM ca P tathA svanaH svapnAntikam u / 6 vidyA ityata Arabhya paJcabhyo* [ 10 | 1 ] ityantaH pAThaH 0 madhye nAsti / Page #141 -------------------------------------------------------------------------- ________________ navamo'dhyAyaH / viziSTAdadharmApekSAdatasmiMstaditi jJAnaM yathA zuktikAyAM rajatamiti / anadhyavasAyo yathA dAkSiNAtyasyoSTadarzane / tad duSTaM jJAnam / 9 / 26 / yadetat saMzayaviparyayAnadhyavasAyasvapnalakSaNaM tad duSTamapramANamiti / aduSTaM vidyA / 9 / 27 / yadaduSTaM pratyakSAnumAnAkhyaM tadvithetyucyate / ArSaM siddhadarzanaM ca dharmebhyaH / 9 / 28 / tatra yalliGganirapekSamatItAnAgatavartamAneSu dharmAdiSvatIndriyeSu granthairanupAteSu devarSINAM yat prAtibhamutpadyate vijJAnaM laukikAnAM kadAcideva 'vo me bhrAtA AgantA, hRdayaM me kathayati' iti anavadhAraNaphalaM kevalaM tarkeNa nIyate tadArSamityucyate / aJjanarasAyanAdi 10 siddhAnAM tu sUkSmavyavahitaviprakRSTArthaviSayaM yadvA divyAntarikSA dinimittebhyaH prANinAM dharmAdharmavipAkaparijJAnaM tat siddhadarzanam / tacca pratyakSAnumAnAbhyAM na bhidyate, ArSaM bhidyata iti varNayanti / tadetadArSaM siddhadarzanaM ca viziSTAd dharmAdAtmamanaH saMyogAccotpadyate / // iti navamo'dhyAyaH // 1 dharmebhyaH / navamo'dhyAyaH PS. / 71 5 15 Page #142 -------------------------------------------------------------------------- ________________ deshmo'dhyaayH| buddhiprasaGga evAparyavasite sukhaduHkhabuddhayorAlambane sukhaduHkhe ca kathayati / tathAhi-'sukhaduHkhamohamayAni bhUtAni' ityAhuH / tadayuktam / AtmasamavAyaH sukhaduHkhayoH *pazcabhyo'rthAntaratve hetustadA5 ayibhyazca guNebhyaH / 10 / 1 / ___ Atmanyeva yaH samavAyaH sukhaduHkhayorasau paJcabhyaH kSityAdibhyastadAyibhyazca guNebhyo gandharasarUpasparzebhyo'rthAntaratve hetuH, anyaguNAnAmanyatrAsamavAryAt / AtmasamavAyazcaitayorahaGkAreNai kavAkyabhAvAt / AtmasamavAyitve'pi10 iSTAniSTakAraNavizeSAda virodhAca mithaH sukhduHkhyorrthaantrbhaavH|10|2| strayAdikAraNajanyaM sukham / viSAdikAraNajanyaM duHkham / parasparaviruddhe ca sukhaduHkhe, anyonyavinAzenotpatteH / ato'nayorbhedaH, naikatvamekArthasamavAyAt / saMzayanirNayau parasparAbhAvamAtram , na vastusantAviti cet , na, 15 saMzayanirNayayorarthAntarabhAvazca jJAnAntaratve hetuH / 10 / 3 / arthAntarAt parasparavilakSaNAt kAraNAd bhAva utpattiH saMzayanirNayayoH / tathAhivizeSa jijJAsoragRhItavizeSasya sAmAnyAlocanAt saMzayo jAyate / saMzayAt parataH pramANAntareNa vizeSagrahaNAt -- sthANurevAyam ' iti nizcayaH / yadi caitau na vastusanto bhavetAM naitau vilakSaNakAraNAbhyAmutpadyeyAtAm / ato jJAnAntarabhUtau saMzayanirNayau 20 parasparataH, nirNayastu pratyakSAnumAnAbhyAM na bhidyata iti kecit / tayoniSpattiH pratyakSalaiGgikAbhyAM jJAnAbhyAM vyAkhyAtA / 10 / 4 / 10. P. PS. madhye'sminnadhyAye AhnikavibhAgo nAstyeva / 2 buddhiprasaMgA egaapryvsite| 'buddhiprasaGge paryavasite' ityapi pATho'tra samIcIno bhavet / 3 "mbanasukhaduHkhe P. / (mbanaM sukhaduHkhe ? ) / 4 zrayibhyo guNebhyaH 0. / 5 vAyaH 0. / 6 viSAdikAraNajanyaM duHkham 25 P. madhye nAsti / 7 mAtreNAvastusantAviti 0. / 8 bhAvaH jJAnAdeg 0. / Page #143 -------------------------------------------------------------------------- ________________ dazamo'dhyAyaH / 73 yathA smRtimata AtmanaH pratyakSaM liGgaM dRSTvA apratyakSe jJAnamutpadyate tathaiva sAmAnyamAtradarzanAt smRtimato vizeSaM jijJAsoragRhIte vizeSe 'sthANuH puruSo vA' iti jAyate saMzayaH / yathA ca bhUtArthasambandhavazena 'ayamevaMbhUto'rtha:' iti pratyakSamutpadyate tathaiva vizeSasambandhavazena nivRtte saMzaye ' idamevaMbhUtam' iti nirNayo jAyate / idAnIM kAryakAraNabuddhI nirUpayati bhUtamiti pratyakSaM vyAkhyAtam | 10 | 5 | svakAraNebhya utpanne kArye bhUtaM niSpannamidaM kAryamiti kAryajJAnam, 'vizeSaNajJAnAd vizeSyajJAnam' iti nyAyena tad vyAkhyAtam, tacca mukhyam / anyatra tvaupacArikaM kAryAbhAvAt / tathAhi - niSpatsyamAne kArye bhaviSyatIti kAryAntare dRSTatvAt / 10 / 6 / 10 yathAbhUtAyAH sAmagryA anantaraM paTAdi kAryamutpannaM dRSTaM tathAbhUta sAmagrIdarzanAdi - dAnImanutpanne'pi kArye kAryazabdamupacarya 'bhaviSyati kAryam' iti jAyate kAryabuddhiH / niSpadyamAne'pi - 4 tathA bhavatIti sApekSebhyo'napekSebhyazca / 10 / 7 / yadA prastAritAMstantUna pUrvapUrvasaMyoga | pekSA nupalabhamAnaH pazcAt pazcAduttarottaratantu 15 saMyoge sati anapekSAnupalabhate tadAsya paTTikAdyevAntaraM kAryaM pazyata utpadyamAne kAryadravye niSpannAniSpannasaMyogaparyAlocanayA 'bhavati kAryam, utpadyate kAryam' iti jAyate buddhiH / yathA cotpattau evaM vinAze'pi prayatnAnantarotpattInAM ghaTAdidravyANAM vinAze 'abhUt' iti pratyayasya 'bhUtapratyakSAbhAvAt ' [ 9 / 6 ] ityAdinA kathitatvAdidAnIM pAriNAmike zarIrAdau kathyate / tatra vinaSTe - abhUditya bhUtAt | 10 | 8 | 5 1 bhUtA / ( sadbhUtA ? ) / 2 pratyakSamAkhyAtam / 3 utpanne jJAne bhUtaM 0. / (c 4 niSpadyamAne kArye 0. / 5 ntaradRSTatvAt PS. 60 madhye nAsti / 7 tathA bhavati sApe O. P. tathA bhavatIti sApekSebhyo nirapekSebhyazca iti prazastapAdabhASye saMyoganirUpaNe / 8 yadA prastAritAH zUnya ( ritAMzUn ? ) pUrvapUrvasaMyogA P. / yadaprasUritaM tadbhUta pUrvaM 25 pUrvapUrvasaMyogA vAntakAryam P. / 9 10 "" 20 Page #144 -------------------------------------------------------------------------- ________________ 74 candrAnandaviracitavRttyalaGkRte vaizeSikasUtre * abhUtAd vinaSTAdityarthaH / pANipAdagrIvAdInavayavAn vibhaktAnupalabhya vinaSTAdasamavAyikAraNAt saMyogAd vinaSTe kAyeM abhUt kArya zarIrAkhyam' iti jAyate buddhiH / vinazyati punaH ___ sati ca kAryAsamavAyAt / 10 / 9 / 5 sati saMyoge 'ca'zabdAdasati, ghAtakAdivinAzakAraNavyApAre'pi keSAJcid grIvAdyavayavAnAmanivRtte saMyoge vibhAgAcca pANyAdInAM vinivRtte kAryasya zarIrAderasamavAyAd vinAzakAraNAghrAtatvena pracalitatvAd vinaSTAvinaSTa saMyogAlocanena 'kArya nazyati' iti jnyaanmutpdyte| anye tu 'abhUt kAryam' iti vyAcakSate, tedayuktaM tadabhiprAyeNaiva kAryasya vinaSTatvAt / 10 eSA ca buddhiHekArthasamavAyiSu kAraNAntareSu darzanAdekadeza ityekasmin / 10 / 10 / zarIrAdau kvacidekasminnarthe yadA pANyAdayo'vayavAH samavAyina upalabdhAH, athAsya teSu ekadezabuddhirutpannA, idAnI tAn vibhajya vibhaktAnupalabhya etasminnekadezini 'abhUta kAryam ' iti jJAnotpattiH / 15 ke te'trayavA ityAha ziraH pRSThamudaraM pANiriti tadvizeSebhyaH / 10 / 11 / svasAmAnyavizeSebhyaH zirastvAdibhyo yeSu jJAnaM jAyate [ te ] ziraAdayo'vayavA ityarthaH / kAraNabuddhistu kAraNamiti dravye kAryasamavAyAt / 10 / 12 / kArya dravyaM guNAn karma vA samavetaM dravye pazyato ' dravyaM kAraNam' iti mukhyA buddhiH, kAryasya jAtatvAt / 20 ... 1 abhUtAt kArya zarIrAkhyam P. / abhUt kAryAkhyaM zarIram 0. / 2 tadapi yuktaM tathAhi(tadami?). ___prAyeNaiva 0. / 3 ( kAryasyAvinaSTatvAt ? ) / 4 ityetasmin P. / 5 tadvibhaktAnupalabhya te dezini abhUt kAryamiti jJAnotpatte: 0. / 6 (ekasminnekadezini ?) / 7 ziraAdibhyo 0. / 8 dravyaM 0. / 9 dravyaguNAH karma vA P. / dravyaM dravyaguNAH karma vA 0. / (dravyaguNau karma vA ?) / Page #145 -------------------------------------------------------------------------- ________________ ajAte tu - dazamo'dhyAyaH / saMyogAdvA | 10 | 13 / janiSyamANe'pi kArye tantvAdInAM paraspareNa saMyogAdasya paTaM prati teSu kAraNabuddhirutpadyate / 75 kAraNasamavAyAt karmaNi / 10 / 14 / saMyogavibhAgeSu nirapekSa kAraNatvAt tatkAraNadravye samavetatvAt karmotpannamAtrameva kAraNabuddhiM janayati / idAnIM guNeSu - tathA rUpe kAraNakAraNasamavAyAcca / 10 / 15 / kAryarUpasya samavAyikAraNe paTAdau yat samavAyikAraNaM tantavasteSu kAraNakAraNeSu 10 samavetatvAt kAraNaM rUpAdaya ityucyante, 'ca' zabdAdanutpanne'pi kAryarUpe kAraNabuddhiH / kAraNasamavAyAt saMyoge / 10 / 16 / kAryasya paTAdeH samavAyikAraNeSu tantvAdiSu samavetatvAt saMyoge dravyaM prati kAraNabuddhiH / guNakarmArambhe tu tathA kAraNAkAraNasamavAyAcca / 10 / 17 / kAraNe ghaTeskAraNe cAgnAvanisaMyogaH samavetatvAt kAraNaM pAkajAnAm / abhighAtye karmakAraNe'bhihantari cAkAraNe samavetatvAd vegavadravyasaMyogaH karmaNaH kAraNam / pAkajArambhe tu-- saMyuktasamavAyAdagne vaizeSikam / 10 / 18 / aNUnAM pAkajarUpAdyArambhe'NubhiH saMyukte'mau samavetamuSNasparzaM vaizeSikaM guNamapekSate saMyogaH / dravyaM varjayitvA'nyatra saMyogaH sApekSaH kAraNam / 1 dravyasamavedeg O. / 2 kAryasya rUpasya 0. / 3 kAryaguNA rUpAdaya O. / 4 tathA 0. P. u. madhye nAsti / 5 karmakAraNe abhihantari ca kAraNasamavetatvAd P. / 6 vaizeSikaguNa O. / karmakAraNe samavetatvAd 5. 15 20 25 Page #146 -------------------------------------------------------------------------- ________________ 10 15 76 'laiGgikaM pramANaM vyAkhyAtam | 10 | 19 | laiGgikaM parokSamucyate, 'bhaviSyati' ityAdi kAryANAM yenAvagamyate tadanumAnaM pramANaM vyAkhyAtam / 5 zAstrAdau dharmo vyAkhyeyatayA pratijJAtaH, atastasya pratyAmnAyAnusandhAnArtha sUtradvayaM gatamapi punarucyate haiSTAnAM dRSTaprayojanAnAM dRSTAbhAve prayogo'bhyupAya | 10 | 20 | zrutau smRtau ca dRSTAnAM dRSTasya prayojanasyAbhAve prayogo'bhyudayAya dharmAyetyarthaH / tasya cAmnAyAt samadhigama uktaH / AmnAyasya ca siddhaM prAmANyam - - tadvacanAdAnnAyaprAmANyamiti / 10 / 21 / 20 candrAnandaviracitavRsyalaGkRte vaizeSikasUtre dazamo'dhyAyaH / atIndriye bhUtAdAvarthe tanu-bhuvanAdikAryatayA vijJAto bhagavAnIzvaraH, tatpraNayanAccAmnAyasya siddhaM prAmANyam / 'iti'zabdaH samAsyarthaH / evaM dravyAdInAM sAdharmyavaidharmyaparijJAnAd vairAgyadvAreNa jJAnotpatteH 'AtmA jJAtavyaH' ityAdivAkyebhyazcopAsAkrameNa vijJAnAvApteniHzreyasAdhigamaH / jagato'syAnandakaraM vidyAzarvaryAH sadaiva yazcandram / Anandayati sa vRtiM candrAnando vyadhAdetAm || // * iti vaizeSikasUtravRttiH samAptA 11 1] laiGgike P. PS. 2 dRzyatAm 1 / 1 / 1 / 3 dRzyatAm 6 / 2 / 14 dRSTaprayojana (nA) bhAvAt / 5 degmiti // dazamo'dhyAyaH // vaizeSikasUtrANi samAptAni // - PS. hazyatAm 1 / 1 / 3 / 6 ityAdivAkyebhyazcopAkramega vijJAnAvyAptiniHzreyasAdhigamaH 0 / ityAdinA vAkyapAsAkrameNa vijJAnAvyApterniHzreyasAdhigamaH P. / 7 vidyAsarvaryAH P. 1 vidyAyAssarvathA O. 1 18 candrAnando vyadhAt kazcit // iti vaizeSikasUtravRtti samAptA // bhadraM pazyema pracarema bhadram / bhadraM vadema zRNuyAma bhadram // 09 * * ayaM pAThaH P. madhye nAsti / 20 Page #147 -------------------------------------------------------------------------- ________________ prathamaM prishissttm| atra mudritasya 0. P. PS. anusArisUtrapAThasya upaskArakRdabhimatasUtrapAThena saha tulanA / atra mudritaH sUtrapAThaH / / upaskArakRdabhimataH suutrpaatthH| / 1.1. athAto dharma vyAkhyAsyAmaH / 1 / yato'bhyudayaniHzreyasasiddhiH sa dhrmH| 2 / 1 / 1 / 2 / tadvacanAdAmnAyaprAmANyam / 3 / tadvacanAdAmnAyasya prAmANyam / 1 // 1 / 3 / dharmavizeSaprasUtAd dravyaguNakarma sAmAnyavizeSasamavAyAnAM padArthAnAM sAdharmya- 10 vaidhAbhyAM tattvajJAnAnniHzreyasam / 1 / 1 / 4 / pRthivyApastejo vAyurAkAzaM kAlo digAsmA mana iti dravyANi / 4 / rUparasagandhasparzAH saGkhyAH parimANAni pRthaktvaM saMyogavibhAgau paratvAparatve buddhayaH sukhaduHkhe icchAdveSau prayatnazca gunnaaH| 5 / ....prayatnAzca guNAH / 1 / 1 / 6 / 1 zaGkaramizreNa vaizeSikasUtrasyopari upaskArAbhidhA vyAkhyA viracitAsti / tatra ca sUtrapAThe yatra yatra sAmyaM vaiSamyaM nyUnAdhikatvaM vA dRzyate tadetasmin pariziSTe pradarzyate / idaM tu dhyeyam-yatra yatra * etAdRzaM cihna vihitaM tatra tatra tattat sUtraM nAstIti jJeyam / yatra na kazcid vizeSo darzitastatra tat sUtramupaskAre'tra mudritena sUtrapAThena tulyameva vidyata ityavagantavyam / 2 atra mudrite 0. P. PS. 20 anusArisUtrapAThe'pi 0. P. PS. madhye parasparaM bhinnAH kecana pAThabhedAH santi / te ca vRttisahite tatra tatra sUtre'dhastAt TippaNyAmasmAmidarzitAstatraivAvalokanIyAH / upaskArakRdabhimatasUtrapAThAt O. P. P3. anusArI vaizeSikasUtrapATho'tiprAcIna ityapi dhyeyam / / 15 Page #148 -------------------------------------------------------------------------- ________________ 78 vaizeSikasUtrapAThatulanAtmakaM atra mudritaH sUtrapAThaH / upaskAra kRdabhimataH sUtrapAThaH / utkSepaNamavakSepaNamAkuJcanaM prasAraNaM gamanamiti karmANi / 6 / 1 / 1 / 7 / sadanityaM dravyavat kArya kAraNaM sAmAnya5 vizeSavaditi dravyaguNakarmaNAma vizeSaH / / 1 / 1 / 8 // dravyaguNayoH sajAtIyArambhakatvaM sAdharmyam / 1 / 1 / 9 / dravyANi dravyAntaramArabhante / 8 / / 1 / 1 / 10 / guNAzca guNAntaram / 9 / 10 karma karmasAdhyaM na vidyte| 10 / 1 / 1 / 11 / kAryAvirodhi dravyaM kAraNAvirodhi ca / 11 // na dravyaM kArya kAraNaM ca vadhati / 1 / 2 / 12 / ubhayathA guNaH / 12 / ubhayathA guNAH / 1 / 1 / 13 / kAryavirodhi karma / 13 / 1 / 1 / 14 / kriyAvad guNavat samavAyikAraNamiti 15 dravyalakSaNam / 14 / kriyAguNavat .... / 1 / 1 / 15 / dravyAzrayyaguNavAn saMyogavibhAgeSvakAra. NamanapekSa iti guNalakSaNam / 15 / 1 / 1 / 16 / ekadravyamaguNaM saMyogavibhAgeSvanapekSaM ........dhvanapekSa........ 1 / 1 / 17 / kAraNamiti karmalakSaNam / 16 / 20 dravyaguNakarmaNAM dravyaM kAraNaM saamaanym|17| 1 / 1 / 18 tathA guNaH / 18 / 1 / 1 / 19 / saMyogavibhAgAnAM karma / 19 / ....vibhAgavegAnAM karma smaanm|1|1|20| ___na dravyANAM karma / 1 / 1 / 21 / na dravyANAM vyatirekAt / 20 / vyatirekAt / 1 / 1 / 22 / 25 guNavaidhAnna karmaNAm / 21 / dravyANAM dravyaM kArya saamaanym|1|1|23| dravyANAM dravyaM kArya sAmAnyam / 22 / / guNavaidhAnna karmaNAM karma / 1 / 1 / 24 / dvitvaprabhRtayazca saMkhyAH pRthaktvaM saMyoga- dvitvaprabhRtayaH saMkhyAH pRthaktvasaMyoga. vibhAgAzca | 23 / vibhAgAzca / 1 / 1 / 25 / Page #149 -------------------------------------------------------------------------- ________________ prathamaM pariziSTam / atra mudritaH suutrpaatthH| upaskArakRdabhimataH sUtrapAThaH / asamavAyAta sAmAnyaM karma kArya na asamavAyAt sAmAnyakArya karma na vidyate / 24 / vidyate / 1 / 1 / 26 / saMyogAnAM dravyam / 25 / 1 / 1 / 27 / rUpANAM rUpam / 26 / 1 / 1 / 28 / .5 gurutvaprayatnasaMyogAnAmukSepaNam / 27 / 1 / 1 / 29 / saMyogavibhAgAH karmaNAm / 28 / saMyogavibhAgAzca krmnnaam|1|1|30 / kAraNasAmAnye dravyakarmaNAM karmAkAraNa 1 / 1 / 31 / muktam / 29 / ___10 1.2. kAraNAbhAvAt kAryAbhAvaH / 1 / 1 / 2 / 1 / na tu kAryAbhAvAt kAraNAbhAvaH / 2 / 1 / 2 / 2 / sAmAnyaM vizeSa iti buddhyapekSam / 3 / 1 / 2 / 3 / bhAvaH sAmAnyameva / 4 / bhAvo'nuvRttereva hetutvAt sAmA nyameva / 1 / 2 / 4 / 15 dravyatvaM guNatvaM karmatvaM ca sAmAnyAni vizeSAzca / 5 / 1 / 2 / 5 / anyatrAntyebhyo vizeSebhyaH / 6 / 1 / 2 / 6 / saditi yato dravyaguNakarmasu / 7 / ........dravyaguNakarmasu sA sttaa|1|2|7| dravyaguNakarmabhyo'rthAntaraM sattA / 8 / 1 / 2 / 8 / 20 ekadravyavatvAnna dravyam / 9 / guNakarmasu ca bhAvAnna karma na guNaH / 10 / 1 / 2 / 9 / sAmAnyavizeSAbhAvAcca / 11 / sAmAnyavizeSAbhAvena ca / 1 / 2 / 10 / ekadravyavattvena dravyatvamuktam / 12 / anekdrvyvtven......1|2|11| x . 1 prAyaH pratyadhyAyaM pratyAhikaM ca 0. P. madhye'ntime sUtre samAptidyotaka 'iti'zabdo dRzyate, 25 kintu PS. mi. u. madhye'darzanAdasmin pariziSTe'smAbhistatra tatra 'iti'zabdo nopAtta iti dhyeyam / Page #150 -------------------------------------------------------------------------- ________________ vaizeSikasUtrapAThatulanAtmakaM ___ atra mudritaH sUtrapAThaH / / upaskArakRdabhimataH sUtrapAThaH / sAmAnyavizeSAbhAvena ca / 13 / 1 / 2 / 12 / guNe bhAvAd guNatvamuktam / 14 / tathA guNeSu bhAvAd.... 1 / 2 / 13 / sAmAnyavizeSAbhAvena ca / 15 / 1 / 2 / 14 / 5 karmaNi bhAvAt karmatvamuktam / 16 / karmasu bhAvAt krmtvmuktm| 1 / 2 / 15 / sAmAnyavizeSAbhAvena ca / 17 / / 1 / 2 / 16 / salliGgAvizeSAd vizeSaliGgAbhAvAccaiko saditi liGgAvizeSAdvizeSaliGgAbhAvAccaiko bhAvaH / 18 / bhAvaH / 1 / 2 / 17 / 2. 1. 10 rUparasagandhasparzavatI pRthivI / 1 / rUparasasparzavatya Apo dravAH snigdhAzca / 2 / ....Apo dravAH snigdhAH / 2 / 1 / 2 / tejo rUpasparzavata / 3 / 2 / 1 / 3 / vAyuH sparzavAn / 4 / sparzavAn vaayuH| 2 / 1 / 4 / ta AkAze na vidyante / 5 / 2 / 1 / 5 / 15 sarpirjatumadhUcchiSTAnAM pArthivAnAmagni- sarpirjatumadhUcchiSTAnAmagnisaMyogAd drava. saMyogAd dravatA'dbhiH sAmAnyam / 6 / tvamadbhiH sAmAnyam / 2 / 1 / 6 / trapusIsaloharajatasuvarNAnAM taijasAnAmagniH pusIsaloharajatasuvarNAnAmagnisaMyogAd saMyogAd dravatA'dbhiH sAmAnyam / 7 / dravatvamadbhiH sAmAnyam / 2 / 1 / 7 / viSANI kakudmAna prAntevAladhiH sAsnA20 vAniti gotve dRSTaM liGgam / 8 / 2 / 1 / 8 / sparzazca / 9 / sparzazca vaayoH| 2 / 1 / 9 / na ca dRSTAnAM sparza ityadRSTaliGgo vaayuH|10| 2 / 1 / 10 / adravyavattvAd dravyam / 11 / / __ adravyavattvena dravyam / 2 / 1 / 11 / kriyAvattvAd guNavatvAcca / 12 / 2 / 1 / 12 / 28 adravyavattvena nityatvamuktam / 13 / 2 / 1 / 13 / vAyorvAyusammUrchanaM nAnAtve linggm|14| ........nAnAtvaliGgam / 2 / 1 / 14 / . Page #151 -------------------------------------------------------------------------- ________________ prathamaM pariziSTam / atra mudritaH sUtrapAThaH / . upaskArakRdabhimataH sUtrapAThaH / vAyuriti sati sannikarSe pratyakSAbhAvAd vAyusannikarSe pratyakSAbhAvAd dRSTaM liGgaM dRSTaM liGgaM na vidyate / 15 / na vidyate / 2 / 1 / 15 // sAmAnyato dRSTAJcAvizeSaH / 16 / 2 / 1 / 16 / tasmAdAgamikam / 17 / 21 / 17 / 5 saMjJAkarma tvasmadviziSTAnAM liGgam / 18 / / 2 / 1 / 18 / pratyakSapUrvakatvAt saMjJAkarmaNaH / 19 / pratyakSapravRttatvAt........ / 2 / 1 / 19 / niSkramaNaM pravezanamityAkAzasya linggm|20| 2 / 1 / 20 / tadaliGgamekadravyavatvAt karmaNaH / 21 / tdlinggmekdrvytvaat....| 2 / 1 / 21 / kAraNAntarAnuklaptivaidhAcca / 22 / 2 / 1 / 22 / 10 saMyogAdabhAvaH karmaNaH / 23 / 2 / 1 / 23 / kAraNaguNapUrvaH kAryaguNo dRSTaH, kAryAnta- kAraNaguNapUrvakaH kAryaguNo dRssttH|2|1|24| rAprAdurbhAvAcca zabdaH sparzavatAma gunnH|24|) kAryAntarAprAdurbhAvAca.... / 2 / 1 / 25 / paratra samavAyAt pratyakSatvAcca nAtmaguNo na manoguNaH / 25 / 2 / 1 / 26 / 15 liGgamAkAzasya / 26 / parizeSAlliGgamAkAzasya 2 / 1 / 27 / dravyatvanityatve vAyunA vyAkhyAte / 27 / 2 / 1 / 28 / tattvaM bhAvena / 28 / 2 / 1 / 29 / x zabdaliGgAvizeSAd vishesslinggaabhaavaacc|30| x tadanuvidhAnAdekapRthaktvaM ceti / 2 / 1 / 31 / 20 - - - . 2.2. puSpavastrayoH sati sannikarSe gandhAntarA. puSpavastrayoH sati sannikarSe guNAntarAprAdurbhAvo vasne gandhAbhAvaliGgam / 1 / / prAdurbhAvo vasne gandhAbhAvaliGgam / 2 / 2 / 1 / etenApsUSNatA vyAkhyAtA / 2 / vyavasthitaH pRthivyAM gandhaH / 2 / 2 / 2 / 25 vyavasthitaH pRthivyAM gandhaH / 3 / etenoSNatA vyAkhyAtA / 2 / 2 / 3 / tejasyuSNatA / 4 / / tejasa uSNatA / 2 / 2 / 4 / Page #152 -------------------------------------------------------------------------- ________________ vaizeSikasUtrapAThatulanAtmakaM ___ atra mudritaH sUtrapAThaH / upaskArakRdabhimataH sUtrapAThaH / apsu zItatA / 5 / 2 / 2 / 5 / aparasmin paraM yugapadayuga pazciraM kSipramiti aparasminnaparaM yugapacciraM kSipramiti kAlakAlaliGgAni / 6 / liGgAni / 2 / 2 / 6 / 5 dravyatvanityatve vAyunA vyAkhyAte / 7 / 2 / 2 / 7 / tattvaM bhAvena / 8 / 2 / 2 / 8. kAryavizeSeNa nAnAtvam / 9 / nityeSvabhAvAdanityeSu bhAvAt / 10 / / nityeSvabhAvAdanityeSu bhAvAt kAraNe kAraNe kAlAkhyA / 11 / kAlAkhyeti / 2 / 2 / 9 / 10 ita idamiti yatastadizo liGgam / 12 / ...yatastad diiyaM linggm|2|2|10| dravyatvanityatve vAyunA vyAkhyAte / 13 / 2 / 2 / 11 / tattvaM bhAvena / 14 / 2 / 2 / 12 / kAryavizeSeNa nAnAtvam / 15 / 2 / 2 / 13 / AdityasaMyogAd bhUtapUrvAd bhaviSyato 15 bhUtAcca praacii| 16 / 2 / 2 / 14 / tathA dakSiNA pratIcI udIcI ca / 17 / 2 / 2 / 15 // etena digantarANi vyAkhyAtAni / 18 / ...digntraalaani...| 2 / 2 / 16 / sAmAnyapratyakSAd vizeSApratyakSAd vizeSasmRtezca saMzayaH / 19 / 2 / 2 / 17 / dRSTama dRSTam / 20 / / dRSTaM ca dRSTavat / 21 / 2 / 2 / 18 / dRSTaM yathAdRSTamayathAdRSTamubhayathAdRSTatvAt / 22 / yathAdRSTamayathAdRSTatvAcca / 2 / 2 / 19 / vidyAvidyAtazca saMzayaH / 23 / 2 / 2 / 20 / zrotragrahaNo yo'rthaH sa zabdaH / 24 / 2 / 2 / 21 / tasmin dravyaM karma guNa iti sNshyH|25| tulyajAtIyeSvarthAntarabhUteSu ca vizeSasyo. tulyajAtIyeSvarthAntarabhUteSu vizeSasyo. bhayathA dRSTatvAt / 26 / bhayathA dRSTatvAt / 2 / 2 / 22 / ekadravyavatvAnna dravyam / 27 / ekadravyatvAnna dravyam / 2 / 2 / 23 / Page #153 -------------------------------------------------------------------------- ________________ prathamaM pariziSTam / ana mudritaH suutrpaatthH| upaskArakRdabhimataH sUtrapAThaH / acAkSuSatvAnna karma / 28 / nApi karmAcAkSuSatvAt / 2 / 2 / 24 / guNasya sato'pavargaH karmabhiH saadhrmym|29| 2 / 2 / 25 / sato liGgAbhAvAt / 30 / 2 / 2 / 26 / nityavaidhAt / 31 / 2 / 2 / 27 / 5 kAryatvAt / 32 / abhAvAt / 33 / (anityazvAyaM kAraNataH / 2 / 2 / 28 / kAraNato vikArAt / 34 / / na cAsiddhaM vikArAt / 2 / 2 / 29 / doSAt / 35 / abhivyaktI doSAt / 2 / 2 / 30 / 10 saMyogAd vibhAgAcchabdAca zabda- saMyogAda vibhAgAcca zabdAcca zabdaniSpatteH / 36 / nisspttiH| / 2 / 2 / 31 / liGgAcAnityaH / 37 / liGgAccAnityaH zabdaH / 2 / 2 / 32 / dvayostu pravRttyorabhAvAt / 38 / 2 / 2 / 33 / saMkhyAbhAvAt / 39 / x 15 prathamAzabdAt / 40 / 2 / 2 / 34 / sampratipattibhAvAca / 41 / 2 | 2 / 35 // sandigdhAH sati bahutve / 42 / 2 / 2 / 36 / saGkhyAbhAvaH sAmAnyataH / 43 / 2 / 2 / 37 / - e 3. 1. prasiddhA indriyArthAH / 1 / 3 / 1 / 1 / indriyArthaprasiddhirindriyArthebhyo'rthAntaratve indriyArthaprasiddhirindriyArthebhyo'rthAntarasya hetuH / 2 / hetuH| 3 / 1 / 2 / so'napadezaH / 3 / 3 / 1 / 3 / 25 kAraNAjJAnAt / 4 / 3 / 1 / 4 / kAryAjJAnAt / 5 / kAryeSu jJAnAt / 3 / 1 / 5 / Page #154 -------------------------------------------------------------------------- ________________ vaizeSikasUtrapAThatulAtmakaM atra mudritaH sUtrapAThaH / upaskArakRdabhimataH sUtrapAThaH / ajJAnAJca / 6 / 3 / 1 / 6 / anya eva heturityanapadezaH / 7 / anyadeva heturityanapadezaH / 3 / 1 / 7 / x arthAntara hyrthaantrsyaanpdeshH| 3 / 1 / 8 / 5 saMyogi samavAyi ekArthasamavAyi virodhi / saMyogi samavAyyekArthasamavAyi ca / kArya kAryAntarasya kAraNaM kAraNAntara- virodhi ca / 3 / 1 / 9 / sy| virodhi abhUtaM bhUtasya, bhUtamabhUtasya, | kArya kAryAntarasya / 3 / 1 / 10 / abhUtamabhUtasya, bhUtaM bhUtasya / 8 / / virodhyabhUtaM bhUtasya / 3 / 1 / 11 / | bhUtamabhUtasya / 3 / 1 / 12 / 10 (bhUto bhUtasya / 3 / 1 / 13 / prasiddhipUrvakatvAdapadezasya / 9 / .. 3 / 1 / 14 / aprasiddho'napadezaH / 10 / / aprasiddho'napadezo'san saMdigdhazcAna-.. asan sandigdhazcAnapadezaH / 11 / / pdeshH| ... 3 / 1 / 15 / viSANI tasmAdazvo viSANI tasmAda yasmAda yasmAd viSANI tasmAdazvaH / 3 / 1 / 16 / 1 yasmAd viSANI tasmAd gauriti cAna ke gauriti ca / 12 / | kAntikasyodAharaNam / 3 / 1 / 17 / Atmendriyamano'rthasannikarSAd yanniSpadyate AtmendriyArthasannikarSAd yanniSpadyate tadanyat / 13 / tadanyat / / 3 / 1 / 18 / pravRttinivRttI ca pratyagAtmani dRSTe paratra liGgam | 14 / 3 / 1 / 19 / 20 3.2. AtmendriyArthasannikarSe jJAnasyAbhAvo AtmendriyArthasannikarSe jJAnasya bhAvobhAvazca manaso liGgam / 1 / .. 'bhAvazca manaso liGgam / 3 / 2 / 1 / dravyatvanityatve vAyunA vyAkhyAte / 2 / tasya dravyatva ....... / 3 / 2 / 2 / prayatnAyaugapadyAjJAnAyaugapadyAccaikaM mnH|| ............ccaikam / 3 / 2 / 3 / , prANApAnanimeSonmeSajIvanamanogatIndriyA- prANApAnanimeSonmeSajIvanamanogatIndriyAntaravikArAH sukhaduHkhe icchAdveSau prayatna. ntaravikArAH sukhaduHkhecchAdveSaprayatnA. zvetyAtmaliGgAni / 4 / zvAtmano liGgAni / 3 / 2 / 4 / Page #155 -------------------------------------------------------------------------- ________________ - prathamaM pariziSTam / atra mudritaH sUtrapAThaH / upaskArakRdabhimataH sUtrapAThaH / dravyatvanityatve vAyunA vyAkhyAte / 5 / tasya drvytv..............| 3 / 2 / 5 / yajJadatta iti sati sannikarSe pratyakSAbhAvAd yajJadatta iti sannikarSe pratyakSAbhAvAdRSTaM dRSTaM liGgaM na vidyate / 6 / liGgaM na vidyte| 3 / 2 / 6 / sAmAnyato dRSTAccAvizeSaH / 7 / 3 / 2 / 7 / 5 tasmAdAgamikam / 8 / tasmAdAgamikaH / 3 / 2 / 8 / ahamiti zabdavyatirekAnnAgamikam / 9 / ahamiti zabdasya vya... 3 / 2 / 9 / yadi ca dRSTapratyakSo'haM devadatto'haM yajJadatta yadi dRSTamanvakSamahaM devadatto'haM yajJadatta iti / 10 / iti / 3 / 2 / 10 / dRSTa Atmani liGge eka eva dRDhatvAt 10 pratyakSavat prtyyH| 3 / 2 / 11 / devadatto gacchati viSNumitro gacchatIti devadatto gacchati yajJadatto gacchatItyupacopacArAccharIrapratyakSaH / 11 / cArAccharIre prtyyH| 3 / 2 / 12 / sandigdhastUpacAraH / 12 / 3 / 2 / 13 / ahamiti pratyagAtmani bhAvAt paratrA 15 bhAvAdarthAntarapratyakSaH / 13 / 3 / 2 / 14 / devadatto gacchatItyupacArAdabhimAnAt taavcchriirprtyksso'hNkaarH|3| 2 / 15 / sndigdhstuupcaarH| 3 / 2 / 16 / . na tu zarIravizeSAd yajJadattaviSNumitra 20 yonivizeSaH / 14 / ...ni viSayaH / 3 / 2 / 17 / ahamiti mukhyayogyAbhyAM zabdavadvyati. rekAvyabhicArAdvizeSasiddha gamikaH / 18 / sukhaduHkhaniSpattyavizeSAdaikAtmyam / 15 / sukhduHkhjnyaannissptty...|3|2| 19 / nAnA vyavasthAtaH / 16 / ___ vyavasthAto naanaa| 3 / 2 / 20 / 25 zAstrasAmarthyAcca / 17 / .3 / 2 / 21 / -~ Page #156 -------------------------------------------------------------------------- ________________ vaizeSikasUtrapAThatulanAtmakaM 4. 1. atra mudritaH sUtrapAThaH / upaskArakRdabhimataH sUtrapAThaH / sadakAraNavat tannityam / 1 / sadakAraNavannityam / 4 / 1 / 1 / tasya kArya liGgam / 2 / 4 / 1 / 2 / 5 kAraNabhAvAddhi kAryabhAvaH / 3 / kAraNabhAvAt kaarymaavH| 4 / 1 / 3 / anityamiti ca vizeSapratiSedhabhAvaH / 4 / anitya iti vizeSataH prtissedhbhaavH|4| avidyA ca / 5 / avidyA / 4 / 1 / 5 / mahatyanekadravyavattvApAccopalabdhiH / 6 / 4 / 1 / 6 / adravyavattvAt paramANAvanupalabdhiH / 7 / x 10 satyapi dravyatve mahattve rUpasaMskArAbhAvA. rUpasaMskArAbhAvAd vAyAvanupalabdhiH / / dvAyoranupalabdhiH / 4 / 1 / 7 / anekadravyeNa dravyeNa samavAyAdrUpa. anekadravyasamavAyAda rUpavizeSAcca rUpo. vizeSAJcopalabdhiH / 9 / palabdhiH / 4 / 1 / 8 / etena rasagandhasparzeSu jJAnaM vyAkhyAtam / 10 / tena rasa........ / 4 / 1 / 9 / 15 tadabhAvAdavyabhicAraH / 11 / tasyAbhAvAdavyabhicAraH / 4 / 1 / 10 / saGkhyAH parimANAni pRthaktvaM saMyoga. vibhAgau paratvAparatve karma ca rUpidravyasamavAyAccAkSuSANi / 12 / 4 / 1 / 11 / arUpiSvacAkSuSatvAt / 13 / / arUpiSvacAkSuSANi / 4 / 1 / 12 / 20 etena guNatve bhAve ca sarvendriyajJAnaM vyAkhyAtam / 14 / ...sarvendriyaM jnyaanN....| 4 / 1 / 13 / 4. 2. tat punaH pRthivyAdi kAryadravyaM trividhaM zarIrendriyaviSayasaMjJakam / 4 / 2 / 1 / 25 pratyakSApratyakSANAmapratyakSatvAt saMyogasya pratyakSApratyakSANAM saMyogasyApratyakSatvAt paJcAtmakaM na vidyate / 1 / paJcAtmakaM na vidyte| 4 / 2 / 2 / guNAntarAprAdurbhAvAccayAtmakamapi na |2 / ........ca na cyAtmakam / 4 / 2 / 3 / 1 sarvendriyaM jJAnaM PS. / sArvendriyajJAnaM P. / Page #157 -------------------------------------------------------------------------- ________________ 87 prathamaM pariziSTam / atra mudritaH sUtrapAThaH / upaskArakRdabhimataH sUtrapAThaH / AtmasaMyogastvavipratiSiddho mithaH pazcAnAm / 3 / aNusaMyogastvapratiSiddhaH / 4 / 2 / 4 / tatra zarIraM dvividhaM yonijamayonijaM ca / 5 / anekadezapUrvakatvAt / 4 / aniyata digdezapUrvakatvAt / 4 / 2 / 6 / 5 dharmavizeSAt / 5 / dharmavizeSAJca / 4 / 2 / 7 / kAryavizeSAt / 6 / x samAkhyAbhAvAt / 7 / samAkhyAbhAvAcca / 4 / 2 / 8 / saMjJAdimattvAt / 8 / saMjJAyA aaditvaat| 4 / 2 / 9 / ( sntyyonijaaH| santyayonijA vedaliGgAcca / 9 / 4 / 2 / 10 / 10 | vedaliGgAcca / 4 / 2 / 11 / AtmasaMyogaprayatnAbhyA haste karma / 1 / 5 / 1 / 1 / tathA musalakarma hastasaMyogAcca / 2 / tathA hastasaMyogAcca musale karma / 5 / 1 / 2 / 15 abhighAtaje musalakarmaNi vyatirekAda- abhighAtaje musalAdau karmaNi vyatirekAkAraNaM hastasaMyogaH / 3 / dakAraNaM hstsNyogH| 5 / 1 / 3 / tathAtmasaMyogo hastamusalakarmaNi / 4 / tathAtmasaMyogo hastakarmaNi / 5 / 1 / 4 / musalAbhighAtAttu musalasaMyogAddhaste karma / 5 abhighAtAnmusalasaMyogAddhaste karma / 5 / 15 / tathAtmakarma hastasaMyogAcca / 6 / Atmakarma hastasaMyogAzca / 5 / 1 / 6 / 20 saMyogAbhAve gurutvAt patanam / 7 / nodanavizeSAbhAvAnnovaM na tiryggmnm|8| 5 / 1 / 8 / prayatnavizeSAnodanavizeSaH / 9 / 5! 1 / 9 / nodanavizeSAdudasanavizeSaH / 10 / 5 / 1 / 10 / hastakarmaNA dArakakarma vyAkhyAtam // 11 // 5 / 1 / 11 / 25 tathA dagdhasya visphoTanam / 12 / ...visphoTane / 5 / 1 / 12 / prayatnAbhAve gurutvAt suptasya patanam / 13 / yatnAbhAve prasuptasya calanam / 5 / 1 / 13 / tRNakarma vAyusaMyogAt / 14 / tRNe karma ........... / 5 / 1 / 14 / Page #158 -------------------------------------------------------------------------- ________________ 5 10 88 20 vaizeSikasUtra pAThatulanAtmakaM atra mudritaH sUtrapAThaH / maNigamanaM sUcayabhisarpaNamityadRSTa kAritAni / 15 / iSAvayugapat saMyogavizeSAH karmAnyatve hetuH | 16 | nodanAdAdyamiSoH karma karmakAritAzca saMskArAduttaraM tathottaramuttaraM ca / 17 / saMskArAbhAve gurutvAt patanam / 18 / 5. 2. nodanAdabhighAtAt saMyuktasaMyogAca pRthivyAM karma / 1 / tad vizeSeNAdRSTakAritam / 2 / apAM saMyogAbhAve gurutvAt patanam / 3 / 15 tad vizeSeNAdRSTakAritam / 4 / dravatvAt syandanam / 5 / nADyA vAyusaMyogAdArohaNam / 6 / nodanAt pIDanAt saMyukta saMyogAcca / 7 / vRkSAbhisarpaNamityadRSTakAritam / 8 / apAM saGghAto vilayanaM ca tejasaH saMyogAt / 9 / tatrAvasphUrjathurliGgam / 10 / vaidikaM ca / 11 / apAM saMyogAd vibhAgAcca stanayitnuH | 12 | 25 pRthivIkarmaNA tejaH karma vAyukarma ca vyAkhyAtam / 13 / agnerUrdhvajvalanaM vAyozca tiryakpavanamaNu manasovAdyaM karmetyadRSTakAritAni / 14 / upaskArakRdabhimataH sUtrapAThaH / maNigamanaM sUcyabhisarpaNamadRSTakAraNam / 5 / 1 / 15 / ..... karma tatkarma ... 5 / 1 / 16 / / 5 / 1 / 17 / 5 / 1 / 18 / nodanAbhi ... / 5 / 2 / 1 / 5 / / 2 / 5 / 2 / 3 / X 5 / 2 / 4 / nADayo........... / 5 / 2 / 5 nodanApIDanAt.... / 5 / 2 / 6 / 5 / 2 / 7 / apAM saGghAto vilayanaM ca tejaH saMyogAt / 5 / 2 / 8 / tatra visphUrjathurliGgam / 5 / 2 / 9 / 5 / 2 / 10 / ... stanayitnoH / 5 / 2 / 11 / 5 / 2 / 12 / agnerUrdhvajvalanaM vAyostiryakpavanamaNUna manasazcAdyaM karmASTakAritam | 5|2| 13 | Page #159 -------------------------------------------------------------------------- ________________ prathamaM pariziSTam / atra mudritaH sUtrapAThaH / upaskArakRdabhimataH sUtrapAThaH / hastakarmaNA manasaH karma vyAkhyAtama // 15 // 5 / 2 / 14 / Atmendriyamano'rthasannikarSAt sukhaduHkhe (Atmendriyamano'rthasannikarSAt sukhaduHkhe / tadanArambhaH / 16 / 5 / 2 / 15 / Atmasthe manasi sazarIrasya sukhaduHkhA. | tadanArambha Atmasthe manasi zarIrasya 5 bhAvaH sa yogaH / 17 // dukhAbhAvaH sa yogaH / 5 / 2 / 16 / kAyakarmaNA Atmakarma vyAkhyAtam / 18 / apasarpaNamupasarpaNamazitapItasaMyogaH ........................zitapItasaMyogAH kAryAntarasaMyogAzcetyadRSTakAritAni / 19 / .................. 5 / 2 / 17 / tadabhAve saMyogAbhAvo'prAdurbhAvaH sa tadabhAve saMyogAbhAvo'prAdurbhAvazca mokssH| 10 mokSaH / 20 / 5 / 2 / 18 / dravyaguNakarmavaidhAd bhAvAbhAvamAtraM dravya guNakarmaniSpattivaidhAdabhAvastamaH / tamaH / 21 / 5 / 2 / 19 / tejaso dravyAntareNAvaraNAcca / 22 / / 5 / 2 / 20 / dikkAlAvAkAzaM ca kriyAvadbhayo vaidhA .................. 15 niSkriyANi / 23 / kriyAvadvaidhAniSkriyANi / 5 / 2 / 21 / etena karmANi guNAzca vyAkhyAtAH / 24 / 5 / 2 / 22 / niSkriyANAM samavAyaH karmabhyaH pratiSiddhaH / 25 / ....karmabhyo nissiddhH| 5 / 2 / 23 / kAraNaM tvasamavAyino guNAH / 26 / 5 / 2 / 24 / 20 guNairdig vyAkhyAtA / 27 / 5 / 2 / 25 / kAraNena kAlaH / 28 / 5 / 2 / 26 / 6 / 1 / 1 / 25 6. 1. buddhipUrvA vAkyakRtivede / 1 / na cAsmabuddhibhyo liGgamRSeH / 2 / tathA brAhmaNe saMjJAkarmasiddhirliGgam / 3 / brAhmaNe saMjJAkarma siddhilinggm|6|1|2| 12 Page #160 -------------------------------------------------------------------------- ________________ 90 20 atra mudritaH sUtrapAThaH / buddhipUrvo dadAtiH / 4 / tathA pratigrahaH / 5 / tayoH kramo ythaa'nitretraanggbhuutaanaam| 6 / 5 AtmaguNeSu AtmAntaraguNAnAmakAraNa- AtmAntaraguNAnAmAtmAntare'kAraNatvAt svAt / 7 / 6 / 1 / 5 / aduSTabhojanAt samabhivyAhArato'bhyudayaH 10 duSTaM hiMsAyAm / 10 / 25 vaizeSikasUtrapATha tulanAtmakaM / 8 / tad duSTabhojane na vidyate / 9 / samabhivyAhArato doSaH | 11 | tadduSTa na vidyate / 12 / viziSTe pravRttiH / 13 / same hIne cApravRtti: / 14 / 15 etena hInasamaviziSTadhArmikebhyaH parAdAnaM vyAkhyAtam / 15 / tathA viruddhAnAM tyAgaH | 16 | X same AtmatyAgaH paratyAgo vA / 17 / viziSTe AtmatyAgaH | 18 | 6. nAM dRSTaprayojanAnAM dRSTAbhAve prayogo. SbhyudayAya / 1 / abhiSecanopavA sabrahmacarya gurukulavAsavAnaprasthyayajJadAnaprokSaNadiGganakSatramantra kAlaniyamAzcAdRSTAya / 2 / upaskArakRdabhimataH sUtrapAThaH / X 6 / 1 / 6 / 6 / 1 / 7 / tasya samabhivyAhArato doSaH / 6 / 1 / 8 / 6 / 1 / 9 / punarviziSTe pravRttiH same hIne vA pravRtti: hIne pare tyAgaH / 2. 6 / 1 / 3 / 6 / 1 / 4 / X .. parasvAdAnaM vyA... / 6 / 1 / 12 / 6 / 1 / 13 / 6 / 1 / 14 / 6 / 1 / 15 / viziSTe AtmatyAga iti / 6 / 1 / 16 / / 6 1 / 10 / / 6 / 1 / 11 / dRSTAdRSTaprayojanAnAM dRSTAbhAve prayojanama bhyudayAya / 6 / 2 / 1 / ...... vAnaprastha........ ...6 / 2 / 2 / Page #161 -------------------------------------------------------------------------- ________________ prathamaM pariziSTam / atra mudritaH sUtrapAThaH / cAturAzramyamupadhAzcAnupadhAzca / 3 / bhAvadoSa upadhA / 4 / adoSo'nupadhA / 5 / iSTarUparasagandhasparzaM prokSitamabhyukSitaM ca tacchuci / 6 / azucIti zucipratiSedhaH / 7 / arthAntaraM ca / 8 / ayatasya zucibhojanAdabhyudayo na vidyate / yamAbhAvAt / 9 / vidyate cAnarthAntaratvAdyamasya / 10 / asrati cAbhAvAt / 11 / sukhAdrAgaH / 12 / tanmayatvAt / 13 / tRpteH / 14 / adRSTAt / 15 / jAtivizeSAcca rAgavizeSaH / 16 / icchAdveSapUrvikA dharmAdharmayoH pravRttiH | 17| tataH saMyogo vibhAgazca / 18 / Atmakarmasu mokSo vyAkhyAtaH / 19 / uktA guNAH / 1 guNalakSaNaM coktam / 2 / idamevaMguNamidamevaMguNamiti coktam | 3 | pRthivyAM rUparasagandhasparzA dravyAnitya tvAdanityAH / 4 / upaskArakRdabhimataH sUtrapAThaH / cAturAzramyamupadhA anupadhAzca 6 / 2 / 3 / 6 / 2 / 4 / yadiSTarUpa..... tanmayatvAcca / ayatasya zucibhojanAdabhyudayo na vidyate niyamAbhAvAd vidyate vA'rthAntaratvA dyamasya / 6 / 2 / 8 / jAtivizeSAcca / .. dharmAdharmapravRttiH tatsaMyogo vibhAgaH | ........ 7. 1. 91 6 / 2 / 5 / 5 6 / 2 / 6 / 6 / 2 / 7 / X adRSTAzca / 6 / 2 / 12 / 6 / 2 / 13 / 6 / 2 / 9 / 2 / 10 / 2 / 11 / 6 6 / 7 / 1 / 1 / X X pRthivyAdirUparasagandhasparzA dravyAnitya tvAdanityAzca / 7 / 1 / 2 / 10 6 / 2 / 14 / 6 / 2 / 15 / 6 / 2 / 16 / 20 15 25 * Page #162 -------------------------------------------------------------------------- ________________ 92 vaizeSikasUtrapAThatulanAtmakaM atra mudritaH sUtrapAThaH / agnisaMyogAcca / 5 / guNAntaraprAdurbhAvAt / 6 / etena nityeva nityatvamuktam / 7 / 5 apsu tejasi vAyau ca nityA dravyanitya 25 tvAt / 8 / anityeSvanityA dravyAnityatvAt / 9 / kAraNaguNapUrvAH pRthivyAM pAkajAzca | 10 | kAraNaguNapUrvakAH pRthivyAM pAkajAH / 6 / apsu tejasi vAyau ca kAraNaguNapUrvAH 10 pAkajA na vidyante / 11 / aguNavato dravyasya guNArambhAt karmaguNA aguNAH / 12 / etena pAkajA vyAkhyAtAH / 13 / ekadravyavattvAt / 14 / 15 aNormahatazcopalabdhyanupalabdhI nitye vyA khyAte / 15 / kAraNa bahutvAt kAraNamahattvAt pracayavizeSAcca mahat / 16 / tadviparItamaNu | 17 | 20 aNu mahaditi tasmin vizeSabhAvAd vizeSAbhAvAcca / 18 / ekakAlatvAt / 19 / dRSTAntAcca / 20 / aNuzva mahasvayoraNutva mahasvAbhAvaH karma upaskArakRdabhimataH sUtrapAThaH / X etena nityeSu nityatvamuktam / 7 / 1 / 3 / 7 / 1 / 4 / 7 / 1 / 5 / X X X ekadravyatvAt / 7 / 1 / 7 ! 7 / 1 / 8 / kAraNabahutvAcca / 7 / 1 / 9 / ato viparItamaNu / 7 / 1 / 10 / 7 / 1 / 11 / 7 / 1 / 12 / 7 / 1 / 13 / guNairvyAkhyAtaH | 21 | 7 / 1 / 14 / aNutva mahattvAbhyAM karmaguNA aguNAH | 22 | ) karmabhiH karmANi guNaizca guNA vyAkhyAtAH / 15 etena dIrghatvasvatve vyAkhyAte / 23 / aNutva mahattvAbhyAM karmaguNAzca vyAkhyAtAH / 16 karmabhiH karmANi guNairguNAH / 24 / etena dIrghatvahUsvatve vyAkhyAte / 17 / Page #163 -------------------------------------------------------------------------- ________________ prathamaM pariziSTam / atra mudritaH sUtrapAThaH / upaskArakRdabhimataH sUtrapAThaH / tadanitye'nityam / 25 / anitye'nityam / 7 / 1 / 18 / nitye nityam / 7 / 1 / 19 / nityaM parimaNDalam / 26 / 7 / 1 / 20 / avidyA vidyAliGgam / 27 / avidyA ca vidyAliGgam / 7 / 1 / 21 / 5 vibhavAd mahAnAkAzaH / 28 / / vibhavAnmahAnAkAzastathA cAtmA / 22 / tathA cAtmA / 29 / tadabhAvAdaNu manaH / 30 / 7 / 1 / 23 / guNairdig vyAkhyAtA / 31 / 7 / 1 / 24 / kAraNena kAlaH / 32 / kAraNe kAlaH / 7 / 1 / 25 / 10 7. 2.. rUparasagandhasparzavyatirekArthAntaramekatvaM (rUparasagandhasparzavyatirekAdarthAntara mekatvam / tathA pRthaktvam / 1 / 7 / 2 / 1 / tathA pRthaktva m / 7 / 2 / 2 / tonityatvAnityatve tejaso rUpasparzAbhyAM 15 vyAkhyAte / 2 / niSpattizca / 3 / ekatvapRthattavayorekatvapRthaktvAbhAvo'Nusva. ekatvaikapRthaktvayorekatvaikapRthaktvAbhAvo' mahattvAbhyAM vyAkhyAtaH / 4 / NutvamahattvAbhyAM vyAkhyAtaH / 7 / 2 / 3 / karmabhiH karmANi guNairguNAH / 5 / / x 20 niHsaGghayatvAt karmaguNAnAM sarvaikatvaM na vidyate / 6 / 7 / 2 / 4 / bhrAntaM tat / 7 / 2 / 5 / / ekatvasyAbhAvAd bhAktaM na vidyate / 7 / ekatvAbhAvAda bhaktistu na vidyate / 6 / kAryakAraNaikatva pRthaktavAbhAvAdekatva pRthaktve kAryakAraNayorekatvaikapRthaktvAbhAvAde- 25 na vidyate / 8 / katvakapRthaktvaM na vidyate / 7 / 2 / 7 / etadanityanityayoAkhyAtam / 5 / etadanityayorvyAkhyAtam / 7 / 2 / 8 / x Page #164 -------------------------------------------------------------------------- ________________ vaizeSikasUtrapAThatulanAtmakaM atra mudritaH sUtrapAThaH / upaskArakRdabhimataH sUtrapAThaH / antarakarmaja ubhayakarmajaH saMyogajazca saM. yogaH / 10 / 7 / 2 / 9 / etena vibhAgo vyAkhyAtaH / 11 / / 7 / 2 / 10 / 5 saMyogavibhAgayoH saMyogavibhAgAbhAvo'gutvamahattvAbhyAM vyAkhyAtaH / 12 / 7 / 2 / 11 / karmabhiH karmANi guNairguNA aNutvamahattvAkarmabhiH karmANi guNairguNAH / 13 / bhyAmiti / 7 / 2 / 12 / yutasiddhyabhAvAt kAryakAraNayoH saMyoga10 vibhAgau na vidyate / 14 / 7 / 2 / 13 / guNatvAt / 15 / 7 / 2 / 14 / guNe ca bhASyate / 16 / / guNo'pi vibhAvyate / 7 / 2 / 15 / niSkriyatvAt / 17 / / 7 / 2 / 16 / asati nAstIti ca prayogAt / 18 / 7 / 2 / 17 / 15 zabdArthAvasambaddhau / 19 / zabdArthAvasambandhau / 7 / 2 / 18 / saMyogino daNDAt samavAyino viSANAcca / 20 / .....no vizeSAJca / 7 / 2 / 19 / dRSTatvAdahetuH pratyayaH / 21 / tathA pratyayAbhAvaH / 22 / 20 sambanddhasambandhAditi cet sandehaH / 23 / sAmayikaH zabdAdarthapratyayaH / 24 / 7 / 2 / 20 / ekadikkAlAbhyAM sannikRSTa viprakRSTAbhyAM ekadikkAbhyAmekakAlAbhyAM sannikRSTaparamaparam / 25 / viprakRSTAbhyAM paramaparaM ca / 7 / 2 / 21 / kAraNaparatvAt kAraNAparatvAcca / 26 / 7 / 2 / 22 / 35 paratvAparatvayoH paratvAparatvAbhAvo'Nutva. mahattvAbhyAM vyAkhyAtaH / 27 / 7 / 2 / 23 / karmabhiH karmANi guNairguNAH / 28 / / karmabhiH karmANi 7 / 2 / 24 / / guNairguNAH 7 / 2 / 25 / X X X Page #165 -------------------------------------------------------------------------- ________________ prathama pariziSTam / atra mudritaH sUtrapAThaH / upaskArakRdabhimataH sUtrapAThaH / iheti yataH kAryakAraNathoH sa smvaayH|29| ihedamiti ....... 7 / 2 / 26 / dravyatvaguNatvakarmatvapratiSedho bhAvena vyAkhyAtaH / 30 / dravyatvaguNatvapratiSedho.... / 7 / 2 / 27 / tattvaM ca / 31 / tattvaM bhAvena / 7 / 2 / 28 / 5 - -- dravyeSu jJAnaM vyAkhyAtam / 1 / 8 / 1 / 1 / mana AtmA ca / 2 / tatrAtmA manazvApratyakSe / 8 / 1 / 2 / jJAna nirdeze jJAna niSpattirutA / 3 / ...ttividhiruktaH / 8 / 1 / 3 / 10 guNakarmasu asannikRSTeSu jJAnaniSpattedravyaM guNakarmasu sannikRSTeSu jJAnaniSpattedravyaM kAraNaM kAraNakAraNaM ca / 4 / kAraNam / 8 / 1 / 4 / sAmAnyavizeSeSu sAmAnyavizeSAbhAvAt tata eva jJAnam / 5 / sAmAnya vizeSApekSaM dravyaguNakarmasu / 6 / 8 / 1 / 6 / 15 dravye dravyaguNakarmApekSam / 7 / guNakarmasu guNakarmAbhAvAd guNakarmApekSa na vidyate / 8 / 8 / 1 / 8 // samavAyinaH zvaityAcchaityabuddheH zvete buddhiste samavAyinaH zvaityAt 'vaityabuddhazca zvete kAryakAraNabhUte / 9 / buddhiste ete kAryakAraNabhUte / 8 / 1 / 9 / 20 drvyessvnitretrkaarnnaaH| 8 / 1 / 10 / dravyeSvanitaretarakAraNAtkA(NAH kA ?). | kAraNAyaugapadyAt kAraNakramAcca ghaTaraNAyogapadyAt / 10 / paTAdibuddhInAM kramo na hetuphalabhAvAt / 8 / 1 / 11 / tathA dravyaguNakarmasu kAraNAvizeSAt / 11 / 1. aSTamanavamadazamAdhyAyeSu 0. P. PS. madhye AhnikavibhAgo nAstyeva / sarvadarzanasaMgrahe mAdhavAcAyasyApyayamevAbhiprAyaH pratIyate / upaskArakRtastu tatra Ahnikadvayamabhimatamiti dhyeyam / Page #166 -------------------------------------------------------------------------- ________________ 96 10 atra mudritaH sUtrapAThaH / ayameSa kRtaM tvayA bhojayainamiti buddhya pekSam / 12 / dRSTeSu bhAvAdadRSTeSvabhAvAt | 13 | 5 artha iti dravyaguNakarmasu / 14 / dravyeSu paJcAtmakaM pratyuktam / 15 / bhUyastvAdgandhavattvAcca pRthivI gandhajJAne / 16 tathApastejo vAyuzca rasurUpasparzajJAneSu rasarUpasparzavizeSAt / 17 / / vaizeSikasUtra pATha tulanAtmakaM kriyAguNavyapadezAbhAvAdasat / 1 / sadasat / 2 / asata: sat kriyAguNavyapadezAbhAvAdarthA ntaram / 3 / 15 saccAsat / 4 / yaccAnyat satastadapyasat / 5 / asaditi bhUtapratyakSAbhAvAd bhUtasmRtervirodhipratyakSatvAcca jJAnam | 6 | tathA[S]bhAve bhAvapratyakSatvAcca / 7 / 20 etenAghaTosgauradharmazca vyAkhyAtaH / 8 / abhUtaM nAstItyanarthAntaram / 9 / nAsti ghaTo geha iti sato ghaTasya gehasaMyoga pratiSedhaH | 10 | nAstyanyazcandramA iti sAmAnyAccandramasaH 25 pratiSedhaH / 11 / sadasatorvaidharmyAt kArye sadasattA na / 12 / AtmanyAtmamanasoH saMyogavizeSAdAtmapratyakSam | 13 | upaskAra kRdabhimataH sUtrapAThaH / ayameSa tvayA kRtaM bhojayainamiti buddhyapekSam / 8 / 2 / 1 / 8 / 2 / 2 / 8 / 2 / 3 / dravyeSu paJcAtmakatvaM pratiSiddham | 8 |2| 4 | ... jJAne prakRtiH / 8 / 2 / 5 / rasarUpasparzAvize 8 / 2 / 6 / tathApastejo vAyuzca SAt / kriyAguNavyapadezAbhAvAt prAgasat / 1 / 9 / 1 / 2 / asata: kriyA... 9 / 1 / 3 / 9 / 1 / 4 / 9 / 1 / 5 / yaccAnyadasadatastadasat / asaditibhUta pratyakSAbhAvAd bhUtasmRtevirodhipratyakSavat | 9 / 1 / 6 / 9 / 1 / 7 / 9 / 1 / 8 9 / 1 / 9 / ... saMsargapratiSedhaH / 9 / 1 / 10 / X X 9 / 1 / 11 / Page #167 -------------------------------------------------------------------------- ________________ prathama pariziSTam / atra mudritaH sUtrapAThaH / upaskArakRdabhimataH sUtrapAThaH / tathA dravyAntareSu / 14 / tathA dravyAntareSu prtykssm| 9 / 1 / 12 / Atmendriyamano'rthasannikarSAca / 15 / asamAhitAntaHkaraNA upasaMhRtasamAdhaya. steSAM c| 9 / 1 / 13 / 5 tatsamavAyAt karmaguNeSu / 16 / 9 / 1 / 14 / AtmasamavAyAdAtmaguNeSu / 17 / 9 / 1 / 15 / asyedaM kArya kAraNaM sambandhi ekArtha. asyedaM kArya kAraNaM saMyogi virodhi sama. samavAyi virodhi ceti laiGgim / 18 / vAyi ceti laiGgikam / 9 / 2 / 1 / asyedaM kAryakAraNasambandhazcAvayavAda 10 bhavati / 9 / 2 / 2 / etena zAbdaM vyAkhyAtam / 9 / 19 / / 9 / 2 / 3 / heturapadezo liGgaM nimittaM pramANaM kAraNa- heturapadezo liMgaM pramANaM karaNamityanAmityanarthAntaram / 9 / 20 / ntaram / 9 / 2 / 4 / asyedamiti buddhyapekSatvAt / 21 / asyedamiti buddhyapekSitatvAt / 9 / 2 / 5 / 15 AtmamanasoH saMyogavizeSAt saMskArAcca smRtiH| 22 / 9 / 2 / 6 / tithA svapnaH / 9 / 2 / 7 / tathA svapnaH svapnAntikaM ca / 23 / | svapnAntikam / 9 / 2 / 8 / dharmAcca / 24 / 9 / 2 / 9 / 20 indriyadoSAt saMskArAcA vidyA / 25 / indriyadoSAt saMskAradoSAcA vidyA 9 / 2 / 10 taduSTaM jJAnam / 26 / tahuSTajJAnam / 9 / 2 / 11 / aduSTaM vidyA / 27 / 9 / 2 / 12 / ArSa siddhadarzanaM ca dharmebhyaH / 28 / 9 / 2 / 13 / 25 10. AtmasamavAyaH sukhaduHkhayoH pazcabhyo'rthAntaratve hetustadAyibhyazca gunnebhyH| 1 / 13 Page #168 -------------------------------------------------------------------------- ________________ 1. .x xx. vaizeSikasUtrapAThatulanAtmakaM prathamaM pariziSTam / atra mudritaH sUtrapAThaH / upaskArakRdabhimataH sUtrapAThaH iSTAniSTakAraNavizeSAd virodhAzca mithaH sukhaduHkhayorarthAntarabhAvaH / 2 / 10 / 1 / 1 / saMzayanirNayayorarthAntarabhAvazca jJAnAnta- saMzayanirNayAntarAbhAvazca jJAnAntaratve 5 rasve hetuH / 3 / hetuH / . 10 / 1 / 2 / tayoniSpattiH pratyakSalaiGgikAbhyAM jJAnAbhyAM vyAkhyAtA / 4 / tayorniSpattiH pratyakSalaiGgikAbhyAm / 3 / bhUtamiti pratyakSaM vyAkhyAtam / 5 / bhaviSyatIti kAryAntare dRSTatvAt / 6 / 10 tathA bhavatIti sApekSebhyo'napekSebhyazca / 7 / abhUdityabhUtAt / 8 / abhUdityapi / 10 / 1 / 4 / sati ca kAryAMsamavAyAt / 9 / sati ca kAryAdarzanAt / 10 / 1 / 5 / ekArthasamavAyiSu kAraNAntareSu drshnaade| kadeza itye kasmin / 10 / ekArthasamavAyikAraNAntareSu dRSTatvAt / 6 / 15 ziraH pRSThamudaraM pANiriti tadvizeSebhyaH / ekadeza ityekasmin ziraH pRSThamudaraM marmANi tadvizeSastadvizeSebhyaH / 10 / 1 / 7 / kAraNamiti dravye kAryasamavAyAt / 12 / 10 / 2 / 1 / saMyogAdvA / 13 / / 10 / 2 / 2 / kAraNasamavAyAt karmaNi / 14 / kAraNe samavAyAt karmANi / 10 / 2 / 3 / 20 tathA rUpe kAraNa kAraNa samavAyAJca / 15 tathA rUpe kAraNaikArthasamavAyAcca / 10 / 2 / 4 / kAraNasamavAyAt sNyoge| 16 / kAraNasamavAyAt saMyogaH pttsy|10|2|5| tathA kAraNAkAraNasamavAyAcca / 17 / kAraNakAraNasamavAyAcca / 10 / 2 / 6 / saMyuktasamavAyAdagnervaizeSikam / 18 / 10 / 2 / 7 / laiGgika pramANaM vyAkhyAtam / 19 / 25 dRSTAnAM dRSTaprayojanAnAM dRSTAbhAve prayogo'bhyudayAya / 20 / 10 / 2 / 8 / tada canAdAmnAyaprAmANyamiti / 21 / tadvacanAdAmnAyasya prAmANyamiti / 9 / Page #169 -------------------------------------------------------------------------- ________________ upaskArakRdabhimatasUtrapAThasya pAThAntarANi / [ Benares Sanstrit Series N.9 madhye 1919 A D varSe upaskAra kRdabhimato vaizeSikadarzanasUtrapAThaH kiraNAvalIsahitaM prazastapAdabhASyaM ceti granthadvayaM mudritam / tatra ca vaizeSikadarzanasUtrapAThasyAdhonirdiSTAt pustakadvayAt kAnicit pAThAntarANyapi TippaNyAM saGgRhItAni / etadviSaye tasya sampAdakaiH zrImadbhirvindhyezvarIprasAda dvivedimahAzayaistasya prAstAvike vijJApane itthamAveditam- 5 " prathamaM kevalaH sUtrapATho | mudritaH / tacchodhanArthaM catvAryAdarzapustakAni sampAditAni / tatra prathamameziyATiksosAiTIsabhAnidezena mudritam, tatsUtrapAThasya... upaskArakRtaH zaGkara mizrasya tathaiva kaNAdasUtravivRtikRtaH zrIjayanArAyaNa tarkapaJcAnanasya sammatatvAt tatpATho mayA mUle sthApitaH / dvitIyaM bhASyAnugataM vaGgAkSaralikhitaM tRtIyaM mUlamAtram / anayoH pAThabhedASTippaNyAmadhaH sthApitAH / caturtha ca zrIgaGgAdharakaviratnakavirAjakRtabhAradvAjavRttibhASyasahitaM vaGgAkSaramudritam idaM pustakaM yatra kutracit pAThabhede 10 vikalpanirAsArthaM darzanamarhatIti / " --- vijJApanam pR0 7-8 / 2 evaM ca tatra mUle upaskArakRdabhimata eva sUtrapATho mudritaH / tatsampAdane upayukteSu prAya: samAna eva sUtrapAThastathApi dvitIye tRtIye ca pustake kvacit kvacit sUtre santi tAdRzAni pAThAntarANi yAni atra mudritena candrAnandAbhimatena pAThena sarvathA kathaJcidvA samAnAni / atastAdRzAni pAThAntarANyatra tasmAd granthAduddhRtyopadaryante - ] na dravyANAM vyatirekAt / 1 / 1 / 21-22 / - 2* pu0 / rUparasasparzavatya Apo dravAH snigdhAzca / 2 / 1 / 2 / -- -2 pu0 / sparzazca / 2 / 1 / 9 / 2 pu0 / , bAyorvAMyusaMmUrchanaM nAnAtve liGgam / 2 / 1 / 14 - 2 pu0 / ' zabdaliGgA vizebAd vizeSaliGgabhAvAcca / 2 / 1 / 30 / ' iti sUtraM 2 pu0 madhye nAsti |, puSpavastrayoH sati sannikarSe gandhAprAdurbhAvo vastre gandhAbhAva liGgam | 2 | 2 | 1 |- 20 2 pu0 |, tejasi uSNatA / 2 / 2 / 4 / - 2 pu0 / nApi karmAcAkSuSatvAt pratyayasya | 2 | 2 | 24 / -- 2 pu0 / , saMyogAd vibhAgAcchandAcca zabda niSpattiH / 2 / 2 / 31 / - 2 pu0, prayatnAyaugapadya/jjJAnAyaugapadyA caikaM manaH 3 / 2 / 3 / - 2 pu0 |, yadRSTuM pratyakSa mahaM devadatto'haM yajJadatta iti / 3 / 2 2 pu0 |, guNatve bhAvatve ca sarvendriyajJaM vyAkhyAtam / 4 / 1 / 13 / 2 pu0 1, 25 prayatnAbhAve prasuptasya calanam | 5 | 1 | 13 | - 2 pu0 1, maNigamanaM sUcyabhisarpaNa / 10 / 1 Bibliotheca Indica No. 34, Cuicutta 1860-61 / 2 asmAbhirapyasmin pariziSTe'yameva upaskAra kRdabhimataH pATha upanyastaH | Kasi Sanskrit Series No 3 [ Benares, 1923 A D ] ityatrApyayamupaskAra kRdabhimataH pATho mudrita iti dhyeyam / * 2 pu0 dvitIyapustakAntargataH pAThaH / 3 pu0 - tRtIyapustakAntargataH pAThaH / 15 30 Page #170 -------------------------------------------------------------------------- ________________ 100 prathamaM pariziSTam / mityadRSTakAraNam / 5 / 1 / 15 / -2 pu0 / , nodanAdabhighAtAt saMyuktasaMyogAca pRthivyAM karma / 5 / 2 / 1 / -2 pu0 / , nADya( DayA ?) vAyusaMyogAdArohaNam / 5 / 2 / 5 / -2 pu0 / , apAM saMghAto vilayanaM ca tejasaH saMyogAt / 5 // 2 // 8-2 pu0 / , tatrAvasphu(sphU) GthurliGgam / 5 / 2 / 9 / -3 pu0 ,...sukha5 duHkhAbhAvaH sa yogaH / 5 / 2 / 16 / kAyakarmaNAtmakarma vyAkhyAtam / -2 pu0 / , AtmAntaraguNAnAmAtmAntare'vakAraNatvAt / 6 / 1 / 5 / -2 pu0|, ...vidyate cArthAntaratvAdyamasya / 6 / 2 / 8 / -2 pu0,... dharmAdharmayoH pravRttiH / 6 / 2 / 14-2 pu. 1, karmabhiH karmANi guNaguNA vyAkhyAtAH / 7 / 1 / / 15/-2 pu. 1, avidyA vidyAliGgam / 7 / 1 / 21 / -2 pu0 / , zabdArthAva. 10 sambaddho(ddhau ?) / 7 / 2 / 18 / -2 pu0|, ekadikkAlAbhyAM sannikRSTaviprakRSTAbhyAM paramaparaM ca / 7 / 2 / 21 / -2 pu0, 3 pu0|, tathA dravyAntareSu / 9 / 1 / 12 / 2 pu0 1, asmaguddhibhyo liGgamRSeH / tadvacanAdAmnAyaprAmANyamiti / 10 / 2 / 9 / 1 dRzyatAM candrAnandAbhimataH sUtrapAThaH 6 / 1 / 2 / Page #171 -------------------------------------------------------------------------- ________________ 60459054 an2 dvitIyaM prishissttm| atra mudritasya 0. P. PS. anusArisUtrapAThasya sambhAvitena mi.vRttikRdabhimatasUtrapAThena saha tulanA / [idamatrAvadheyam-mi.zabdena bihAra pradeze darabhaMgAnagarasthena mithilAvidyApIThena 2013 vikramAbde 5 prakAzitA vaishessiksuutrvRttirtraabhipretaa| tasyAH ko racayitA iti tu na jJAyate tathApi sA vRttirupaskArAt prAcInA candrAnandaracitavRttezcArvAcIneti nizcitameva pratIyate / malaya lipinibaddhAM tAlapatralikhitAM pranthapAtabahulAmekAmeva mAtRkAmavalambya mithilAvidyApIThaprAdhyApakaiH zrImadbhiranantalAla. devazarmabhiH sA vRttiH smpaaditaa| mAtRkAyAM granthapAtabAhulyAt sampAdakena mahatA parizramega granthasaMzodhanaM khaNDitapAThapUraNAdikaM ca vihitam / kiJca, mAtRkAyAM sUtrapAThaH pRthag naivAsti, vRttireva 10 vidyate, tatra ca bahutaraH sUtrapATho mAtRkAyAM vRttyA mizrita eva vartate, ataH sampAdakena pratIkAdyavalambya sUtrapATho'pi mahatA parizrameNa vRtteH pRthakRtvA mudritaH, sampAdakena yaH sUtrapAThaH sambhAvitaH prAyaH sa eva bahuSu sthaleSvatrAsmAbhirupadarzitaH, kintu santi kAnicit sthalAni yatra sUtrapAThanirNaye'smAkaM 'vimtiH| yato mi.vRttau yadyapi bahutaraH sUtrapATho mizrito vartate tathApi katicit sUtrANi mAtRkAyAM: parigalitAni, katipayAni mi.vRttAvavyAkhyAtAni, keSAJcit sUtrAgAM mi. vRttau kevalA vyAkhyaiva vidyate. 15 kAnicicca sUtrANi vyAkhyAsaukaryArtha kvacit kvaciditastataH zabdakramAdiparivartanaM vidhAya kAMzcicca zabda na pUrayitvA mi. vRttAvupanyastAni / tasmAt sampUrNaH sUtrapATho mi. vRttyanusAreNa yathAvanniNetuM na zakyate / atastAdRzeSu sthaleSu mi. pustake'mudrito'pi sUtrapATho yathAsmAbhiH sambhAvitastathaivAtra mi vRttikRdabhimatatayA sambhAvite sUtrapAThe'smAbhirupanyastaH sUtrAGkAzca parivartitA iti dhyeyam / ] ...1 vaizeSikasUtrasyopari kenacid viduSA viracitA vyAkhyA mithilAvi pIThena prakAzitAsti / 20 tatra ca sUtrapAThe yatra yatra sAmyaM vaiSamyaM nyUnAdhikatvaM vA dRzyate tadetasmin pariziSTe prdrshyte| idaM tu dhyeyam-yatra yatra - etAdRzaM cihna vihitaM tatra tatra tattat sUtraM nAstIti jJeyam / yatra na kazcidu" vizeSo darzitastatra tat sUtraM mi. vRttAvatra mudritena sUtrapAThena tulyameva vidyata ityavagantavyam / 2 atra mudrite 0. P. PS. anusArisUtrapAThe'pi O. P. PS. madhye parasparaM bhinnAH kecana pAThabhedAH snti| te ca vRttisahite tatra tatra sUtre'dhastAt TippaNyAmasmAmidarzitAstatraivAvalokanIyAH / 25 mi. vRttikRdabhimatasUtrapAThAt 0. P. PS. anusArI vaizeSikasUtrapATho'tiprAcIna ityapi dhyeyam / 3 mi. vRttyanusAreNa sUtrapAThanirNaye yad vimatyAspadatvaM kAThinyaM ca vartate tasya vyAvarNanaM mi.vRttisampAdakaiH zrImadbhiranantalAladevazarmabhirapi mi. vRtteH prastAvanAyAmitthaM vihitam Page #172 -------------------------------------------------------------------------- ________________ 102 vaizeSikasUtrapAThatulanAtmakaM 1. 1. atra mudritaH sUtrapAThaH / athAto dharma vyAkhyAsyAmaH | 1 | yato 'bhyudaya niHzreyasa siddhiH sa dharmaH | 2 | 5 tadvacanAdAmnAyaprAmANyam / 3 / pRthivyApastejo vAyurAkAzaM kAlo digAtmA mana iti dravyANi / 4 / rUparasagandhasparzAH sakhyAH parimANAni pRthaktvaM saMyogavibhAgau paratvAparatve buddhayaH 10 sukhaduHkhe icchAdveSau prayatnazca guNAH / 5 / utkSepaNamavakSepaNa mAkuJcanaM prasAraNaM gamanamiti karmANi / 6 / sadanityaM dravyavat kArya kAraNaM sAmAnyavizeSavaditi dravyaguNakarmaNAmavizeSaH | 7 | mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / 1 1 / tadvacanAdAmnAyasya prAmANyam / 1 / / 1 / 1 / 1 / 2 / 1 / 3 / 1 / 1 / 4 / * prayatnAzca guNAH / 1 / 1 / 5 / 1 / 1 / 7 / 15 The commentary gives the Sutra-text also. But the manuscript does not distinguish the sutras from the commentary. The commentary in its turn, generally does not give any introduction to, or a word for word explanation of, the sutras. Hence it was sometimes found very difficult to assertain the sutrapatha followed. The lacunae were also 20 formidable hurdles It is at times felt that some sutras have been covered by them iu the manuscript. Moreover, some sutras have only been referred to while many others are found untouched. The Sutrapatha in the present edition should not be regarded as the the exact version followed by our commentator. Thus we have not changed 25 'abhavas tamah 'into bha'bhavas tamah.' in V. ii. 19 though the commentary suggests it. The frequent use of brackets both in the Sutaras as well as in the commentary will show that we had to take liberty in many cases wherever the manuscript was found defective. Sometimes we thought ourselves fortunate as the word of words lost in the Sutratext were suggested by the commentary. In others, we had to follow S'aikara Mis'ra for want of & better authority. But no Sutra has been accepted here the existence of which was not somehow suggested either by the commentary or by direct mention in the manuscript. - Introduction of the vaizeSikadarzana. p. 9. 30 1 / 1 / 6 / Page #173 -------------------------------------------------------------------------- ________________ zitIyaM pariziSTam / atra mudritaH sUtrapAThaH / mi. vRtyanusAreNa sambhAvitaH sUtrapAThaH / dravyANi dravyAntaramArabhante / 8 / 1 / 1 / 8 / guNAzca guNAntaram / 9 / karma karmasAdhyaM na vidyte| 10 / 1 / 1 / 10 / kAryAvirodhi dravyaM kAraNAvirodhi ca / 11 // 1 / 1 / 11 / ubhayathA guNaH / 12 / 1 / 1 / 12 / kAryavirodhi karma / 13 / kAraNAbhAvAt kaaryaabhaavH|1|1|13| na tu kAryAbhAvAt kaarnnaabhaavH| 1 / 1 / 14 / kriyAvad guNavat samavAyikAraNa miti 10 dravyalakSaNam / 14 / 1 / 1 / 15 / dravyAzrayyaguNavAna saMyogavibhAgeSvakAraNamanapekSa iti guNalakSaNam / 15 / 1 / 1 / 16 / ekadravyamaguNaM saMyogavibhAgeSvanapekSaM kAraNamiti karmalakSaNam / 16 / 1 / 1 / 17 / 15 dravyaguNakarmaNAM dravyaM kAraNaM saamaanym|17| 1 / 1 / 18 / tathA guNaH / 18 / 1 / 1 / 19 / saMyogavibhAgAnAM karma / 19 / 1 / 1 / 20 / na dravyANAM vyatirekAt / 20 / na dravyANAM karma vyatirekAt / 1 / 1 / 21 / guNavaidhAnna karmaNAm / 21 / 1 / 1 / 22 / 20 dravyANAM dravyaM kArya sAmAnyam / 22 / / 1 / 1 / 23 / tathA guNAH / 1 / 1 / 24 / dvitvaprabhRtayazca saMkhyAH pRthaktvaM saMyoga- dvitvaprabhRtayaH saMkhyAH pRthaktvasaMyogavibhAgAzca / 23 / vibhAgAzca / 1 / 1 / 25 / asamavAyAta sAmAnyaM karma kArya na asamavAyAt kArya karma na vidyate / " vidyate / 24 / 1 / 1 / 26 / saMyogAnAM dravyam / 25 / 1 / 1 / 27 / rUpANAM rUpam / 26 / 1 / 1 / 28 / gurutvaprayatna saMyogAnAmukSepaNam / 27 / 1 / 1 / 29 / Page #174 -------------------------------------------------------------------------- ________________ 5 204 vaizeSikasUtrapAThatulanAtmakaM atra mudritaH sUtrapAThaH / saMyogavibhAgAH karmaNAm / 28 / kAraNasAmAnye dravyakarmaNAM karmAkAraNamuktaM / 29 / kAraNAbhAvAt kAryAbhAvaH / 1 / na tu kAryAbhAvAt kAraNAbhAvaH / 2 / sAmAnyaM vizeSa iti buddhyapekSam / 3 / 10 bhAvaH sAmAnyameva / 4 / 1. 2. dravyatvaM guNatvaM karmatvaM ca sAmAnyAni vizeSAzca | 5 | anyatrAntyebhyo vizeSebhyaH | 6 | 15 saditi yato dravyaguNakarmasu / 7 / dravyaguNakarmabhyo'rthAntaraM sattA / 8 / ekadravyavatvAnna dravyam / 9 / guNakarmasu ca bhAvAna karma na guNaH | 10 | sAmAnyavizeSAbhAvAcca / 11 / 20 ekadravyavattvena dravyatvamuktam / 12 / sAmAnyavizeSAbhAvena ca / 13 / guNebhAvAdguNatvamuktam | 14 | sAmAnyavizeSAbhAvena ca / 15 / karmaNi bhAvAt karmatvamuktam / 16 / 11. 25 sAmAnyavizeSAbhAvena ca / 17 / liGgavizeSAda vizeSaliGgAbhAvAccaiko bhAvaH / 18 / mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / 1 / 1 / 30 / 1000 1 / 1 / 31 / 1 / 2 / 4 / .. karmatvaM sAmAnyAni .... / 1 / 2 / 5 / 1 / 2 / 6 / ... dravyaguNakarmasu sA sattA / 1 / 2|7| 1 / 2 / 8 / ekadravyavRttitvAnna dravyam / / 2 / 9 / na guNazca / / 1 2 / 10 / X 1 / 2 / 11 / 1 / 2 / 12 / 1 / 2 / 13 / 1 / 2 / 14 / 1 / 2 / 15 / / 2 / 16 / 1 / 2 / 1 / 1 / 2 / 2 1 / 2 / 3 / 1 / 2 / 17 / 1 prAyaH pratyadhyAyaM pratyAhnikaM ca O. P. madhye'ntime sUtre samAptidyotaka 'iti' zabdo dRzyate, kintu PS. mi. u. madhye'darzanAdasmin pariziSTe'smAbhistatra tatra ' iti 'zabdo nopAtta iti dhyeyam / / Page #175 -------------------------------------------------------------------------- ________________ 105 dvitIya pariziSTam 2. 1. atra mudritaH suutrpaatthH| mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / rUparasagandhasparzavatI pRthivI / 1 / 2 / 1 / 1 / rUparasasparzavatya Apo dravAH snigdhAzca / / ....Apo dravAH snigdhaaH| 2 / 1 / 2 / tejo rUpasparzavat / 3 / 2 / 1 / 3 / vAyuH sparza vAn / 4 / 2 / 1 / 4 / 5 ta AkAze na vidyante / 5 / - 2 / 1 / 5 / sarpijaitumadhUcchiSTAnAM pArthizanAmagniH sarjitumadhUcchiSTAnAmagnisaMyogAd drava. saMyogAd dravatA'dbhiH sAmAnyam / 6 / tvamadbhiH sAmAnyam / 2 / 1 / 6 / trapusIsaloharajatasuvarNAnAM tejasAnAmagniH trapusIsaloharajatasuvarNAdInAM ca taija sAnAsaMyogAd dravatA'dbhiH sAmAnyam / / magnisaMyogAd dravatvamadbhiH sAmAnyam / 7 / 10 viSANI kakudmAn prAntevAladhiH sAsnAvAniti gotve dRSTaM liGgam / 8 / 2 / 1 / 8 / sparzazca / 9 / vAyoH sparzazca / 2 / 1 / 9 / na ca dRSTAnAM sparza ityadRSTaliGgo vaayuH|10| na cAnyeSAM sparza .... / 2 / 1 / 10 / adravyavattvAd dravyam / 11 / / 2 / 1 / 11 / 15 kriyAvattvAd guNavatvAcca / 12 / adravyavattvena nityatvamuktam / 13 / 2 / 1 / 12 / vAyorvAyusammUcrchanaM nAnAtve liGgam / 14 / ........nAnAtva liGgam / 2 / 1 / 13 / vAyuriti sati sannikarSe pratyakSAbhAvAd dRSTaM liGgaM na vidyate / 15 / 2 / 1 / 14 / 20 sAmAnyato dRSTAcAvizeSaH / 16 / 2 / 1 / 15 / tasmAdAgamikam / 17 / 2 / 1 / 16 / saMjJAkarma tvasmadviziSTAnAM liGgam / 18 / 2 / 1 / 17 / pratyakSapUrvakatvAt saMjJAkarmaNaH / 19 / pratyakSapravRttatvAt........ / 2 / 1 / 18 / niSkramaNaM pravezanamityAkAzasya linggm|20| 2 / 1 / 19 / 25 tadaliGgamekadravyavattvAt karmaNaH / 21 / tadaliGgamekadravyatvAt..... 2 / 1 / 20 / .. 14 Page #176 -------------------------------------------------------------------------- ________________ 106 vaizeSikasUtrapAThatulanAtmakaM atra mudritaH sUtrapAThaH / kAraNAntarAnuklusivaidharmyAcca / 22 / saMyogAdabhAvaH karmaNaH | 23 | 5 kAraNaguNapUrvaH kAryagugo dRSTaH, kAryAnta rAprAdurbhAvAcca zabdaH sparzatratAmaguNaH | 24| paratra samatrAyAt pratyakSatvAcca nAtmaguNo na manoguNaH | 25 | liGgamAkAzasya | 26 / 10 " dravyatvanityatve vAyunA vyAkhyAte / 27 / tattvaM bhAvena | 28 / 25 puSpavastrayoH sati sannikarSe gandhAntarA15 prAdurbhAvo vatre gandhAbhAvaliGgam / 1 / - etenApsUSNatA vyAkhyAtA / 2 / vyavasthitaH pRthivyAM gandhaH | 3 | tejasSNatA | 4 | 2. kAliGgAni / 6 / dravyatvanityatve vAyunA vyAkhyAte / 7 / tattvaM bhAvena | 8 | kAryavizeSeNa nAnAtvam / 9 / nityeSvabhAvAdanityeSu bhAvAt / 10 / kAraNe kAlAkhyA | 11 / ita idamiti yatastaddizo liGgam / 12 / dravyatvanityatve vAyunA vyAkhyAte / 13 / mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / 2 / 1 / 21 / 2 / 1 / 22 / 'kAraNaguNapUrvakaH kAryaguNo dRSTaH | 2|1|23| kAryAntaraprAdurbhAvAt / 2 / 1 / 24 / zabdaH sparzatratAmaguNaH / 2 / 1 / 25 / apsu zItatA / 5 / 2 / 2 / 5 / 20 aparasmin paraM yugapazyugapaciraM kSipramiti aparasminnaparaM yugapacciraM kSipramiti kAla liGgAni / 2 / 2 / 6 / X X 2 / 2 / 7 / 2 / 2 / 8 / 2 / 2 / 9 / 2 / 2 / 10 / X 2 / 1 / 26 / paratra samavAyAt / pratyakSatvAcca / 2 / 1 / 27 / [][ [vi] kAlAtmaguNo na manaso guNaH | 28 | zabdo liGgamAkAzasya / / 1 / 29 / 2 / 1 / 30 / 2 / 1 / 31 / ka 2 / 2 / 1 / 2 / 2 / 2 / vyavasthitaH pRthivyAM gandhaH / 2 / 2 / 3 / tejaH sUSNatA / 2 / 2 / 4 / ... yatastaddizAM.... / Page #177 -------------------------------------------------------------------------- ________________ dvitIyaM pariziSTam / atra mudritaH sUtrapAThaH / tattvaM bhAvena | 14 | kAryavizeSeNa nAnAtvam / 15 / Aditya saMyogAd bhUtapUrvAd bhaviSyato bhUtAca prAcI / 16 / tathA dakSiNA pratIcI udIcI ca / 17 / X etena digantarANi vyAkhyAtAni / 18 / sAmAnyapratyakSAd vizeSApratyakSAd vizeSasmRtezca saMzayaH / 19 / dRSTamadRSTam / 20 / dRSTaM ca dRSTavat / 21 / dRSTaM yathAdRSTamathAdRSTamubhayathAdRSTatvAt / 22 / vidyA'vidyAtazca saMzayaH / 23 / zrotragrahaNo yo'rthaH sa zabdaH / 24 / X tasmin dravyaM karma guNa iti saMzayaH | 25 | tulyajAtIyeSvarthAntarabhUteSu ca vizeSasyo bhayathA dRSTatvAt / 26 / ekadravyavattvAnna dravyam / 27 / acAkSuSatvAnna karma / 28 / guNasya sato'pavargaH karmabhiH sAdharmyam | 29| sato liGgAbhAvAt / 30 / nityavaidharmyAt / 31 / kAryatvAt / 32 / abhAvAt / 33 / : 107 mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / tattvaM bhAvAt / 2 / 2 / 11 / 2 / 2 / 12 / dRSTamadRSTuM ca / 2 / 2 / 2 / 2 / Aditya saMyogAd bhUtapUrvAd bhaviSyato bhUtAcca / yathAdRSTamayathAdRSTam / (ubhayathAdRSTatvAcca / 13 / 5 14 / 2 / 2 / 15 / 2 / 2 / 16 / 2 / 2 / 17 / 2 / 2 / 18 / X 2 / 2 / 19 / 2 / 2 / 20 / 15 2 / 2 / 21 / 2 / 2 / 22 / ekadravyatvAnna dravyam / 2 / 2 / 23 / X 10 20 X X acAkSuSatvAcca pratyakSasya na karma / 24 / 2 / 2 / 25 / 2 / 2 / 26 / 25 2 / 2 / 27 / X Page #178 -------------------------------------------------------------------------- ________________ vaizeSikasUtrapAThatulanAtmaka atra mudritaH sUtrapAThaH / mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / kAraNato vikArAt / 34 / kAraNavato vikArAt / 2 / 2 / 28 / doSAt / 35 / 2 / 2 / 29 / saMyogAd vibhAgAcchabdAcca zabda. 5 niSpatteH / 36 / ...niSpattiH / 2 / 2 / 30 / liGgAcAnityaH / 37 / 2 / 2 / 31 / dvayostu pravRttyorabhAvAt / 38 / 2 / 2 / 32 / saMkhyAbhAvAt / 39 / / 2 / 2 / 33 / prathamAzabdAt / 40 / 10 sampratipattibhAvAJca / 41 / 2 / 2 / 34 / sandigdhAH sati bahutve / 42 / 2 / 2 / 35 / saGkhyAbhAvaH sAmAnyataH / 43 / ....sAmAnyavataH / 2 / 2 / 36 / smprtipttibhaavaacc| 2 / 2 / 37 / prasiddhA indriyArthAH / / 3 / 1 / 1 / indriyaarthprsiddhirindriyaarthebhyH| 3 / 1 / 2 / indriyArthaprasiddhirindriyArthebhyo'rthAntaratve indriyArthaprasiddhirindriyArthebhyo'rthAntarasya hetuH / 2 / hetuH / 3 / 1 / 3 / 20 so'napadezaH / 3 / 3 / 1 / 4 / kAraNAjJAnAt / 4 / 3 / 1 / 5 / kAryAjJAnAt / 5 / 3 / 1 / 6 / ajJAnAcca / 6 / 3 / 1 / / anya eva heturityanapadezaH / 7 / 3 / 1 / 8 / 25 . x. arthaantrmrthaantrsyaanpdeshH| 3 / 2 / 9 / saMyogi samavAyi ekArthasamavAyi virodhi (saMyogi samavAyyekArthasamavAyi virodhi ca / kArya kAryAntarasya kAraNaM kAraNAntara- | kArya kAryAntarasya kAraNa kAraNAntarasya sy| virodhi abhUtaM bhUtasya, bhUtamabhUtasya, virodhyabhUtaM bhUtasya bhUtamabhUtasya bhUtaM abhUtamabhUtasya, bhUtaM bhUtasya / 8 / ( bhUtasya abhUtamabhUtasya / 3 / 1 / 10 / Page #179 -------------------------------------------------------------------------- ________________ dvitIya pariziSTam / 109 atra mudritaH sUtrapAThaH / mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / prasiddhipUrvakatvAdapadezasya / 9 / 3 / 1 / 11 / aprasiddho'napadezaH / 10 / / / ( aprasiddho'napadezaH / 3 / 1 / 12 / asan sandigdhazcAnapadezaH / 11 / / asan sandigdhazca / 3 / 1 / 13 / viSANI tasmAdazvo viSANI tasmAd gauriti ca / 12 / Atmendriyamano'rthasannikarSAd yanniSpadyate tadanyat / 13 / 3 / 1 / 14 / pravRttinivRttI ca pratyagAtmani dRSTe paratra liGgam / 14 / 3 / 1 / 15 / 10 ----- - - 3.2. 15 AtmendriyArthasannikarSe jJAnasyAbhAvo bhAvazca manaso liGgam / 1 / 3 / 2 / 1 / dravyatva nityatve vAyunA vyAkhyAte / 2 / . 3 / 2 / 2 / prayatnAyogapadyAjJAnAyaugapadyAccaikaM mnH|3| 3 / 2 / 3 / prANApAnanimeSonmeSajIvanamanogatIndriyAntaravikArAH sukhaduHkhe icchAdveSau prayatna 20 zvetyAtma.liGgAni / / 3 / 2 / 4 / dravyatva nityatve vAyunA vyAkhyAte / 5 / 3 / 2 / 5 / yajJadatta iti sati sannikarSe pratyakSAbhAvAd ahaM yajJadatta iti sannikarSe pratyakSAbhAvA dRSTaM dRSTaM liGgaM na vidyate / 6 / liGgaM na vidyte| 3 / 2 / 6 / sAmAnyato dRSTAJcAvizeSaH / 7 / 3 / 2 / 7 / 25 tasmAdAgamikam / 8 / 3 / 2 / 8 / ahamiti zabdavyatirekAnAgamikam / 9 / ...vyatirekeNa nAgamikam / 3 / 2 / 9 / Page #180 -------------------------------------------------------------------------- ________________ 110 atra mudritaH sUtrapAThaH / yadi ca dRSTapratyakSo'haM devadatto'haM yajJadatta iti | 10 | devadatto gacchati viSNumitro gacchatIti 5 copacArAccharIrapratyakSaH / 11 / 15 10 yorjJAnavizeSaH / 14 / vaizeSikasUtrapAThatulanAtmakaM sandigdhastUpacAraH / 12 / ahamiti pratyagAtmani bhAvAt paratrAbhAvAdarthAntarapratyakSaH / 13 / na tu zarIravizeSAd yajJadattaviSNumitra sukhaduHkha niSpatya vizeSAdekAtmyam // 15 // nAnA vyavasthAtaH / 16 / zAstrasAmarthyAcca / 17 / sadakAraNavat tannityam / 1 / tasya kAryaM liGgam / 2 / kAraNabhAvAddhi kAryabhAvaH / 3 / 20 anityamiti ca vizeSapratiSedhabhAvaH / 4 / avidyA ca / 5 / mahatyanekadravyavattvAdupAJcopalabdhi: / 6 / adravyavattvAt paramANAvanupalabdhiH | 7 | rUpasaMskArAbhAvAd vAyAvanupalabdhiH | 8 | 25 anekadravyeNa dravyeNa samavAyAdrUpavizeSAzcopalabdhiH H / 9 / etena rasagandhasparzeSu jJAnaM vyAkhyAtam / 10 / mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / yadi ca draSTuH pratyakSo'haM devadatto'haM 3 / 2 / 10 / yajJadattaH / 4. 1. vyavasthA / 3 / 2 / 14 / sukhaduHkhajJAnaniSpazyavizeSAdekAtmye na 3 / 2 / 11 / 3 / 2 / 12 / ... 3 / 2 / 13 / sadakAraNavannityam / 4 / 1 / 1 / 4 / 1 / 2 / karaNAbhAvAddhi kAryAbhAvaH / 4 / 1 / 3 / / 3 / 2 / 15 / X X avidyA cAsmadAdInAm / 4 / 1 / 4 / 4 / 1 / 5 / 4 / 1 / 6 / 4 / 1 / 7 / vAyoranupalabdhiH / X 4 / 1 / 8 / . Page #181 -------------------------------------------------------------------------- ________________ dvitIyaM pariziSTam / atra mudritaH sUtrapAThaH / mi. vRttyanusAreNa sambhAvitaH suutrpaatthH| tadabhAvAdavyabhicAraH / 11 / 4 / 1 / 9 / saGkhyAH parimANAni pRthaktvaM saMyogavibhAgau paratvAparatve karma ca rUpidravya. samavAyAcAkSuSANi / 12 / 4 / 1 / 10 / 5 arUpiSvacAkSuSatvAt / 13 / 4 / 1 / 11 / etena guNatve bhAve ca sarvendriyaM jJAnaM vyAkhyAtam / 14 / 4 / 1 / 12 / 10 4. 2. pratyakSApratyakSANAmapratyakSatvAt saMyogasya pratyakSApratyakSavRttarapratyakSatvAdvAyuvanaspati. pazcAtmakaM na vidyate / 1 / saMyogavat pazcAtmakaM na vidyate / 1 / guNAntarAprAdurbhAvAcavyAtmakamapi na / 2 / cyAtma kamapi [n]| 4 / 2 / 2 / AtmasaMyogastvavipratiSiddho mithaH paJcA- AtmasaMyogazca pratiSiddho mithaH paJcAnAm / nAm / 3 / 4 / 2 / 3 / 15 aNusaMyogastvapratiSiddho mithaH paJcAnAm / 4 / tacca zarIraM dvividhaM yonijamayonijaM ca / 5 / anekadezapUrvakatvAt / 4 / 4 / 2 : 6 / dharmavizeSAt / 5 / 4 / 2 / 7 / kAryavizeSAt / 6 / 4 / 2 / 8 / 20 samAkhyAbhAvAt / 7 / 4 / 2 / 9 / saMjJA dimattvAt / 8 / 4 / 2 / 10 / santyayonijA vedaliGgAcca / 9 / xx 25 5 / 1 / 1 / AtmasaMyogaprayatnAbhyA haste karma / 1 / tathA musalakarma hastasaMyogAcca / 2 / Page #182 -------------------------------------------------------------------------- ________________ vaizeSikasUtrapAThatulanAtmaka ___ atra mudritaH sUtrapAThaH / mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / abhighAtaje musalakarmaNi vyatirekAda. kAraNaM hastasaMyogaH / 3 / 5 / 1 / 2 / tathAtmasaMyogo hastamusalakarmaNi / 4 / tathAtmasaMyogo hastakarmaNi / 5 / 1 / 3 / 5 musalAbhighAtAttu musala saMyogAddhaste karma / 5 musalAbhighAtAca........ / 5 / 1 / 4 / tathAtmakarma hastasaMyogAcca / 6 / 5 / 1 / 5 / saMyogAbhAve gurutvAt patanam / 7 / 5 / 1 / 6 / nodanavizeSAbhAvAnnoz2a na tiryggmnm|8| 5 / 1 / 7 / prayatnavizeSAnnodanavizeSaH / 9 / / 5 / 1 / 8 / 10 nodanavizeSAdudasanavizeSaH / 10 / 5 / 1 / 9 / hastakarmaNA dArakakarma vyAkhyAtam / 11 // 5 / 1 / 10 / tathA dagdhasya visphoTanam / 12 / prayatnAbhAve gurutvAt suptasya ptnm| 13 / 5 / 1 / 11 / tRNakarma vAyusaMyogAt / 14 / tRNe karma ........... / 5 / 1 / 12 / 15 maNigamanaM sUcyabhisarpaNamityadRSTa. kAritAni / 15 / 5 / 1 / 13 / iSAvayugapat saMyogavizeSAH karmAnyatve hetuH / 16 / 5 / 1 / 14 / nodanAdAdyamiSoH karma karmakAritAca ....karma tatkarma ... 20 saMskArAduttaraM tathottaramuttaraM ca / 17 / / 5 / 1 / 15 / - saMskArAbhAve gurutvAt patanam / 18 / 5 / 1 / 16 / X 5. 2. nodanAdabhighAtAt saMyuktasaMyogAcca pRthivyAM 25 karma / / / tad vizeSeNAdRSTakAritam / 2 / apAM saMyogAbhAve gurutvAt patanam / 3 / nodanAbhi... / 5 / 2 / 1 / x 5 / 2 / 2 / Page #183 -------------------------------------------------------------------------- ________________ dvitIyaM pariziSTam / atra mudritaH sUtrapAThaH / mi. vRtyanusAdeza sambhAvitaH sUtrapAThaH / tad vizeSeNAdRSTakAritam / 4 / dravatvAt syandanam / 5 / 5 / 2 / 3 / nADyA vAyusaMyogAdArohaNam / 6 / 5 / 2 / 4 / nodanAt pIDanAt saMyuktasaMyogAcca / 7 / 5 / 2 / 5 / / vRkSAbhisarpaNamityadRSTa kAritam / 8 / .......kAritAni / 5 / 2 / 6 / apAM saGghAto vilayanaM ca tejasaH saMyogAt / 9 / tatrAvasphUrjathurliGgam / 10 / tatrApasphUrjathurliGgam / 5 / 2 / 7 / vaidikaM ca / 11 / 5 / 2 / 8 / 10 apAM saMyogAd vibhAgAcca stnyitnuH|12| 5 / 2 / 9 / pRthivIkarmaNA tejaHkarma vAyukarma ca vyAkhyAtam / 13 / 5 / 2 / 10 / agnerUrvajvalanaM vAyozca tiryapavanamaNu- agnerUddhajvalanaM vAyostiryapavanamaNumanasozcAdyaM karmetyadRSTakAritAni / 14 / manasozvAdyaM karmetyadRSTa kAritAni / 11 / 15 hastakarmaNA manasaH karma vyAkhyAtam / 15 / / Atmendriyamano'rthasannikarSAt sukhaduHkhe (Atmendriyamano'rthasannikarSAt sukhaduHkhe / tadanArambhaH / 16 / .. 5 / 2 / 12 / Atmasthe manasi sazarIrasya sukhaduHkhA. ( tadanArambhazcAtmasthe mnsi| 5 / 2 / 13 // bhAvaH sa yogaH / 17 / sazarIrasya sukhadukhAbhAvaH / 5 / 2 / 14 / 20 / saMyogaH / 5 / 2 / 15 / / kAyakarmaNA Atmakarma vyAkhyAtam / 18 / kAyakarmaNAtmakarmadharmayoranutpattiH / 16 / apasarpaNamupasarpaNamazitapItasaMyogaH ........................zitapItasaMyogAH kAryAntarasaMyogAzcetyadRSTakAritAni / 19 / .................. 5 / 2 / 17 / tadabhAve saMyogAbhAvo'prAdurbhAvaH sa tadabhAve saMyogAbhAvo'prAdurbhAvazca sa 25 mokSaH / 20 / mokssH| 5 / 2 / 18 / dravyaguNakarmavaidhAd bhAvAbhAvamAtra dravyaguNakarmaniSpattivaidhAdabhAvastamaH / tamaH / 21 / ' / 2 / 19 / Page #184 -------------------------------------------------------------------------- ________________ 114 atra mudritaH sUtrapAThaH / tejaso dravyAntareNAvaraNAcca / 22 / dikAlAvakAzaM ca kriyAvadbhUyo vaidharmyAniSkriyANi / 23 / vaizeSikasUtrapATha tulanAtmakaM 5 etena karmANi guNAzca vyAkhyAtAH | 24 / niSkriyANAM samavAyaH karmabhyaH prati SiddhaH | 25 | kAraNaM tvasamavAyino guNAH / 26 / guNairdig vyAkhyAtA / 27 / 10 kAraNena kAlaH | 28 / buddhipUrvo dadAtiH / 4 / tathA pratigrahaH / 5 / tayoH kramo yathA'nitaretaraGgabhUtAnAm 6 / AtmAntaraguNAnAmakAraNa AtmaguNeSu 20 khAt / 7 / 25 tadaduSTe na vidyate / 12 / aduSTabhojanAt samabhivyAhArato'bhyudayaH 8 tad duSTabhojane na vidyate / 9 / duSTaM hiMsAyAm / 10 / samabhivyAhArato doSa: / 11 / 6. 1. buddhipUrvA vAkyakRtirvede / 1 na cAsmadbuddhibhyo liGgamRSeH / 2 / 15 tathA brAhmaNe saMjJA karmasiddhirliGgam / 3 / brAhmaNasaMjJAkarma viziSTe pravRttiH / 13 / same hIne cApravRttiH | 14 | mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / 5 / 2 / 20 / . karmabhiH pratiSiddhaH | 5 / 2 / 13 / 5 / 2 / 24 / guNaizca digvyAkhyAtA / 5 / 2 / 25 / 5 / 2 / 26 / 5 / 2 / 21 / 5 / 2 / 22 / ...rvedaH / 6 / 1 / 1 / sa vA asmadbuddhibhyo... / 6 / 1 / 2 / siddhiliGgam | 6 | 1 | 3 | 6 / 1 / 4 / 6 / 1 / 5 / 6 / 1 6 / 1 / 7 / 6 / 1 / 8 / 6 / 1 / 9 / 6 / 1 / 10 / X 6 / 1 / 11 / 6 / 1 / 12 / X Page #185 -------------------------------------------------------------------------- ________________ dvitIya pariziSam / atra mudritaH suutrpaatthH| mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / etena hInasamaviziSTadhArmikebhyaH parAdAnaM vyAkhyAtam / 15 / tathA viruddhAnAM tyAgaH / 16 / 6 / 1 / 13 / same AtmatyAgaH paratyAgo vA / 17 / 6 / 1 / 14 / 5 viziSTe AtmatyAgaH / 18 / 6 / 1 / 15 / -ese dRSTAnAM dRSTaprayojanAnAM dRSTAbhAve prayogo. 'bhyudayAya / 1 / 6 / 2 / 1 / 10 abhiSecanopavAsabrahmacaryagurukulavAsavAnaprasthyayajJadAnaprokSaNadiGnakSatramantra kAlaniyamAzcAdRSTAya | 2 / ......vAnaprastha.......6 / 2 / 2 / ( cAturAzramyam / 6 / 2 / 3 / cAturAzramyamupadhAzcAnupadhAzca / 3 / / upadhA'nupadhAzca / 6 / 2 / 4 / 15 bhAvadoSa upadhA / 4 / 6 / 2 / 5 / adoSo'nupadhA / 5 / iSTarUparasagandhasparza prokSitamabhyukSitaM ca tacchuci / 6 / 6 / 2 / 6 / azucIti zucipratiSedhaH / 7 / 6 / 2 / 7 / 20 arthAntaraM ca / 8 / 6 / 2 / 8 / ayatasya zucibhojanAdabhyudayo na vidyate ayatasya zucibhojanAdabhyudayo na vidyate yamAmAvAt / 9 / 6 / 2 / 9 / vidyate cAnantaratvAdyamasya / 10 / asati cAbhAvAt / 11 / 6 2 / 10 / 25 sukhAdrAgaH / 12 / 6 / 2 / 11 / tanmayatvAt / 13 / tRpteH / 14 / na tRpteH| 6 / 2 / 12 / Page #186 -------------------------------------------------------------------------- ________________ vaizeSikasUtrapAThatulanAtmakaM / : atra mudritaH suutrpaatthH| . mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / adRSTAt / 15 / .. . adRSTAzca / 6 / 2 / 13 / etena dveSo vyaakhyaatH| 6 / 2 / 14 / jAtivizeSAcca rAgavizeSaH / 16 / 6 / 2 / 15 / 5 icchA dveSapUrvikA dharmAdharmayoH pravRttiH / 17 / / tataH sNyogH| 6 / 2 / 16 / tataH saMyogo vibhAgazca / 18 / / vibhAgazca / 6 / 2 / 17 / Atmakarmasu mokSo vyAkhyAtaH / 19 / / 6 / 2 / 18 / 7.1. uktA guNAH / 1 / 7 / 1 / 1 / guNalakSaNaM coktam / 2 / 7 / 1 / 2 / idamevaMguNa midamevaMguNamiti coktam / 3 / 7 / 1 / 3 / pRthivyAM rUparasagandhasparzA drvyaanity.| pRthivyAdirUparasagandhasparzA anityA eva / 15 svAdanityAH / 4 / 7 / 1 / 4 / agnisaMyogAcca / 5 / 7 / 1 / 5 / guNAntaraprAdurbhAvAt / 6 / 7 / 1 / 6 / etena nityeSvanityatvamuktam / 7 / etena nitye dhvapyanityatvamuktam / 7 / 117 apsu tejasi vAyau ca nityA dravyanitya- ....vAyau ca nityatvaM dravyanityatvAt / 20 tvAt / 8 / . . 7 / 1 / 8 / anityeSvanityA dravyAnityatvAt / 9 / ____7 / 1 / 9 / kAraNaguNapUrvAH pRthivyAM pAkajAzca / 10 / kAraNaguNapUrvakAH pRthivyAM pAkajAzca / 10 / apsu tejasi vAyau ca kAraNaguNapUrvAH / ....pUrvakAH / 7 / 1 / 11 / pAkajA na vidyante / 11 / / pAkajA na vidyante / 7 / 1 / 12 / 25 aguNavato dravyasya guNArambhAt karmaguNA aguNAH / 12 / etena pAkajA vyaakhyaataaH| 13 / 7 / 1 / 14 / ekadravyavatvAt / 14 / / ekadravyatvAcca / 7 / 1 / 15 / Page #187 -------------------------------------------------------------------------- ________________ dvitIyaM parizaSTam atra mudritaH sUtrapAThaH / aNormahatazcopalabdhyanupalabdhI nitye vyA khyAte / 15 / kAraNabahutvAt kAraNamahattvAt pracaya vizeSAcca mahat / 16 / tadviparItama / 17 / aNu mahaditi tasmin vizeSabhAvAd vizeSAbhAvAcca / 18 / ekakAlatvAt / 19 / dRSTAntAcca / 20 / aNutvamavayora va mahattvAbhAvaH karma guNairvyAkhyAtaH / 21 / aNutva mahattvAbhyAM karmaguNA aguNAH | 22 | etena dIrghatva hasvatve vyAkhyAte / 23 / karmabhiH karmANi guNairguNAH / 24 / tadanitye'nityam | 25 | nityaM parimaNDalam / 26 / avidyA vidyAliGgam / 27 / vibhavAd mahAnAkAzaH | 28 / tathA cAtmA / 29 / tadabhAvAdaNu manaH / 30 / guNairdig vyAkhyAtA | 31 kAraNena kAlaH / 32 / } - 117 mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / 7 / 1 / 16 / 7 / 1 / 7 / 1 / 7 / 1 / 17 / 18 / 19 / 7 / 1 / 22 / 7 / 1 / 23 / etena dIrghazvasvatvayorupalabhyanupalabdhI nitye vyAkhyAte / karmabhiH karmANi / guNairguNAH 7 / 1 / 20 / 7 / 1 / 21 / 10 7 / 1 / 26 / etadanityam / 7 / 1 / 27 / 5 7 / 1 / 24 / 15 7 / 1 / 25 / 7 / 1 / 28 / avidyA ca vidyAliGgam / 7 / 1 / 29 / 20 vibhavAnmahAnAkAzastathA cAtmA / 30 7 / 1 / 31 / 7 / 1 / 32 / 7 / 1 / 33 / 25 Page #188 -------------------------------------------------------------------------- ________________ 1o vaizeSikasUtrapAThatulanAtmakaM 7. 2. atra mudritaH sUtrapAThaH / mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / rUparasagandhasparzavyatirekAdarthAntaramekatvaM rUparasagandhasparzavyatirekAdarthAntaratathA pRthaktvam / 1 / mekatvam / 1 / tathA pRthaktvam / 2 / 5 tayonityatvAnityatve tejaso rUpasparzAbhyAM vyAkhyAte / 2 / 7 / 2 / 3 / niSpattizca / 3 / 7 / 2 / 4 / ekatvapRthaktvayorekatvapRthaktvAbhAvo'Nutva. ekatvaikapRthaktvayorekatvaikapRthaktvAbhAvo'. mahattvAbhyAM vyAkhyAtaH / 4 / NutvamahattvAbhyAM vyAkhyAtaH / 7 / 2 / 5 / karmabhiH karmANi guNairguNAH / 5 / karmabhiH krmaanni| 6 / guNairguNAH / 7 / niHsaGkhyatvAt karmaguNAnAM sarvaikatvaM na vidyate / 6 / 7 / 2 / 8 / ekatvasyAbhAvAd bhAktaM na vidyate / 7 / eksyaabhaavaad...| 7 / 2 / 9 / kAryakAraNaikatvapRthaktvAbhAvAdekatvapRthaktve na vidyate / 8 / kaarykaarnnyorektv...| 7 / 2 / 10 / etadanityanityayorvyAkhyAtam / 9 / etadanityayoA ...... 7 / 2 / 11 / anyatarakarmaja ubhayakarmajaH saMyogajazva saMyogaH / 10 / 7 / 2 / 12 / etena vibhAgo vyAkhyAtaH . 11 / 7 / 2 / 13 / saMyogavibhAgayoH saMyogavibhAgAbhAvo'. gutvamahattvAbhyAM vyaakhyaatH| 12 / 7 / 2 / 14 / karmabhiH karmANi guNairguNAH / 13 / karmabhiH karmANi / 15 / guNairguNAH / 16 / yutasiddhya bhAvAt kAryakAraNayoH saMyogavibhAgau na vidyate / 14 / 7 / 2 / 17 // guNatvAt / 15 / 7 / 2 / 18 // guNe ca bhASyate / 16 / 7 / 2 / 19 / niSkriyatvAt / 17 / 7 / 2 / 20 / asati nAstIti ca prayogAt / 18 / 16 20 25 Page #189 -------------------------------------------------------------------------- ________________ atra mudritaH sUtrapAThaH / dvitIyaM pariziSTam zabdArthAvasambaddhau / 19 / saMyogino daNDAt samavAyino viSANAJca / 20 / dRSTatvAdahetuH pratyayaH / 21 / tathA pratyayAbhAvaH / 22 / sambaddha sambandhAditi cet sandehaH | 23 | sAmayikaH zabdAdarthapratyayaH / 24 / eka dikkAlAbhyAM sannikRSTa viprakRSTAbhyAM paramaparam | 25 / dravyeSu jJAnaM vyAkhyAtam | 1 | mana AtmA ca / 2 / jJAnanirdeze jJAnaniSpattiruktA / 3 / guNakarmasu asannikRSTeSu jJAnaniSpatterdravyaM kAraNaM kAraNakAraNaM ca / 4 / 119 mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH / zabdArthAvasambandhau / 7 / 2 / 21 / .. viSANAcca dRSTatvAdahetuH / 22 / { tathA tathA pratyayAbhAvAt sandehaH | 7|2|23| sAmayikaH zabdArthapratyayaH / 7 / 2 / 24 / ekadikAbhyAM sannikRSTa viprakRSTAbhyAM paramaparaM ca / kAraNaparatvAt kAraNAparatvAcca / 26 / paratvAparatvayoH paratvAparatvAbhAvo'Nutva mahattvAbhyAM vyAkhyAtaH / 27 / karmabhiH karmANi guNairguNAH / 28 / iheti yata: kAryakAraNayoH sa samavAyaH // 29 // ihedamiti ........ / 2 / 7 / 30 / dravyatvaguNatva karmatvapratiSedho bhAvena 15 vyAkhyAtaH / 30 / tattvaM ca / 31 / 7 / 2 / 25 / 7 / 2 / 26 | 10 7 / 2 / 27 / karmabhiH karmANi / 28 / guNairguNAH / 29 / dravyaguNakarmatvapratiSedho ..... tattvaM bhAvena / | 7 | 2|31| 5 7 / 2 / 32 / 8 / 1 / 1 / 20 8 / 1 / 2 / 8 / 1 / 3 guNakarmasu sannikRSTeSu jJAnaniSpatterdravyaM kAraNam / 4 / kAraNakAraNaM ca / 5 / 1. abramanavamadazamAdhyAyeSu O. P. PS. madhye AhnikavibhAgo nAstyeva / sarvadarzanasaMgrahe 25 mAdhavAcAryasyApyayamevAbhiprAyaH pratIyate / upaskAra - mi. vRttikRtostu tatra Ahnikadvayamabhimatamiti dhyeyam / Page #190 -------------------------------------------------------------------------- ________________ X 120 vaizeSikasUtrapAThatulanAtmaka atra mudritaH sUtrapAThaH / mi. vRttyanusAreNa sambhAvitaH sUtrapAThaH sAmAnyavizeSeSu sAmAnyavizeSAbhAvAt tata eva jJAnam / 5 / sAmAnya vizeSApekSaM dravyaguNakarmasu / 6 / 8 / 1 / 6 / dravye dravyaguNakarmApekSam / 7 / guNakarmasu guNakarmAbhAvAd guNakarmApekSaM na vidyate / 8 / 8 / 1 / 8 / samavAyinaH zvetyAccaityabuddheH zvete buddhiste kAryakAraNabhUte / 9 / ........shvetyaaccaitybuddheshv....8|1| 9 / 10 dravyeSvanitaretarakAraNAtkA(NAH kA ?). dravyeSvanitaretarakAraNAH pratyayAH kAraNAraNAyogapadyAt / 10 / yogapadyAt / 8 / 1 / 10 / tathA dravyaguNa karmasu kaarnnaavishessaat|11| ....kAraNavizeSAt / 8 / 1 / 11 / ayameSa kRtaM tvayA bhojayanamiti buddhyapekSam / 12 / ayaM tvayA bhojayanamiti buddhayapekSam / 1: 15 dRSTeSu bhAvAdadRSTeSvabhAvAt / 13 / 8 / 1 / 13 / artha iti dravyaguNakarmasu / 14 / 8 / 2 / 1 / dravyeSu paJcAtmakaM pratyuktam / 15 / 8 / 2 / 2 / bhUyastvAdgandhavatvAcca pRthivI gndhjnyaane| 16 / 8 / 2 / 3 / tathApastejo vAyuzca rasarUpasparzajJAneSu tathApastejo vAyuzca rasarUpasparzajJAneSu / 4 / 20 rasarUpasparzavizeSAt / 17 / rasarUpasparzAt / 8 / 2 / 5 / kriyAguNavyapadezAbhAvAt prAgasat / 1 / * kriyAguNavyapadezAbhAvAdasat / 1 / sadasat / 2 / 25 asataH sat kriyAguNavyapadezAbhAvAdarthA ntaram / 3 / saccAsat / 4 / yaccAnyat satastadapyasat / 5 / asati kriyaa...9|1| 2 / 9 / 1 / 3 / yaccAnyat 'satastadasat 9 / 1 / 4 / Page #191 -------------------------------------------------------------------------- ________________ 10 10 dvitIyaM pariziSTam / / 121 atra mudritaH sUtrapAThaH / mi. vRttyanusAreNa sambhAktiH sUtrapAThaH / asaditi bhUtapratyakSAbhAvAd bhUtasmRtervirodhipratyakSatvAcca jJAnam / 6 / tathA[5]bhAve bhAvapratyakSatvAcca / 7 / / 9 / 1 / 6 / etenAghaTo'gauradharmazca vyAkhyAtaH / 8 / '9 / 1 / / / 5 abhUtaM nAstItyanarthAntaram / 9 / 9 / nAsti ghaTo geha. iti sato ghaTasya gehasaMyogapratiSedhaH / 9 / 10 / nAstyanyazcandramA iti sAmAnyAJcandramasaH pratiSedhaH / 9 / 11 / sadasatovaidhAt kAyeM sadasattA na / 9 / 12 / / AtmanyAtmamanasoH saMyogavizeSAdAtmapratyakSam / 9 / 13 / / tathA dravyAntareSu / 9 / 14 / Atmendriyamano'rthasannikarSAca / 9 / 15 / tatsamavAyAt karmaguNeSu / 9 / 16 / AtmasamavAyAdAtmaguNeSu / 9 / 17 / asyedaM kArya kAraNaM sambandhi ekArthasamavAyi virodhi ceti laiGgikam / 9 / 18 / 15 etena zAbdaM vyAkhyAtam / 9 / 19 / heturapadezo liGga nimittaM pramANaM kAraNamityanarthAntaram / 9 / 20 / asyedamiti buddhyapekSatvAt / 9 / 21 / AtmamanasoH saMyogavizeSAt saMskArAcca smRtiH / 9 / 22 / sathA svapnaH svapnAntikaM ca / 9 / 23 / dharmAcca / 9 / 24 / indriyadoSAt saMskArAcyA vidyA / 9 / 25 / taduSTaM jJAnam / 9 / 26 / 1. itaH paraM mi.vRtermAtRkA khaNDitA / navamAdhyAyaprathamAhikasamAptisUcakaM tu vAkyamitaH parameva mi.vRttimAtRkAyAmupalabhyata iti dhyeyam / 2. mi.vRttimAtRkAkAyAH khaNDitatvAdita Arabhya 0. P. PS. anusArI atra mudritazcandrAnandAbhimataH kevalaH sUtrapATha eva upadaryate / 16 Page #192 -------------------------------------------------------------------------- ________________ 122 vaizeSikasUtrapAThatulanAtmakaM dvitIya pariziSTam / atra mudritaH sUtrapAThaH / aduSTaM vidyA / 9 / 27 / ArSa siddhadarzanaM ca dharmebhyaH / 9 / 28 / AtmasamavAyaH sukhaduHkhayoH paJcabhyo'rthAntaratve hetustadAyibhyazca guNebhyaH // 10 // 1 // iSTAniSTakAraNavizeSAd virodhAzca mithaH sukhaduHkhayorarthAntarabhAvaH / 10 / 2 / saMzayanirNayayorarthAntarabhAvazca jJAnAntaratve hetuH / 10 / 3 / tayorniSpattiH pratyakSalaiGgikAbhyAM jJAnAbhyAM vyAkhyAtA / 10 / 4 / 10 bhUtamiti pratyakSaM vyAkhyAtam / 10 / 5 / bhaviSyatIti kAryAntare dRSTatvAt / 10 / 6 / tathA bhavatIti sApekSebhyo'napekSebhyazca / 10 / 7 / abhUdityabhUtAt / 10 / 8 / sati ca kAryAsamavAyAt / 10 / 9 / 15 ekArthasamavAyiSu kAraNAntareSu darzanAdekadeza ityekasmin / 10 / 10 / ziraH pRSThamudaraM pANiriti tadvizeSebhyaH / 10 / 11 / kAraNamiti dravye kAryasamavAyAt / 10 / 12 / saMyogAdvA / 10 / 13 / kAraNasamavAyAt karmaNi | 10 / 14 / 20 tathA rUpe kAraNakAraNasamavAyAca / 10 / 15 / kAraNasamavAyAta saMyoge / 10 / 16 / tathA kAraNAkAraNasamavAyAcca / 10 / 17 // saMyuktasamavAyAdagnervaizeSikam / 10 / 18 / laiGgika pramANaM vyAkhyAtam / 10 / 19 / dRSTAnAM dRSTaprayojanAnAM dRSTAbhAve prayogo'bhyudayAya / 10 / 20 / tahacanAdAmnAyaprAmANyamiti / 10 / 21 / Page #193 -------------------------------------------------------------------------- ________________ OM ahaM sadgurubhyo namaH tRtIyaM pariziSTam / atra mudritasya 0. P. PS. anusArivaizeSikasUtrapAThasya varNAnukramaNikA / bhaguNavato dravyasya guNArambhAt karmaguNA aguNAH / 7 / 1 / 12 / agnisaMyogAca! 7 / 1 / 5 / / agnerUprajvalanaM vAyozca tiryakapavanamaNumanasovAdyaM karmetyadRSTa kAritAni / 5 / 2 / 14 / acAkSuSatvAnna karma / 2 / 2 / 28 / ___10 ajJAnAcca / 3 / 1 / 6 / aNutvamahattvayoraNutvamahattvAbhAvaH karmaguNaiAkhyAtaH / 7 / 1 / 21 / aNutvamahatvAbhyAM karmaguNA aguNAH / 7 / 1 / 22 / / aNu mahaditi tasmin vizeSabhAvAd vizeSAbhAvAcca / 7 / 1 / 18 / aNormahatazyopalabbhyanupalabdhI nitye vyAkhyAte / 7 / 1 / 15 / athAto dharma vyAkhyAsyAmaH / 1 / 1 / 1 / aduSTabhojanAt samabhivyAhArato'bhyudayaH / 6 / 1 / 8 / aduSTaM vidyA / 9 / 27 / adoSo'nupadhA / 6 / 2 / 5 / adravyavatvAt paramANAvanupalabdhiH / 4 / 1 / 7 / adravyavatvAd dravyam / 2 / 1 / 11 / Page #194 -------------------------------------------------------------------------- ________________ 20 124 25 anitye nityA dravyAnityatvAt / 7 / 1 / 9 / aneka dezapUrvakatvAt / 4 / 2 / 4 / 5 anekadravyeNa dravyeNa samavAyAdrUpavizeSAzcopalabdhiH / 4 / 1 / 9 / anya eva heturityana padezaH / 3 / 1 / 7 / anyatarakarmaja ubhayakarmajaH saMyogajazca saMyogaH / 7 / 2 / 10 / anyatrAntyebhyo vizeSebhyaH / 1 / 2 / 6 / 123 aparasmin paraM yugapadayugapazciraM kSipramiti kAla liGgAni / 2 / 2 / 6 / 10 apasarpaNamupasarpaNa mazitapIta saMyogaH kAryAntarasaMyogAzvetyadRSTakAritAni / 5 / 2 / 19 apAM saGghAto vilayanaM ca tejasaH saMyogAt / 5 / 2 / 9 / apAM saMyogAd vibhAgAcca stanayitnuH | 5 | 2 / 12 / apAM saMyogAbhAve gurutvAt patanam / 5 / 2 / 3 / aprasiddho'napadezaH / 3 / 1 / 10 / 15 apsu tejasi vAyau ca kAraNaguNapUrvAH pAkajA na vidyante / 7 / 1 / 11 / apsu tejasi vAyau ca nityA dravyanityatvAt / 7 / 1 / 81 apsu zItatA / 2 / 2 / 5 / akArAdikrameNa vaizeSikasUtrapAThaH / adravyavatvena nityatvamuktam / 2 / 1 / 13 / anityamiti ca vizeSapratiSedhabhAvaH / 4 / 1 / 4 / abhAvAt / 2 / 2 / 33 / abhighAtaje musalakarmaNi vyatirekAda kAraNaM hastasaMyogaH / 5 / 1 / 3 / abhiSecanapatrAsa brahmavarya gurukulavA sa vAnaprasthyayajJa dAnaprokSaNa dinakSatra mantra kAlaniyamAzcAdRSTAya / 6 / 2 / 2 / abhUtaM nAstItyanarthAntaram / 9 / 9 / abhUdityabhUtAt / 10 / 8 / ayatasya zucibhojanAdabhyudayo na vidyate yamAbhAvAt / 6 / 2 / 9 / ayameSa kRtaM tvayA bhojayainamiti buddhyapekSam / 8 / 12 / arUpiSvacAkSuSatvAt / 4 / 1 / 13 / artha iti dravyaguNakarmasu / 8 14 / arthAntaraM ca / 6 / 2 / 8 / Page #195 -------------------------------------------------------------------------- ________________ tRtIyaM pariziSTam / avidyA ca / 4 / 1 / 5 / avidyA vidyAliGgam / 7 / 1 / 27 / azucIti zucipratiSedhaH / 6 / 2 / 7 / adRSTAt / 6 / 2 / 15 / asataH sat kriyAguNavyapadezAbhAvAdarthAntaram / 9 / 3 / asati cAbhAvAt / 6 / 2 / 11 / asati nAstIti ca prayogAt / 7 / 2 / 18 / asan sandigdhazcAna padezaH / / 1 / 11 / asamavAyAt sAmAnyaM karma kArya na vidyate / 1 / 1 / 24 / 125 5 asyedamiti buddhyapekSatvAt / 9 / 21 / asaditi bhUtapratyakSAbhAvAt bhUtasmRtervirodhipratyakSatvAcca jJAnam / 9 / 6 / asyedaM kArya kAraNaM sambandhi ekArthasamavAyi virodhi ceti laiGgikam / 9 / 18 / ahamiti pratyagAtmani bhAvAt paratrAbhAvAdarthAntarapratyakSaH / 3 / 2 / 13 / ahamiti zabdavyatirekAnnAgamikam / 3 / 2 / 9 / A Atmakarmasu mokSo vyAkhyAtaH / 6 / 2 / 19 / AtmaguNeSu AtmAntaraguNAnAmakAraNatvAt / 6 / 1 / 7 / AtmanyAtmamanasoH saMyogavizeSAdAtma pratyakSam / 9 / 13 / AtmamanasoH saMyoga vizeSAt saMskArAca smRtiH / 9 / 22 / AtmasamavAyaH sukhaduHkhayoH paJcabhyo'rthAntaratve hetustadAzrayibhyazca guNebhyaH | 10|1| 20 AtmasaMyogaprayatnAbhyAM haste karma / 5 / 1 / 1 / AtmasaMyogastvavipratiSiddhoM mithaH paJcAnAm / 4 / 2 / 3 / Atmasthe manasi sazarIrasya sukhaduHkhAbhAvaH sa yogaH | 5 | 2117 // Atmendriyamano'rthasannikarSAca / 9 / 15 / Atmendriyamano'rthasannikarSAt sukhaduHkhe tadanArambhaH / 5 / 2 / 16 / Atmendriyamano'rthasannikarSAd yanniSpadyate tadanyat / 3 / 1 / 13 / AtmendriyArthasannikarSe jJAnasyAbhAvo bhAvazca manaso liGgam / 3 / 2 / 11 AdityasaMyogAd bhUtapUrvAd bhaviSyato bhUtAcca prAcI / 2 / 2 / 16 / 10 15 25 Page #196 -------------------------------------------------------------------------- ________________ 126 akArAdikrameNa vaizeSikasUtrapAThaH / ArSa siddhadarzanaM ca dharmebhyaH / 9 / 28 / icchAdveSapUrvikA dharmAdharmayoH pravRttiH / 6 / 2 / 17 / ita idamiti yatastadizo liGgam / 2 / 2 / 12 / 5 idamevaMguNamidamevaMguNamiti coktam / 7 / 1 / 3 / indriyadoSAt saMskArAcAvidyA / 9 / 25 / indriyAryaprasiddhirindriyArthebhyo'rthAntaratve hetuH / 3 / 1 / 2 / iSAvayugapat saMyogavizeSAt(SAH) karmAnyatve hetuH / 5 / 1 / 16 / iSTarUparasagandhasparza prokSitamabhyukSitaM ca tacchuci / 6 / 2 / 6 / 10 iSTAniSTakAraNavizeSAd virodhAca mithaH sukhaduHkhayorarthAntarabhAvaH / 10 / 2 / iheti yataH kAryakAraNayoH sa samavAyaH / 7 / 2 / 29 / uktA guNAH / 7 / 1 / 1 / utkSepaNamavakSepaNamAkuzcanaM prasAraNaM gamanamiti karmANi / 1 / 1 / 6 / 15 ubhayathA guNaH / 1 / 1 / 12 / ekakAlatvAt / 7 / 1 / 19 / ekatvapRthasvayorekasvapRthatavAbhAvo'NutvamahattvAbhyAM vyAkhyAtaH / 7 / 2 / 4 / ekatvasyAbhAvAd bhAktaM na vidyate / 7 / 1 / 7 / 2n ekadikAlAbhyAM sannikRSTaviprakRSTAbhyAM paramaparam / 7 / 2 / 25 / ekadravyamaguNaM saMyogavibhAgeSvanapekSaM kAraNamiti karmalakSaNam / 1 / 1 / 16 / ekadravyavattvAt / 7 / 1 / 14 / ekadravyavatvAnna dravyam / 1 / 2 / 9 / ekadravyavattvAnna dravyam / 2 / 2 / 27 / 25 ekadravyavatvena dravyatvamuktam / 1 / 2 / 12 / ekArthasamavAyiSu kAraNAntareSu darzanAdekadeza ityekasmin / 10 / 10 / etadanityanityayoAkhyAtam / 7 / 2 / 9 / Page #197 -------------------------------------------------------------------------- ________________ tRtIyaM pariziSTam / etena karmANi guNAzca vyAkhyAtAH / 5 / 2 / 24 / etena guNatve bhAve ca sarvendriyaM jJAnaM vyAkhyAtam | 4 | 1 | 14 | etena digantarANi vyAkhyAtAni / 2 / 2 / 18 / etena dIrghatvahrasvatve vyAkhyAte / 7 / etena nityeSvanityatvamuktam / 7 / 1 etena pAkajA vyAkhyAtAH / 7 / 1 / etena rasagandhasparzeSu jJAnaM vyAkhyAtam / 4 / 1 / 10 / 11 / etena vibhAgo vyAkhyAtaH / 7 / 2 / etena zAbdaM vyAkhyAtam / 9 / 19 / etena hIna samaviziSTadhArmikebhyaH parAdAnaM vyAkhyAtam | 6 | 1 | etenAghaTo'gauradharmazca vyAkhyAtaH / 9 / 8 / etenApsUSNatA vyAkhyAtA / 2 / 2 / 2 / 1 / 23 | / 7 / 13 / ka karma karmasAdhyaM na vidyate / 1 karmaNi bhAvAt karmatvamuktam / 1 / 2 / 16 / 10 : karmabhiH karmANi guNairguNA: / 7 / 1 / 24 / karmabhiH karmANi guNaiguNAH / 7 / 2 / 5 / karmabhiH karmANi guNairguNAH | 7 | 2 | 13 | karmabhiH karmANi guNairguNAH | 7 / 2 / 28 | kAyakarmaNA Atmakarma vyAkhyAtam / 5 / 2 / 18 / kAraNaguNapUrvaH kAryaguNo dRSTaH, kAryAntarAprAdurbhAvAcca zabda: sparza tAmaguNaH / 2 / 1 / 24 / kAraNaguNapUrvAH pRthivyAM pAkajAzca / 7 / 1 / 10 / kAraNato vikArAt / 2 / 2 / 34 / kAraNaparatvAt kAraNAparatvAzca / 7 / 2 / 26 / kAraNa bahutvAt kAraNamahasvAt pracayavizeSAcca mahat / 7 | 1 | 16 | kAraNabhAvAddhi kAryabhAvaH / 4 / 1 / 3 / kAraNamiti dravye kAryasamavAyAt / 10 / 12 } 127 5 10 15 20 25 Page #198 -------------------------------------------------------------------------- ________________ 38 akArAdikrameNa vaizeSikasUtrapAThaH / kAraNasamavAyAt karmaNi / 10 / 14 / kAraNasamavAyAt saMyoge / 10 / 16 / kAraNasAmAnye dravyakarmaNAM karmAkAraNamuktam / 1 / 1 / 29 / kAraNaM tvasamavAyino guNAH / 5 / 2 / 26 / 5 kAraNAjJAnAt / 3 / 1 / 4 / kAraNAntarAnuklRptivaidharmyAca | 2 | 1 | 22 | kAraNAbhAvAt kAryAbhAvaH / 1 / 2 / kAraNe kAlAkhyA | 2 | 2 | 11 | kAraNena kAlaH / 5 / 2 / 28 / 10 kAraNena kAlaH / 7 / 1 / 32 / kAryakAraNaikatvapRthaktvAbhAvAdekatva pRthaktve na vidyete / 7 / 2 / 8 / kAryatvAt / 2 / 2 / 32 / kAryavirodhi karma / 1 / 1 / 13 / kAryavizeSAt / 4 / 2 / 6 / 15 kAryavizeSeNa nAnAtvam / 2 / 2 / 9 / kAryavizeSeNa nAnAtvam / 2 / 2 / 15 / kAryAjJAnAt / 3 / 1 / 5 / kAryAvirodhi dravyaM kAraNa virodhi ca / 1 / 1 / 11 / kriyAguNavyapadezAbhAvAdasat / 9 / 1 / 25 20 kriyAvAd guNavat trAcca / 2 / 1 / 12 / kriyAvada guNavat samavAyikAraNamitiH dravyalakSaNam / 1 / 1 / 14 / / ga guNakarmasu guNakarmAbhAvAda guNakarmApekSaM na vidyate / 8 / 8 / guNakarmasu ca bhAvAna karma na guNaH / 1 / 2 / 10 / 25 guNakarmastrasannikRSTeSu jJAnanipaterdravyaM kAraNaM kAraNakAraNaM ca / 8 / 4 / guNatvAt / 7 / 2 / 15 / guNavaidharmyAna karmaNAm / 1 / 1 / 21 / guNalakSaNaM coktam / 7 / 1 / 2 / Page #199 -------------------------------------------------------------------------- ________________ tRtIyaM pariziSTam / ... guNasya sato'pavargaH karmabhiH sAdharmyam / 2 / 2 / 29 / guNAzca guNAntaram / 1 / 1 / 9 / guNAntaraprAdurbhAvAt / 7 / 1 / 6 / guNAntarAprAdurbhAvAJca vyAtmakamapi na / 4 / 2 / 2 / guNe ca bhASyate / 7 / 2 / 16 / / guNe bhAvAd guNatvamuktam / 1 / 2 / 14 / guNairdig vyAkhyAtA / 5 / 2 / 27 / guNairdim vyAkhyAtA / 7 / 1 / 31 / gurutvaprayatna saMyogAnA mutkSepaNam / 1 / 1 / 27 cAturAzramyamupadhAzcAnupadhAzca / 6 / 2 / 3 / jAti vizeSAJca rAgavizeSaH / 6 / 2 / 16 / jJAnanirdeze jJAnaniSpattiruktA / 8 / 3 / ta AkAze na vidyante / 2 / 1 / 5 / tataH saMyogo vibhAgazca / 6 / 2 / 18 / / tattvaM ca / 7 / 2 / 31 / / tattvaM bhAvena / 2 / 1 / 28 / tattvaM bhAvena / 2 / 2 / 8 / tattvaM bhAvena / 2 / 2 / 14 / tatrAvasphUrjathurliGgam / 5 / 2 / 10 / tatsamavAyAta karmaguNeSu / 9 / 16 / tathA kAraNAkAraNasamavAyAJca / 10 / 17 / tathA guNaH / 1 / 1 / 18 / tathA cAtmA / 7 / 1 / 29 / Page #200 -------------------------------------------------------------------------- ________________ akArAdikrameNa vaizeSikasUtrapAThaH / tathAtmakarma hastasaMyogAcca / 5 / 1 / 6 / / tathAtmasaMyogo hastamusalakarmaNi / 5 / 1 / 4 / tathA dakSiNA pratIcI udIcI ca | 2 | 2 / 17 / tathA dagdhasya visphoTanam / 5 / 1 / 12 / 5 tathA dravyaguNakarmasu kAraNAvizeSAt / 8 / 11 / tathA dravyAntareSu / 9 / 14 / tathApastejo vAyuzca rasarUpasparzajJAneSu rasarUpasparzavizeSAt / 8 / 17 / tathA pratigrahaH / 6 / 1 / 5 / tathA pratyayAbhAvaH / 7 / 2 / 22 / 10 tathA brAhmaNe saMjJAkarmasiddhirliGgam / 6 / 1 / 3 / tathA bhavatIti sApekSebhyo'napekSebhyazca / 10 / 7 / tathA[s]bhAve bhAvapratyakSatvAca / 9 / 7 / tathA musalakarma hastasaMyogAcca / 5 / 1 / 2 / tathA rUpe kAraNa kAraNasamavAyAcca / 10 / 15 / 15 tathA viruddhAnAM tyAgaH / 6 / 1 / 16 / tathA svapnaH svapnAntikaM ca / 9 / 23 / tadaduSTe na vidyate / 6 / 1 / 12 / tada nitye 'nityam / 7 / 1 / 25 / tadabhAvAdaNu manaH / 7 / 1 / 30 / 20 tadabhAvAvyabhicAraH / 4 / 1 / 11 / tadabhAve saMyogAbhAve'prAdurbhAvaH sa mokSaH / 5 / 2 / 20 / tadaliGgamekadravyavatvAt karmaNaH / 2 / 1 / 21 / tad duSTabhojane na vidyate / 6 / 1 / 9 / tad duSTaM jJAnam / 9 / 26 / 25 tadvacanAdAmnAyaprAmANyam / 1 / 1 / 3 / tadvacanAdAmnAyaprAmANyamiti / 10 / 21 / tadviparItamaNu / 7 / 1 / 17 / tada vizeSeNAdRSTakAritam / 5 / 2 / 2 / Page #201 -------------------------------------------------------------------------- ________________ tRtIyaM pariziSTam / tad vizeSeNAdRSTakAritam / 5 / 2 / 4 / tanmayatvAt / 6 / 2 / 13 / tayoH kramo yathA'nitaretarAGgabhUtAnAm / 6 / 1 / 6 / tayonityatvAnityatve tejaso rUpasparzAbhyAM vyAkhyAte / 7 / 2 / 2 / / tayorniSpattiH pratyakSalaiGgikAbhyAM jJAnAbhyAM vyAkhyAtA / 10 / 4 / tasmAdAgamikam / 2 / 1 / 17 / tasmAdAgamikam / 3 / 2 / 8 / tasmin dravyaM karma guNa iti saMzayaH / 2 / 2 / 25 / tasya kArya liGgam / 4 / 1 / 2 / tulyajAtIyeSvarthAntaramUteSu ca vizeSasyobhayathA dRSTatvAt / 2 / 2 / 26 / tRNakarma vAyusaMyogAt / 5 / 1 / 14 / tRpteH / 6 / 2 / 14 / tejaso dravyAntareNAvaraNAca / 5 / 2 / 22 / tejasyuSNatA / 2 / 2 / 4 / tejo rUpasparzavat / 2 / 1 / 3 / apusIsaloharajatasuvarNAnAM teja pAnAmanisaMyogAd dravatA'dbhiH sAmAnyam / 2 / 1 / 7 / 10 dikAlAvAkAzaM ca kriyAvadbhayo vaidhAniSkriyANi / 5 / 2 / 23 / duSTaM hiMsAyAm / 6 / 1 / 10 / dRSTatvAdahetuH pratyayaH / 7 / 2 / 21 / dRSTama dRSTam / 2 / 2 / 20 / raSTaM ca raSTavat / 2 / 2 / 21 / dRSTaM yathAdRSTamayathAdRSTamubhayathA dRSTatvAt / 2 / 2 / 22 / dRSTAnAM dRSTaprayojanAnAM dRSTAbhAve prayogo'bhyudayAya / 6 / 2 / 1 / dRSTAnAM dRSTaprayojanAnAM dRSTAbhAve prayogo'bhyudayAya / 10 / 20 / dRSTAntAca / 7 / 1 / 20 / dRSTeSu bhAvAdadRSTeSvabhAvAt / 8 / 13 / devadatto gacchati viSNumitro gacchatIti copacArAccharIrapratyakSaH / 3 / 2 / 11 / 25 Page #202 -------------------------------------------------------------------------- ________________ 132 akArAdikrameNa vaizeSikasUtrapAThaH / doSAt / 2 / 2 / 35 / dravatvAt syandanam / 5 / 2 / 5 / dravyaguNakarmagAM dravyaM kAraNaM sAmAnyam / 1 / 1 / 17 / dravyaguNakarmabhyo'rthAntaraM sattA / 1 / 2 / 8 / / 5 dravyaguNakarmavaidhAd bhAvAbhAvamAtraM tamaH / 5 / 2 / 21 / / dravyatvaguNatvakarmatvapratiSedho bhAvena vyaakhyaatH| 7 / 2 / 30 / dravyatva nityatve vAyunA vyAkhyAte / 2 / 1 / 27 / dravyatva nityatve vAyunA vyAkhyAte / 2 / 2 / 7 / dravyatvanityatve vAyunA vyAkhyAte / 2 / 2 / 13 / 10 dravyatva nityatve vAyunA vyAkhyAte / 3 / 2 / 2 / dravyatvani yatve vAyunA vyAkhyAte / 3 / 2 / 5 / dravyatvaM gugatvaM karmatvaM ca sAmAnyAni vizeSAzca / 1 / 2 / 5 / dravyANAM dravyaM kArya sAmAnyam / 1 / 1 / 22 / dravyANi dravyAntaramAramante / 1 / 1 / 8 / 15 dravyAzrayyaguNavAna saMyogavibhAgeSvakAraNamanapekSa iti guNalakSaNam / 1 / 1 / 15 / dravye davyaguNakarmApenam / 8 / 7 / dravyeSu jJAnaM vyAkhyAtam / 8 / 1 / dravyeSu pazcAtmakaM pratyuktam / 8 / 15 / dravyeSvanitaretarakAraNAtkA(gAH kAraNAyogapadyAt / 8 / 10 / 20 dvayostu pravRttyorabhAvAt / 2 / 2 / 38 / dvitvaprabhRtayazca saMkhyAH pRthaktvaM saMyogavibhAgAzca / 1 / 1 / 23 / / dharmavizeSAt / 4 / 2 / 5 / ... dharmAcca / 9 / 24 / na na ca dRSTAnAM sparza ityadRSTaliGgo vAyuH / 2 / 1 / 19 / na cAsmabuddhibhyo liGgabhUSeH / 6 / 1 / 2 / / Page #203 -------------------------------------------------------------------------- ________________ . . ....... tRtIya pariziSTam / 133 na tu kAryAbhAvAt kAraNAbhAvaH / 1 / 2 / 2 / na tu zarIra vizeSAd yajJadattaviSNumitrayoni vizeSaH / 3 / 2 / 14 / na dravyANAM vyatirekAt / 1 / 1 / 20 / nADyA vAyusaMyogAdArohaNam / 5 / 2 / 6 / nAnA vyavasthAtaH / 3 / 2 / 16 / nAsti ghaTo geha iti sato ghaTasya gehasaMyogapratiSedhaH / 9 / 10 / nAstyanyazcandramA iti sAmAnyAJcandramasaH pratiSedhaH / 9 / 11 / niHsaJcayatvAt karmaguNAnAM sarvaikatvaM na vidyate / 7 / 2 / 6 / nityavaidhAt / 2 / 2 / 31 / nityaM parimaNDalam / 7 / 1 / 26 / 10 nityeSvabhAvAdanityeSu bhAvAt / 2 / 2 / 10 / niSkramaNaM pravezanamityAkAzasya liGgam / 2 / 1 / 20 / niSkriyatvAt / 7 / 2 / 17 / niSpattizca / 7 / 2 / 3 / nodanavizeSAdudasanavizeSaH / 5 / 1 / 10 / nodanavizeSAbhAvAd norbu na tiryagU gamanam / 5 / 1 / 8 / / nodanAt pIDanAt saMyuktasaMyogAcca / 5 / 2 / 7 / nodanAdabhighAtAt saMyuktasaMyogAcca pRthivyAM karma / 5 / 2 / 1 / ' nodanAdAdyamiSoH karma karmakAritAJca saMskArAduttaraM tathocaramuttaraM ca / 5 / 1 / 17 / niSkriyANAM samavAyaH karmabhyaH pratiSiddhaH / 5 / 2 / 25 / 20 puSpavastrayoH sati sannikarSe gandhAntarAprAdurbhAvo vasne gandhAbhAvaliGgam / 2 / 2. / 1 / pRthivIkarmaNA tejaHkarma vAyukarma va vyAkhyAtam / 5 / 2 / 13 / pRthivyApastejo vAyurAkAzaM kAlo digAtmA mana iti dravyANi / 1.1.1 / 1 / pRthivyAM rUparasagandhasparza dravyAnityatvAdanityAH / 7 // 1 // 4 // pratyakSapUrvakatvAt saMjJAkarmaNaH / 2 / 1 / 19 / pratyakSApratyakSANAmapratyakSatvAt saMyogasya pazcAtmakaM na vidyate / 4 / 2 / 1 / paratra samavAyAta pratyakSatvAca nAtmaguNo na manoguNaH / / 1 / 25 / / " 25 Page #204 -------------------------------------------------------------------------- ________________ : prayatnAbhAve gurutvAt suptasya patanam / 5 / 1 / 1 5 prayatnAyaugapadyAjjJAnAyaugapadyA caikaM manaH / 3 / 2 / 3 / pravRttinivRttI ca pratyagAtmani dRSTe paratra liGgam / 3 / 1 / 14 / prasiddha pUrvakatvAdapadezasya / 3 / 1 / 9 / prasiddhA indriyArthAH / 3 / 1 / 1 / prANApAna nimeSonmeSajIvanama vanamanogatIndriyAntaravikArAH sukhaduHkhe icchAdveSau 10 prayatnatyAtmaliGgAni / 3 / 2 / 4 / L prathamAzabdAt / 2 / 2 / 40 / paratvAparatvayoH paratvAparatvAbhAvo 'Nutva mahattvAbhyAM vyAkhyAtaH / 7 / 2 / 27 / prayatnavizeSAnnodana vizeSaH / 5 / 1 / 9 / akArAdimeNa vaizeSikasUtrapAThaH / 20 bha 15 bhaviSyatIti kAryAntare dRSTatvAt / 10 / 6 / bhAvadoSa upadhA / 6 / 2 / 4 / bhAva: sAmAnyameva / 1 / 2 / 4 / 25 buddhipUrvA vAkyakRtirvede / 6 / 1 / 1 / buddhipUrvo dadAti / 6 / 1 / 4 / bhUtamiti pratyakSaM vyAkhyAtam / 10 / 5 / bhUyastvAd gandhavattvAzca pRthivI gandhajJAne / 8 / 16 / ma mana AtmA ca / 8 / 2 / maNigamanaM sUcyabhisarpaNamityadRSTakAritAni / 5 / 1 / 15 / mahatyanekadravyavattvAdrUpAccopalabdhiH / 4 / 1 / 6 / musalAbhighAtAttu musalasaMyogAddhaste karma / 5 / 1 / 5 / ya yajJadatta iti sati sannikarSe pratyakSAbhAvAdu dRSTaM liGgaM na vidyate / 3 / 2 / 6 / Page #205 -------------------------------------------------------------------------- ________________ tRtIyaM parizaSTam / yaccAnyat satastadapyasat / 9 / 5 // yato'bhyudayaniHzreyasasiddhiH sa dharmaH / 1 / 1 / 2 / yadi ca dRSTapratyakSo'haM devadatto'haM yajJadatta iti / 3 / 2 / 10 / yutasiddhyabhAvAt kAryakAraNayoH saMyogavibhAgau na vidyate / 7 / 2 / 14 / rUparasagandhasparzavatI pRthivI / 2 / 1 / 1 / rUparasagandhasparzavyatirekAdarthAntaramekatvaM tathA pRthaktvam / 7 / 2 / 1 / rUparasagandhasparzAH saMkhyAH parimANAni pRthaktvaM saMyogavibhAgo paratvAparatve buddhayaH sukhaduHkhe icchAdvemI prayatnazca guNAH / 1 / 1 / 5 / rUparasasparzavatya Apo dravAH snigdhAzca / 2 / 1 / 2 / rUpasaMskArAbhAvAd vAyAvanupalandhiH / 4 / 1 / 8 / rUpANAM rUpam / 1 / 1 / 26 / liGgamAkAzasya / 2 / 1 / 26 / liGgAcAnityaH / 2 / 2 / 37 / laiGgika pramANaM vyAkhyAtam / 10 / 19 / 20 vAyuriti sati sannikarSe pratyakSAbhAvAda dRSTaM liGga na vidyate / 2 / 1 / 15 / vAyuH sparzavAn / 2 / 1 / 4 / vAyorvAyusammUchenaM nAnAtve liGgam / 2 / 1 / 14 / vidyate cAnAntarasvAyamasya / 6 / 2 / 10 / vidyAvidyAtazca saMzayaH / 2 / 2 / 23 / vibhavAd mahAnAkAzaH / 7 / 1 / 28 / viziSTe AtmatyAgaH / 6 / 1 / 18 / viziSTe pravRttiH / 6 / 1 / 13 / viSANI kakudmAna prAntevAladhiH sAsnAvAniti gotve dRSTaM liGgam / 2 / 1 / 8 / viSANI tasmAdazvo viSANI tasmAd gauriti ca / 3 / 1 / 12 / 25 Page #206 -------------------------------------------------------------------------- ________________ akArAdikrameNa vaizeSikasUtrapAThaH / vRkSAbhisarpaNamityadRSTakAritam / 5 / 2 / 8 / vaidikaM ca / 5 / 2 / 11 / .. .. vyavasthitaH pRthivyAM gandhaH / 2 / 2 / 3 / / 5 zabdArthAvasambaddhau / 7 / 2 / 19 / zAstrasAmarthyAcca / 3 / 2 / 17 / ziraH pRSThamudaraM pANiriti tadvizeSebhyaH / 10 / 11 / / zrotragrahaNoM yo'rthaH sa zabdaH / 2 / 2 / 24 / 10 saJcAsat / 9 / 4 / sati ca kAryAsamavAyAt / 10 / 9 / sato liGgAbhAvAt / 2 / 2 / 30 / sadakAraNavat tannityam / 1 / 1 / 1 / sadanityaM dravyavat kArya kAraNaM sAmAnyavizeSavaditi dravyaguNakarmaNAmavizeSaH / 15 sadasatovaidhAt kArye sadasattA na / 9 / 12 / sadasat / 9 / 2 / saditi yato dravyaguNakarmasu / 1 / 2 / 7 / / sanyayonijA vedaliGgAceti / 4 / 2 / 9 / 20 sndigdhstuupcaarH| 3 / 2 / 12 / .. sandigdhAH sati bahutve / 2 / 2 / 41 / samabhivyAhArato doSaH / 6 / 1 / 11 / samavAyinaH zvaityAccaiyabuddheH zvete buddhiste kAryakAraNabhUte / 8 / 9 / samAkhyAbhAvAt / 4 / 2 / 7 / 25 same AtmatyAgaH paratyAgo vA / 6 / 1 / 17 / same hIne cApravRttiH / 6 / 1 / 14 / meM : sampratipattibhAvAca / 2 / 2 / 40 / . Page #207 -------------------------------------------------------------------------- ________________ tRtIya pariziSTam / sambandhasambandhAditi cet sandehaH / 7 / 2 / 23 / sarjitumadhUcchiSTAnAM pArthivAnAmanisaMyogAd dravatA'dbhiH sAmAnyam / 2 / 1 / 6 / salliGgAvizeSAd vizeSalikAbhAvAccaiko bhAvaH / 1 / 2 / 18 / saMkhyAH parimANAni pRthaktvaM saMyogavibhAgo paratvAparatve karma ca rUpidravyasamavAyA. cAkSuSANi / 4 / 1 / 12 / saMkhyAbhAvaH sAmAnyataH / 2 / 2 / 43 / saMkhyAbhAvAt / 2 / 2 / 39 / saMjJAkarma svasmadviziSTAnAM liGgam / 2 / 1 / 18 / saMjJAdimattvAm / 4 / 2 / 8 / saMyuktasamavAyAdagnervaizeSikam / 10 / 18 / : 10 saMyogavimAgayoH saMyogavibhAgAbhAvo'NutvamahattvAbhyAM vyAkhyAtaH / 7 / 2 / 12 / saMyogavibhAgAH karmaNAm / 1 / 1 / 28 / saMyogavibhAgAnAM karma / 1 / 1 / 19 / saMyogAdabhAvaH karmaNaH / 2 / 1 / 23 / saMyogAdvA / 10 / 13 / saMyogAd vibhAgAcchabdAcca zabda niSpatteH / 2 / 2 / 36 / saMyogAnAM dravyam / 1 / 1 / 25 / saMyogAbhAve gurutvAt patanam / 5 / 1 / 7 / saMyogino daNDAt samavAyino viSANAcca / 7 / 2 / 20 / saMyogi samavAyi ekArthasamavAyi virodhi ca / kArya kAryAntarasya kAraNaM kAraNAntarasya / virodhi abhUtaM bhUtasya bhUtamabhUtasya abhUtamabhUtasya bhUtaM bhUtasya / 3 / 1 / 8 / saMzayanirNayayorarthAntarabhAvazca jJAnAntaratve hetuH / 10 / 3 / saMskArAbhAve gurutvAt patanam / 5 / 1 / 18 / sAmayikaH zabdAdarthapratyayaH / 7 / 2 / 24 / sAmAnyato dRSTAcAvizeSaH / 2 / 1 / 16 / sAmAnyato dRSTAcAvizeSaH / 3 / 2 / 7 / 18 Page #208 -------------------------------------------------------------------------- ________________ caturthe pariziSTam / sAmAnyapratyakSAd vizeSApratyakSAda vizeSasmRtezca saMzayaH / 2 / 2 / 19 / sAmAnyavizeSApekSaM dravyaguNakarmasu / 8 / 6 / sAmAnyavizeSAbhAvAcca / 1 / 2 / 11 / sAmAnyavizeSAbhAvena ca / 1 / 2 / 13 / 5 sAmAnyavizeSAbhAvena ca / 1 / 2 / 15 / sAmAnyavizeSAbhAvena ca / 1 / 2 / 17 / sAmAnyavizeSeSu sAmAnyavizeSAbhAvAt tata eva jJAnam / 8 / 5 / sAmAnyaM vizeSa iti buddhyapekSam / 1 / 2 / 3 / sukhaduHkha jJAnaniSpattyavizeSAdaikAtmyam / 3 / 2 / 15 / 10 sukhAdrAgaH / 6 / 2 / 12 / so'napadezaH / 3 / 1 / 3 / sparzazca / 2 / 1 / 9 / hastakarmaNA dArakakarma vyAkhyAtam / 5 / 1 / 11 / __15 hastakarmaNA manasaH karma vyAkhyAtam / 5 / 2 / 15 / hetuparadezo liGgaM nimittaM pramANaM kAraNamitya narthAntaram / 9 / 20 / mn Dmn q `d@ b`d rft 20 OM ahaM sadagurubhyo namaH mommissioner atha caturthaM pariziSTam / caizeSikasUtrasaMkhyAtAratamya mAhnikavibhAgazca / candrAnandAdivRttikRdabhimatAyAM sUtrasaMkhyAyAM pratyadhyAyaM pratyAhnikaM ca yat parasparatastAratamyaM vartate tadatropadaryate / kiJca, AhnikavibhAge'pi candrAnandAdInAM naikamatyam / upaskArakRtaH zaGkaramizra25 syAbhiprAyeNAsya granthasya dazasvapyadhyAyeSu pratyadhyAyamAhnikadvayam / mi.vRttikRto'pi Page #209 -------------------------------------------------------------------------- ________________ caturtha pariziSTam / 1 sa evAbhiprAyaH pratIyate / candrAnandastu AdyeSu saptasvevAdhyAyeSu Ahnikadvayamabhipretam, antyeSu triSvadhyAyeSu na kazcidapyAhnika vibhAgo'bhimataH / vaikrame paJcadaze zatake vidyamAnasya sarvadarzanasaMgrahakRtaH sAyaNamAdhavAcAryasyApi candrAnandavadevAbhiprAyaH pratIyate, tathAhi -- tena sarvadarzanasaMgrahe vaizeSikadarzanaprastAve pratyadhyAyaM pratyAhnikaM ca viSayavibhAga nirUpaNa prasaGge saptamAdhyAyaparyantaM pratyadhyAyamAhnikadvayaM nirdiSTam, aSTama- 5 navamadazamAdhyAyeSu na kazcidapyAhnikavibhAgo nirdiSTaH / tadyathA 66 139 -- athaulUkyadarzanam // 10 // iha khalu nikhilaprekSAvAn nisargapratikUlabedanIyatayA nikhilAtmasaMvedanasiddhaM duHkhaM jihAsustaddhAnopAyaM jijJAsuH paramezvarasAkSAtkAramupAyamAkalayati, 6 yadA carmavadAkAzaM veSTayiSyanti mAnavAH / tadA zivamavijJAya duHkhasyAnto bhaviSyati || ' ityAdivacanaprAmANyAt / paramezvarasAkSAtkArazca zravaNamananaM- 10 bhAvanAbhirbhAvanIyaH, yadAha - ' AgamenAnumAnena dhyAnAbhyAsabalena ca / tridhA prakalpayan prajJAM labhate tattvamuttamam // ' tatra mananamanumAnAdhInam / anumAnaM ca vyAptijJAnAdhInam / vyAptijJAnaM padArthavivekasApekSam / ataH padArthaSaTkam ' athAto dharmaM vyAkhyAsyAmaH [ vai0 [0 sU0 1 / 1 / 1 ] ityAdikAyAM dazalakSaNyAM kaNabhakSeNa bhagavatA vyavasthApitam / K 9 1 I tatrAhnikadvayAtmake prathame'dhyAye samavetAzeSapadArtha kathanakAri / tatrApi prathamAhike 15 jAtimannirUpaNam / dvitIyAhni ke jAti vizeSayornirUpaNam | Ahnikadvayayu ke dvitIye'dhyAye dravyanirUpaNam / tatrApi prathamAhnike mUtavizeSalakSaNam / dvitIye dikAlapratipAdanam / Ahnikadvayayukte tRtIya AtmAntaHkaraNalakSaNam / tatrApyAtmalakSaNaM prathame / dvitIye'ntaHkaraNalakSaNam | Ahnikadvayayu ke caturthe zarIratadupayogi vivevanam / tatrApi prathame tadupayogivivecanam / dvitIye zarIravivecanam | Ahnikadvayavati paJcame karmapratipAdanam | 20 tatra prathame zarIrasambandhikarmacintanam / dvitIye mAnasakarmacintanam | AhnikadvayazAlini paThe zrautadharmanirUpaNam / tatrApi prathame dAnapratigraha dharmavivekaH / dvitIye cAturAzramyocitadharmanirUpaNam / tathAvidhe saptame guNasamavAya pratipAdanam / tatrApi prathame buddhinirapekSaguNapratipAdanam / dvitIye tatsApekSaguNapratipAdanaM samavAyapratipAdanaM ca / aSTame nirvikalpaka savikalpaka pratyakSapramANacintanam / navame buddhivizeSapratipAdanam / 25 dazame'numAnamedapratipAdanam / " iti sarvadarzanasaMgrahe / 1 Page #210 -------------------------------------------------------------------------- ________________ vaizeSikasUtrasaMkhyAtAratamyamAhnikavibhAgazca / ___atha vRttikRtAmabhiprAyeNa pratyadhyAyaM pratyAhikaM ca sUtrasaMkhyAtAratamyamupadaryate'. A. candrAnandaracitavRttau mi. vRttau upaskAre sUtrasaMkhyA or or or or or arrrrrrr - 4 *1. 11117 *1. 13) *2. 5) *1. 7 *2.6 17 *1. 15). 21 384 333 370 sarvAgram___1 a.adhyAyaH / A.Ahnikam / * prathamaH sthUlAGka AhnikasUcakaH, dvitIyaH sUkSmAGkaH sUtrasaMkhyAsamcakaH / Page #211 -------------------------------------------------------------------------- ________________ `yn `n nmn nh mn w sadgurubhyo namaH amromanianmom atha paJcamaM pariziSTam / sarvasiddhAntapravezake vaizeSikadarzanam / [sarvadarzanasiddhAnteSu samyak pravezakasya kenaciccirantanena jainamunipravareNa racitasya / sarvasiddhAntapravezakAbhidhasya tAlapatralikhitaM pratidvayaM jesalameranagare jainajJAnabhANDAgAre vidyate / tatraiko pratirvikramasaMvat 1201 varSe likhitA, aparA tu tato'pi prAcInA pratibhAti / tatra naiyAyika-vaizeSika-jaina-sAMkhya-bauddha mImAMsaka-cArvAkadarzanAnIti yathAsaGkhyaM sapta darzanAni niruupitaani| teSu vaizeSikadarzanaM yathA pratipAditaM tathAtropadarzyate / sarvasiddhAntapravezakasya pratidvaye yA vikramasaMvat 1201 varSe likhitA pratiH 10 sAtra B saMjJayA vyavahRtA, yA tu tato'pi prAcInA sA A saMjJayA nirdiSTA / evaM ca A-B pratyormadhye yAnyupayogIni pAThAntarANi tAnyatra yathAyogam A saMketena B saMketena vopadarzitAni ] ___ sarvasiddhAntapravezake vaizeSikadarzanam / " atha vaizeSikatantrasamAsapratipAdanAyAha-dravya-guNa-karma-sAmAnya-vizeSa-samavA- 15 yAnAM tattvajJAnAnniHzreyasAdhigamaH / tatra nava dravyANi-' pRthivyApastejo vAyurAkAzaM kAlo digAtmA mana iti dravyANi / ' [ vai0 sU0 1 / 1 / 4 ] 1. asyAH prateranta IdRza ullekha upalabhyate " // saMvat 1201 varSe // mAghamAsIyacaramazakale turIyatithau timirAsahanavAsare bhRgukacchasthitimatA paNDitena yazasA sahitena dhavalena pustikeyamalekhi // " / .: 20 evaM ca saMvat 1201 varSe mAdhakRSNacatujhaM ravivAsare bhRgukacche yazodhavalAbhidhena paNDitena pustikeyaM likhiteti pratibhAti / Page #212 -------------------------------------------------------------------------- ________________ 142 .. S sarvasiddhAntapravezake vaizeSikadarzanam / tatra pRthivItvayogAt pRthivI / sA ca dvidhA-nityA cAnityA ca / tatra paramANulakSaNA nityA, kAryalakSaNA tvanityA / sA ca caturdazaguNopetA, tadyathA-rUpa-rasa-gandhasparza-saGkhyA-parimANa-pRthaktva saMyoga-vibhAga-paratvA-'parasva-gurutva-dravatva-vagaizcaturdazabhirgu garguNavatI // 5 aptvAbhisambandhAdApaH' [pra0 bhA0 pR0 14] / tAzca rUpa-rasa-sparza-saGkhyA parimANa-pRthaktva-saMyoga-vibhAga-paratvA-uparatva-gurutva-svAbhAvikadravatva-sneha-vegavatyaH / tAsu ca rUpaM zuklameva, raso madhura eva, sparzaH zIta eva / / ___ 'tejastvAbhisambandhAt tejaH' [pra. bhA0 pR0 15] / tacca rUpa-sparza-saGkhyA parimANa-pRthaktva-saMyoga-vibhAga-paratvA-'paratva-naimittikadravatva-vegairekAdazabhirguNairguNavat / 10 tatra rUpaM zuklaM bhAsvaraM ca, sparza uSNa eveti // 'vAyutvAbhisambandhAd vAyuH' [pra. bhA0 pR0 16 ] iti / sa ca anuSNAzItasparza-saGkhyA-parimANa-pRthaktva saMyoga-vibhAga-paratvA-'paratva-vegairnavabhiguNairguNavAn dhRti-kampAdiliGgaH zabdaliGgo gandhAdiviyukto'nuSNAzItasparzaliGgazceti / / ____ 'AkAzam ' iti pAribhASikI saMjJA, ekatvAt tasya / saGkhyA-parimANa pRthaktva15 saMyoga-vibhAga-zabdaiH SaDbhirguNairguNavat zabda liGgaM ceti // 1. nityA'nitya ca A / tulanA-" sA tu dvividhA-nilyA cAnityA ca / paramANulakSagA nityA, kAryalakSaNA tvanityA / " -pra0 bhA0 pR04|| 2. yadyapi " pRthivItvAbhisambandhAt pRthivI rUpa-rasa-gandha-sparza-saMkhyA-pRthaktva-saMyoga-vibhAgaparatvA-'paratva-gurutva-dravatva-saMskAravatI" [pra0 bhA0 pR0 4-5 ] iti sarveSu vaizeSikagrantheSu * vega zabdasthAne 'saMskAra' zabdaM paThitvA caturdazatvaM pRthivI20 guNAnAM varNitam , tathApi saMskArabhedeSu vegasyaiva pRthivyAM sambhavAd vega evAtra upAtto granthakRtA iti bodhyam / yadyapi 'saMskArastrividho vego bhAvanA sthitisthApakazca ' [pra. bhA0 pR0 136 ] iti prazastapAdabhASye tadanusAriSu ca sarveSvapi grantheSu saMskArabhedatayA sthitisthApakaH parigaNito'sti, so'pi ca pRthivyAM vartate kintu vaizeSikasUtreSu kutracidapi 'sthitisthApaka'sUcanAnupalabdherasminnapi ca sarvasiddhAntapravezakAnthe kutracidapi tasyAnulakhAt sthitisthApako nAbhimato'sya granthakRta iti 25 pratibhAti / vego bhAvanA ceti bhedadvayameva svIkurute'yaM granthakAraH iti prtiiyte| tathA ca bhAvanAyA Atmanyeva vRtteH pariziSTasya vegAkhyasaMskArasyaiva pRthivyAM vRtteH vegavattvamevAtra pRthivyA varNitamiti pratibhAti / 3. adhRti B | tulanA-"viSayastUpalabhyamAnasparzAdhiSThAnabhUtaH sparza-zabda-dhRti-kampaliGgaH tiryaggamanasvabhAvo meghAdipreraNa-dhAragAdisamarthaH / ' -pra0 bhA0, pR0 18 // 4. gandhAdiyukta: A / "kSitAveva gandhaH" pra0 bhA0, pR0 11 // 5. sparzvazeti A // 6. "AkAza-kAla-dizAmekaikatvA30 daparajAtyabhAve pAribhASikya stisraH saMjJA bhavanti-AkAzaH kAlo digiti " -pra0 bhA0, pR0 23 // Page #213 -------------------------------------------------------------------------- ________________ paJcamaM pariziSTam / 143 6 kAlaH parAparavyatikara- yaugapadyA 'yaugapadya- cira- kSiprapratyayaliGgaH ' [ pra0 bhA0 pR0 26 ] / sa saGkhyA-parimANa pRthaktva saMyoga vibhAgaiH paJcabhirguNairguNavAn // 6 ita idam ' iti yatastad dizo liGgam [bai0 sU02 / 2 / 12 ] / tadyathAidamasmAt pUrveNa idamuttareNeti / saGkhyA- parimANa- pRthaktva saMyoga-vibhAgaiH paJcabhirguNaiguNavatI, saMjJA ca pAribhASikI ceti // AtmatvAbhisambandhAdAtmA' [ pra0 bhA0 pR0 30 ] | sa ca caturdazabhirguNairguNavAn / buddhi-sukha-duHkhecchA-dveSa prayatnaliGga-dharmA-dharma saMskAra-saGkhyA- parimANa- pRthaktvasaMyoga vibhAgAzcaturdaza guNAH || 6 va-saMyoga manastvAbhisambandhAd mnH| taca kramajJAnotiliGgaM saGkhyA parimANa- pRthaktva-s vibhAga-paitvA-'paratva-vegairaSTabhirguNairguNavat / iti dravyapadArthaH // atha guNAH-- rUpa-rasa-gandha-sparzA vizeSaguNAH, sayA parimANAni pRthaktvaM saMyoga-vibhAgau paratvA-paratve ityete sAmAnyaguNAH, buddhi-sukha - dukhecchA-dveSa prayatnadharmA-dharma-saMskArA AtmaguNAH, gurutvaM pRthivyudakayoH, dravatvaM pRthivyudakAgniSu, sneho'mbhasyeva, vegAkhyaH saMskAro mUrtadravyeSveva, AkAzaguNaH zabda iti / guNatvayogAca guNA iti / tathA cApAntarAlasAmAnyAni / rUpatvayogAd rUpam rasatvAdiyogAd rasA- 15 " 5 10 20 1. yaugapadyacira' A // 2. pratyayaH saGkhyA B tulanA - " kAla: parAparavyatikarayaugapadyA-'yaugapadya-cira-kSiprapratyayaliGgaH / " pra0 bhA0, pR0 26 || 3. parideg A // 4. tpatti liGgaM manaH saMkhyA A // " prAgA-pAna- nimeSonmeSa - jIvana - manogatirindriyAntaravikArAH sukha-duHkhe icchAdveSau prayatnathetyAtmaliGgAni " - vai0 sU0 3 / 2 / 4 / " AtmaliGgAdhikAre buddhyAdayaH prayatnAntAH siddhAH " - pra0 bhA0, pR0 34 / " AtmaliGgeti / prAgAdisUtre buddhiH kaNTharavega noktA iti cet; sUtreNa vinA'syAH pratyeyatvAt, devadattabuddhayA viSNumitrasyecchA dyadarzanenA''tmanIcchAdikathanena janakatayA tatsamAnAdhikaraNabuddheH sUcitatvAt / - pra0 bhA0 setu0 pR0 389 / 5. paratvA 'paratvaiH saptabhirguNai - B / tulanA -- " tasya guNAH saMkhyA - parimANa-pRthaktva-saMyoga-vibhAga-paratvA-paratvasaMskArAH / " - pra0 bhA0, pR0 36 / saMskArazca mUtatvAdeva vegAkhyaH / - pra0 bhA0 vyomavatI pR0 427 / saMkhyA - parimANa-pRthaktva-saMyoga-vibhAga- paratvA 'paratva-saMskArAH manaH samavetAH // 154 // 25 - saptapadArthI [ zivAdityaracitA ] / 6 rUpa-rasa- gandha-sparza-sneha-sAMsiddhikadravatva-buddhi-sukhaduHkhecchA-dveSa prayatna-dharmA-dharma-bhAvanA-zabdAH vaizeSikaguNAH " pra0 bhA0 pR0 39 / " rUpa-sparza " re " "" gandha-rasa- zabdAH sAMsiddhiko dravaH / buddhayAdinavazabdAzca vaizeSikaguNAH smRtAH // 1 // iti prAcyaiH paribhASitatvAt " - pra0 bhA0 sUkti pR0 163 / - ityAdayaH prazastapAdabhASyAnusArivaizeSikagrantheSu bahava ullekhA dRzyante / vaizeSika darzana sUtreSu tu naitadviSayakaH kavanApi ullekhaH / ata granthakRtA rUpa-rasa-gandha-sparzAnAM caturNAmeva yad vizeSaNaguNatvaM varNitaM tat prazastapAdabhASyaparamparAto vibhinnAmanyAmeva kAJcidapi paramparAmAzritya kRtaM bhavediti sambhAvyate // 7 guNa B // 30 Page #214 -------------------------------------------------------------------------- ________________ f 5 10 15 1 144 dayaH / iti guNapadArthaH / atha karmapadArtha:-' utkSepaNamavakSepaNa mAkuJcanaM prasAraNaM gamanamiti karmANi ' [vai0 sU0 3 / 1 / 6 ] / karmatvayogAt karma / utkSepaNatvAdiyogAccotkSepaNAdayaH / gamanagrahaNAcca bhramaNa-syandana- namanonnamanAdyaivarodhaH / iti karmapadArthaH // 6 sarvasiddhAnta praveza ke vaizeSikadarzanam / sAmAnyaM dvividham - paramaparaM ca ' [ pra0 bhA0, pR0 164 ] / tatra paraM sattA dravya-guNa-karmasu ' sat sat' ityanuvRttipratyayakAraNatvAt sAmAnyameva / yat uktam'saditi yato dravya guNa-karmasu sA sattA ' [ vai0 sU0 1 / 2 / 7 ] / tathA'paraM dravyatva-guNatva- karmatvAdi / tatra dravyatvaM dravyeSveva / guNatvaM guNeSveva / karmatvaM karmasveva / iti sAmAnyapadArthaH / ' nityadravyavRttayo'ntyA vizeSAH ' [ pra0 bhA0, pR0 4 ] / nityadravyANi ca caturvidhAH paramANavo muktAtmAno muktamanAMsi ca / te cAtyantavyAvRttirbuddhihetutvAd vizeSA eva / iti vizeSapadArthaH // 'ayuta siddhAnAmAdhAryAssvArabhUtAnAM yaH sambandha ihetipratyaya hetuH sa samavAyaH / ' [pra0 bhA0, pR0 5, 171 ] iti samavAyapadArthaH / vaizeSikasiddhAnte pramANaM vaktavyamiti cet, taducyate- laiGgika pratyakSe dve evaM pramANe, zeSapramANAnAmatraivAntarbhAvAt / 66 1 $6 88 - "" 1varodhanam - B / dyavirodha: A | tulanA- atha vizeSasaMjJayA kimarthaM gamanagrahaNaM kRtam ? iti na bhramagAdyavaro dhArthatvAt / utkSepagAdizabdairanavaruddhAnAM bhramaNa - patana syandanAdInAmavarodhArtha gamanagrahaNaM kRtamiti / " pra0 bhA0 pR0 153 / anavaruddhAnAm-asaMgRhItAnAm " - vyomavatI 20 pR0 661 | 2. ca A nAsti // 3. ityanugatapra' A / sA cAnuvRtterhetutvAt sAmAnyameva " pra0 bhA0 pR0 4 // 4. athA B // 5. caturdhA B // 6 va 4 nAsti // 7 catyitvaaar A // 8. ttipratyaya he' - B / " te ca khalu atyantavyAvRttibuddhihetutvAd vizeSA eva pra0 bhA0 [ vyomavatIsamete ] pR0 55 // 9. ihedaM pratyaya B " iheti yataH kAryakAraNayoH sa samavAyaH " vai0 sU0 7 / 2 / 29 / yadyapi mudrite prazastapAdabhASye ' ihapratyaya hetu: ' ityeva 25 pATha upalabhyate, kintu vaizeSikasUtropaskAre 'taduktaM padArthapravezAkhye prakaraNe - ayuta siddhAnAmAcAryA ''dhArabhUtAnAM yaH saMbandha ihetipratyaya hetuH sa samavAyaH [ pra0 bhA0 ] iti ' [ pR0 193 ] iti prazastapAdabhAvyapATha uddhRto'stIti dhyeyam // 10. yadyapi " pratyakSAnumAnAgamAH pramAgAni " [ pra0 mI0 pR0 7 ] iti prabhAgamImAMsAyAM nyAyAvatAravRttau [ pR0 9 ] syAdvAdaratnAkarAdiSu [ pR0 313, 1041 ] ca pramANatritayaM vaizeSikasammatatvenoktaM kintu sA keSAJcid vyAkhyAtRRNAM 30 vyAkhyA paramparA [ dRzyatAm - vyomavatI pU0 554, 584, 587 ], nAnyeSAmiti dhyeyam // - Page #215 -------------------------------------------------------------------------- ________________ paJcamaM pariziSTam / tatra laiGgika pramANaM darzayannAha-asyedaM kAryam asyedaM kAraNaM sambandhyekArthasamavAyi virodhi ceti laiGgikam / asyedaM kAryam , yathA viziSTo nadIpUro vRsstteH| asyedaM kAraNam , yathA meghonnatirdRSTereva / sambandhi dvividham - saMyogi samavAyi ceti / tatra saMyogi yathA dhUmo'gneH / samavAyi yathA viSANaM goH| ekArthasamavAyi dvividham-kArya kAryAntarasya, kAraNaM kAraNAntarasya ceti / tatra kArya kAryAntarasya, yathA rUpaM sparzasya / / kAraNaM kAraNAntarasya, yathA pANiH pAdasya / virodhi caturvidham-abhUtaM bhUtasya, bhUtamabhUtasya, abhUtamabhUtasya, bhUtaM bhUtasyeti / tatra abhUtaM varSakarma bhUtasya vAyvabhrasaMyogasya liGgam / tathA bhUtaM varSakarma abhUtasya vAyyabhrasaMyogasya liGgam / abhUtamabhUtasya, yathA abhUtA zyAmatA abhUtasya ghaMTagnisaMyogasya liGgam / bhUtaM bhUtasya, yathA syandanakarma setubandhasya / tathA'paramapi liGgamutprekSyamanayA dizA -yathA jalapasAdo'gastyudayasya, / tathA candrodayaH samudravRddheH kumudavikAzasya cetyAdi / taca 'asyedam ' itya dinA sUcitam , yato likopalakSaNAyedaM sUtraM na niyamapratipAdanAyeti // Aha-pratyakSalakSaNaM kim ? iti cet, tadAha- Atmendriya-mano-'rthasannikarSAd yanniSpadyate tadanyat ' [vai0 sU0 3 / 1 / 13 ] / asya vyAkhyA-AtmA manasA yujyate, mana indriyeNa, indriyamartheneti / tatazcatuSTayaM sannikarSAd ghaTa-rUpAdijJAnam , traya sannikarSA- 15 cchande, dvaiyasannikarSAt sukhAdiSu / evaM pratyakSamapi nirdiSTam / / iti "vaizeSikamataM samAptam / / " 1. "asyedaM kArya kAraNaM sambandhyekArthasamavAyi virodhi ceti lainggikm|" - vai0 suu09|18| 2. " saMyogi samavAyyekArthasamavAyi virodhi ca / kArya kAryAntarasya kAraNaM kAragAntarasya virodhyabhUtaM bhUtasya bhUtamabhUtasya abhUtamamabhUtasya bhUtaM bhUtasya / " - vai. sU0 3 / 1 / 8 / 20 3 ghaTAdi0 A // 4 setubhaMgasya A | " srotobhUtAnAmapAM sthalAnnimnAbhisarpaNaM yat tad dravatvAt syandanam / katham ? samantAd rodhaHsaMyogenA'vayavidravatvaM prativaddham ...... / yadA tu mAtrayA setubhedaH kRto bhavati tadA......setusamIpasthasyAvayavadravatvasya uttarotareSAmavayavadravatvAnAM pratibandhakAbhAvAd vRttilAbhaH |......ttr ca kAraNAnAM saMyuktAnAM pratibandhena gamane yadavayavini karma utpadyate tat syandanAkhyamiti"-pra0 bhA0 10 160-161 // 5 yathA B // 6 ceti- AI " zAstre kAryAdigrahaNaM nidarzanArthaM kRtaM nAvadhAragArtham |......linggN candrodayaH samudravRddheH kumudavikAzasya ca, zaradi 25 jalaprasAdo'gastyodayasyetyevamAdi / tat sarvam 'asyedam ' iti sambandhamAtravacanAt siddham / " -pra0. bhA0 10 104 / ' ityevamAdi ' iti 'Adi 'padena udayAdirastAdeliGgamityUhyam / " - vyomavatI pR0 573 // 7 tatpratyakSam -A / 8 marthena B // 9 Atma-mana-indriyArthAnAM caturNA saMyogAt // 10 Atma-manaH-zrotrAgAM trayAgAM saMyogAt // 11 Atma-manasoIyoH saMyogAta // 12 vaizeSikatantra: samApta: B // 30 19 Page #216 -------------------------------------------------------------------------- ________________ // OM ahaM sadgurubhyo namaH // atha SaSThaM pariziSTam / jainAcAryazrImallavAdikSamAzramaNapraNIte nayacakre tavRttau ca __ vidyamAnA vaizeSikagrantha-granthakArANAM viziSTollekhAH / [ pUjyapAdAnantopakArigurudevazrIbhuvanavijayajImunirAjAnAM kRpayA sAhAyyena cAsmAbhirAcAryazrImallabAdikSamAzramaNapaNIto nayacakranAmA mahAgranthaH siMhamUrigaNivAdikSamAzramaNasanhabdhayA nyAyAgamAnumAriNyA vRttyA saha saMzodhitaH sampAditazvAsti / acirAdevAyaM grantho bhAvanagarasthayA jainAtmAnandasabhayA prakAzayiSyate / ___ anu mallavAdinaM tArkikAH ' [siddhahema. 2 / 2 / 39] ityabhidadhAnairAcArya10 zrIhemacandrasUribhirmallAdino'pratimatArkikatvaM spaSTamevAveditam , anyairapi ca bahubhi granthakAraiH saMstuto'yaM mahAtArkikatvena / mallavAdinA tatkAlInAH prAyaH sarve'pi dArzanikavAdAH svakIye mahAgranthe vistareNa samAlocitAH samanvayaM nItAzcAnekAntabAdA zrayaNena / grantho'yaM dvAdazasu areSu vibhaktatvAd dvAdazAranayacakranAmnApi prasiddhaH / pratyaraM pRthak pRthag dArzanikavAdA upanyasya parIkSitAH / tatra SaSThe're vaizeSikamatasyo. 15 panyAsaH saptame cAre tannirasanaM vistareNa dRzyate / mallAdinA bhRgRkacchanagare rAjasabhAyAM vAdaM vidhAya bauddhavAdI parAjita ityetadarthasambandhIni kathAnakAni jainagrantheSu suprasiddhAni / ata eva tasya vAdiprabhAvakatvena prasiddhiH / tatra prabhAcandrasUribhiH vaikame 1334 saMvatsare racite prabhAvakacaritre vijaya siMharipravandhe mallavAdivijayasamayadyotinI kArikeyamupanyastA20 zrIvIravatsarAdatha zatASTake caturazItisaMyu ke [884] / jigye sa mallavAdI bauddhAsta vyantarAMzcApi // 83 // vIranirvANAt 470 varSeSu vyatIteSu vikramasaMvatsarasya prArambhaH, 605 varSeSu paJcasu ca mAseSu vyatIteSu zakasaMvatsarasya prArambha iti suprasiddham / ataH 414 vikramasaMvatsare, 279 zakasaMvatsare ca mallavAdinaH sthitirAsIditi spaSTaM phalitaM bhavati / 25 ato mallavAdinaH prAcInataratvAt tatkRtavaizeSikamatAdyullekhAnAmaitihyadRSTyA sutarAM mahattva. mitIdaM pariziSTamasmAbhirArabhyate / idaM punaravadheyam / kalikAlavazAd nayacakramidAnIM nopalabhyate / kintu tasya Page #217 -------------------------------------------------------------------------- ________________ nayacakrAntargatAzcirantanavaizeSikollekhAH / 147 siMhamUrigaNivAdikSamAzramaNaracitA nyAyAgamAnusAriNI vRttireva sampratyupalabhyate / dvAtriMzadbhirakSarerekaH zloka iti gaNanayA aSTAdazasahasra[18000] zlokaparimiteyaM vRttiH / asyAM vyAkhyAnArthamupAttA nayacakramUlamya pratIkAH prAcuryeNopalabhyante / ata etAn pratIkAn saMyojya granthAntarasAhAyyena ca nayacakrasvarUpamasmatsaMkalitameva jJeyam / ayaM vRttikAro vaikrame saptame zatake tataH pUrvaM vAsIdityanekaiH kAraNaiH sambhAvyate'to vRttisthA / ullekhA api prAcInavaizeSikadarzanagrantha-granthakRtAM viSaye sutarAmupayogina eva / vistarArthibhinayacakrameva vilokanIyam / naya cakre tavRttau ca vidyamAneSvapi bahuSu vaizeSikamatollekheSu yAvAnaMza aitihyadRSTyopayukto'tra tAvAnevAbodhriyate ] savRttike nayacakre vidyamAnA ullekhAH / [mUlam- ] " tato'nupapannavikalpatvAt sattAsamavAyasya sattAdravyatvaguNa- 10 svakarmatvarUpatvAdisambandhAt sadravyaguNakarmarUpAdaya ityAdyavizeSalakSaNavirodhAvirodhArambhAnArambhAdivizeSadharmAbhidhAnamayuktaM sarvavAkyAnRtatvavat / iha prAk sattAsambandhAt satAM vA asatAM vA sadasatAM vA dravyAdInAM satkarI sattA 1 na tAvadasatAM satkarI sattA, zazaviSANAdInAmapi satkarastraprasaGgAt / nApi satAM bhUtatvAt sattAvat prakAzitaprakAzanavaiyaryavat / satAM ca punaH satA. 15 sambandhAt saccAdanavasthAprasaGgAt / prAk tat sattAsambandhAt kimAtma kamiti svarUpAvadhAraNaM kAryam , anyathA'sattvAt / nApi sadasatAm , aikAtmyAnupapatteH, ghaTakhapuSpavat / ubhayadoSaprasaGgAca / yadasat tat kharaviSANatulyam , yat sat tatra sattAsambandho vyrthH| 'saMdasatorvedhAt kArye sadasatA na' [vai0 sU0 9 / 1 / 12 ] iti ca tvanmatasiddhAnupapattirevAyaM vikalpaH / tasmAd vikalpAnu. 20 papatterna sattAsambandho'bhidhAnapratya yahetuH |-pR0 458-459 [vRttiH-] ita uttaramasmAdeva nyAyAt kaTanyAM TIkAyAM ca yat pUrvapakSitaM tadeva samarthayitumAha-tato'nupapanna vikalpavAdityAdi |...............srvpdaarthaanaaN vaizeSikIyANAM sattAsamavAyamUla vizeSAtmakatvAd dravyAdikAryotpattivicAraprakRtezca tadeva vicAryate tatprANatvAd vaizeSikIyatantrasya / -pR0 458-459. 25 [ mUlam- ] na, sAdhye nAnabhisambandhAt......asAdhanatvam |...naamtaa 1 sUtramidaM mithilAvidyApIThaprakAzitavRttAvupaskAre ca nopalabhyate / atra mudrite vaizeSikasUtra evAstIti dhyeyam / Page #218 -------------------------------------------------------------------------- ________________ 148 SaSThaM pariziSTam / sambadhyate sattA, vizeSaNatvAt , daNDavat / yathA vizeSaNasya daNDasya nAsatA. daNDinA sambandhastathA satAyA api / atha sambadhyate ...zazaviSANAdibhirapi sambadhye teti zazaviSANAdInAmapi satkaratvaprasaGgastadavasthaH / na, zazaviSANAdi vadatyantanirAtmakatvAnabhyupagamAt kAryadravyaguNakarmaNAm |......sttaasmbndhaa. 5 dRte'pi yathA parapakSe pradhAnAdInAM sAtmakatvaM tathehApi syAt / tvatpakSe dRSTAntA bhAva iti cet ,...sAmAnyAdivadvA / sAmAnyAdivadeva sAtmakaM na ghaTAdivat / pR0 461-463. [ vRttiH- ] yat tAvaduktaM nAsatAmityAdi pUrvapakSo yAvat satkaratvaprasaGgAditi atra prakrAntaM prazastamatinA-na, sAdhye nAnabhisambandhAdityuttaraM yAvadasAdhanatva. 10 mityeSa prathamo vyutpattivikalpaH |......etessu triSu vyAkhyAvikarupeSu nAsatA sambadhyate sattA, vizeSaNatvAt , daNDavat / ........ atha sambadhyata ityAdinA yAvat tadavastha iti pUrvapAkSika eva paramatamAzaGkayottaramAha / evaM vyutpAdya pUrvapakSaM prazastamatirAhAtrApyu. taram-zazaviSANAdivadatyantanirAkatvAnabhyupagamAt / keSAm ? kAryadravyaguNa karmaNAm / .......' sattAsambandhAt sAtmakam ' ityevamucyamAne pradhAnAdivat sattA15 sambandhAdRte'pi sAtmakatvadarzanAdityavyApitA tathehApi syAditi / tvatpakSe dRSTAntAbhAva iti cedityAdi pUrvapakSIkRtya taduttaraM sAmAnyAdivadvetyArabhya........ / -pR0 461-462. [ mUlam-] itaretarAbhAvAdivarNanaizca sarvatra sadasadaikAtmyopavarNanameva / ata idaM jainendratvameva pratipadya prajJApya ca aviviktaprajJAna prati saMtriyate / 20 nanu mayA vigRhmaivAtra vAdaH saiddhArthIyamatAvalambinaM tvAmevoddizya / yducyte-saiddhaarthiiyaiH........|-pR0 489-490. [vRttiH-] kizcAnyat , itaretarAmAvAdivarNanaizca tvayaiva sarvatra sadasadai. kAtmyopavarNanameva kRtamiti vaakyshessH| 'saccAsat ' [vai0 sU0 9 / 1 / 4] itItaretarAbhAvavarNanaM ... / tathA -- kriyAguNavyapadezAbhAvAdasat ' [vai0 sU0 9 / 1 / 25 1 ] iti ' asaditi bhUtApratyakSatvAd bhUtasmRtevirodhipratyakSavAca / tathA bhAve'bhAvAt ' [vai0 sU0 9 / 1 / 6-7 ] iti ca prAgabhAvapradhvaMsAbhAvavarNanaM ca |........at idaM jainendratvameva sadasadvAditvaM pratipadya bahudhA prajJApya ca bhAbhUdRjujaneSu aviviktaprajJeSu 1 tathA bhAve bhAvAt ' iti pratyantarAnusAreNa pAThaH // Page #219 -------------------------------------------------------------------------- ________________ nyckraantrgtaashcirntnvaishessikollekhaaH| 149 jainAnAmeva gauravaM tattvajJAH' iti mama ca lAghavam ' atattvajJaH' iti tvayaivaM tAnaviviktaprajJAna prati saMviyate gRhyate / .... atrAha-nAhaM jainendratvamabhyupaimi na cAviviktaprajJAna prati saMvRNomi / nanu mayA vigRhye vAtra vAdaH ' sadasatodhAt kArya sadasattA na' [vai0 sU0 1 / 1 / 12 ] ityanena sUtreNa / sa punarvAdaH siddhArtha sutamatAvalambinaM sadasadaikAtmyavAdinaM tvAmevo- 5 ddizya / yaducyate ityAdi saiddhArthIyamatapradarzanArthaH pUrvapakSaH |-pR0 489-490. [ mUlam-] yattUktaM 'pUrvadoSapApIyastvAd na / tadyathA-tatra hi...hetU. pAdAnakriyAniyamAbhAvaH, asmin punaH sadasatkAryapakSe dvidopatA pApIyasI' iti / tanna, parihataparvadoSatvAt / -pR0 495. [vRttiH- ] idAnI syAdvAde paroktAn doSAn parihatukAma Aha-yattukta- 10 mityAdi / TIkAyAM prazastamatau syAdvAdinaM prati -- pUrvadoSapApIyastvAd na ' ityuktI doSo / tatra sadasatkAryapakSayoH sAyavaizeSikeSTayoryathAsaGkhyaM kriyAnupapattyupAdAnaniyamAbhAvadoSo / yathoktam -' upAdAnaniyamasyAsati sati ca kriyAyA abhAvaprasaGgAt sadasat kAryam ' iti doSadvayaM bruvato jainasya pUrvadopapApIyasvaM kiletthamucyate [vai0 sU0 prazastamatiTIkA ] / tadyathA-tatra hItyAdi ........ / asmin punaH sada- 15 satkAryapakSe dvidoSatA pApIyasI..... / atra AcArya Aha-tanna, parihatapUrvadopatvAt... .. / -pR0 485. [ mUlam -- ] yattUcyate-sadasatorvaidhAt kArye sadasattA na [ vai0 sU0 9 / 1 / 12 ], sadasacchabdayorvirodhAde kasminneva kArye sadasacchabdayorekAdhikaraNabhAvena prayogo nAsti, 'sadevAsat' ityanusandhAnaM nAstyekAdhikaraNa bhAvena iti saptamyabhidhAnena 20 darzayati [ vai0 sU0 kaTandI ] / etadapi na kizcit... .. / yadapyuktamApekSikaM sadasattvam , prAgutpattermudAtmanA sat kArya ghaTAtmanA cAsat / niSpanne'pi ghaTe mRttvadarzanAd mRdupAdAnopapattiH, ghaTAtmanA cAsattvAd ghaTArthakriyopapattirityevaM kila Aheta Aha / atrottaram na, asatkAryasvasiddheH / evaM tarhi mRdAtmanaH kartavyasvAbhAvAd ghaTAtmanaH kartavyatvAisa deva kAryam / tasmAnna pAgutpatteH sadasat kAryam 25 [ vai0 pU0 kaTandI ] iti / -atra na pUrvapakSo notarapakSaH styH| ko hi nAma so'nekAntavAdI evaM brUyAt-prAgutpatedAtmanA sat kArya ghaTAtmanA cAsa 1 etadullekhAnusAreNa TIkAkRta iva TIkAyA api prazastamatiH' iti nAma pratibhAti // .. Page #220 -------------------------------------------------------------------------- ________________ 150 SaSThaM pariziSTam / diti |......sdsdaatmkvstutccprtykssiikrnnaarth jainA ekamevAtmAnaM paramArtha dravyArthaparyAyArtho bhayalakSaNa mupavarNayanti ...... / -pR0 498-501. [vRttiH-- ] yattUcyata ityAdi yAvat saptamyabhidhAnena darzayanIti sUtrArthaH kaTanyAM vyAkhyAtaH ....... / etadapi na kizcidityAyutaram .... / yadapyuktamApe5 kSikamityAdi / syAdvAdI kilelthaM sadasatyaM samarthaya tIti puurvpkssH| ........atra kilottaraM kaTandIkAra Aha-na, asatkAryatvasiddheH / .... atra na pUrvapakSa ityAdi AcAryo brUte / ...tasmAnna syAdvAdina evamAhurekAntavAdina ivAnapekSya pUrvAparam | kathaM tAhuriti cet , ata Aha-sadasadAtmaketyAdi / -pR0 498-501. [ mUlam-] yadapi coktam -vikalpatyAnAzrayAd vikalpAntarAzrayaNAca 10 'vikalpAnupapatteH' iti na doSaH, niSThAsambandhayore kakAlatvAt / niSThA kAraNa sAmagryavyApArakAlaH prAgasato vastubhAvaH niSThAnaM smaaptiH......| sambandhaH svakAraNasattAsamavAyaH / tayore kAlatvam, kAraNa sattAsambandha eva niSThA kAlA / kutaH ? samavAyasyaikatvAt / yasminneva kAle pariniSThAM gacchat kArya kAraNaiH saMbadhyate samavAyasambandhena ayutasiddhi hetu nA tasminneva kAle sattAdibhi15 rapi / tasmAdapravibhAgAt sadAdiranAspado vikalpaH |-etdpi na, anupa pannavikalpatvAt / -pR0 508, 509 / asatsaMbandhaparihArArtha ca 'niSThAsambandhayoreka kAlatvAt' ityetadeva vAkyaM sabhASyaM prazasto'nyathA vyAcaSTe 1 vAkyaM bhASyaM cedaM kena kadA ca praNItamiti na jJAyate / tathApi pUrvAparagranthaparyAlocanayeI __ sphuTamatra pratibhAti-kaNAdapraNItavaizeSikasUtrAgAM saMkSiptavyAkhyAnarUpo vAkyanAmA kazcid grantha 20 AsIt , tasyApi kenacid viracitaM bhASyamAsIt , bhASyasya tu prazastamatinA TIkA viracitA' bhUt / TIkAyA nAmApi 'prazastamatiH' ityAsIditi saMbhAvyate / vaizeSikasUtrAgAmanekASTIkA Asanniti pratIyate / tatra kaTandIsaMjJikApyabhUt kAciTTIkA / "bho bho lakSmaNa ? vazeSikakaTandIpaNDito jagad vijayamAnaH paryaTAmi / kvAsau rAmaH ? tena vivadiSye / " iti murArikavivira cite 'anargharAghava' nATake paJcame'Gke rAvaNasya vaca uplbhyte| mA bhUdayaM lakApatI rAvaNastathApyasmAdullekhAt kenacid 25 rAvaNAbhidheneyaM kaTandI viraciteti sUcyate, tathApi padArthadharmasaGgrahasya " praNamya hetumIzvaram " iti maGgalazlokasya vyAkhyAne " sUtre vaizadyAbhAvAd bhASyasya ca vistaratvAt " ityabhihitamudayanAcAryaNa kiraNAvalyAm , atra ca padmanAbhamitreNa " granthAntaregAnyathAsiddhimapAkaroti sUtra iti, bhASyasya rAvaNapraNItasya / " iti vyAkhyAtam / kiJcAnyat, govindAnandena brahmasUtrazAGkarabhASya vyAkhyAyAM ratnaprabhAyAM " yadApi dve iti |......dvaabhyaaN dvayaNukAbhyAmArabdhakArye mahattvaM dRzyate, 30 tasya hetuH pracayo nAma prazithilAvayavasaMyoga iti rAvaNa praNIte bhASye dRzyate / iti cirantana Page #221 -------------------------------------------------------------------------- ________________ nyckraantrgtaashcirntnvaishessikollekhaaH| 151 sambandhazca sambandhazca sambandhau / niSThAyAH sambandhau niSThAsambandhau, tayorekakAlatvAt / niSThitaM niSThA, kArakaparispandAd vastu bhAvamApanamavyapadezyAdhAraM kArya niSThitaM 'niSThA' ityucyate, tasya svakAraNaH sattayA ca yugapat sambandhau bhavataH / bhASyamapi ' pariniSThAM gacchad 'gatam' ityetamarthaM darzayati / yathA kArakAntaramutpadyamAnaM vastubhAvamApannamavyapadezyAdhAra nirvRttaM sat svakAraNaiH sattayA ca 5 sambadhyate tathA paTAkhyam |-pR0 512-513 / [vRtti:-] yadapi coktamityAdi / ......... vikalpAnupapatteH' iti nAso doSaH |.......nisstthaasmbndhyorekkaaltvaat |......triinpi vikalpAnanAzritya niSThAsambandhayorekakAlatvavikalpo nirdoSa AzrIyatAmiti / atrocyate-etadapi na, anu. papanna vikalpatvAt / -pR. 508-509. 10 asatsambandhaparihArArtha cetyAdi / 'niSThAsaMbandhayorekakAlatvAt ' ityetadeva vaizeSikadRSTayedam / " [ * / 2 / 11] ityabhihitam / ataH padmanAbhamizragovindAnandAbhyAM rAvaNabhASyatvena kaTandI abhipretA Ahosvidatra nayacake nirdiSTaM vAkyabhASyaM tAbhyAmabhipretamiti vicAraNIyam / vAkyapadIyasya TIkAyAM dvitIyakANDAnte puNyarAjena yo rAvaNo nAma vaiyAkaraNo nirdiSTaH so'pyayamevAnyo veti cinyam / idaM tu dhyeyam-atra nirdiSTaM bhASyaM samprati prasiddhAt prazastapAda- 15 bhASyAd bhinnameva, yato'troddhRtAni bhASyavacAMsi prazastapAdabhASye nopalabhyate / kiJca, jinendrabuddhinA viracitAyAM bauddhAcAryadiGnAgaracitapramANasamuccayasya vizAlAmalavatyabhidhAyAM TIkAyAM ye bhASyapAThA uddhRtAste'pi prazastapAdabhASye nopalabhyante / vastutastu prazastapAdabhASyaM na vaizeSikasUtrANAM sAkSAd vyAkhyAnabhUtam , api tu vaizeSikamanasaMgrAhakaH pRthageva granthaH / ata: kuta Arabhya tasya bhASyatvena prasiddhirityapi gaveSaNIyaM vidvadbhiH / prazastapAdena tasya 'padArthadharmasaMgrahaH' ityeva nirdezaH 20 kRtaH / tattvasaGgrahapaJjikA-sanmatitakavRtti-prameyakamalamArtaNDa-nyAyakumudacandrAdiprAcInagrantheSu tu 'padArthapravezaka'nAmnA tasyollekho dRshyte| vAdidevasUriracite syAdvAdaratnAkare [ pR. 920 ] prazastakarabhASyanAmnA anyeSu ca grantheSu tasya bhAjyanAmnApyullekho yadyapi dRzyate tathApi so'rvAcInaH / prazastamatireva prazastapAdastato'nyo vetyasya vicAraNAyAM vayaM tu -- prazastamatiH' iti prazastapAdasya nAmAntarameveti smbhaavyaamH| 'prazastaH prazastakaraH prazastadevaH prazastakaradevaH prazastapAdaH' ityevaM 25 bahuvidhAni prazastapAdasya nAmAnyupalabhyante, evaM prazastamatirapi tasya nAmAntaraM syAt / kiJca, tattvasaMgrahapaJjikAyAM sanmatitarkavRttyAdiSu ca vaizeSikamataparIkSAyAM prazastamateryad matamuddhRtaM tatra vizeSaparIkSAyAM samavAyaparIkSAyAM ca yAvAnaMzastAvAn prazastapAdabhAdhye prAyo dRzyate, aparastu na dRzyate / ata idamapi sambhAvyate---ekastAvad vaizeSikasUtrANAM tadvAkyabhASyayozca TI kAgranthaH prazastamatinA vyaraci, aparastu vaizeSikamatasaMgrAhakaH padArthadharmasaMgrahaH pRthageva nibandhastena racito yaH samprati prazastapAdabhASyanAmnA 80 vizruta iti dhyeyam / Page #222 -------------------------------------------------------------------------- ________________ 152 5 SaSThaM pariziSTam / vAkyaM sabhASyamasatsambandhadoSaparijihIrSayA vidvasyan prazasto'nyathA vyAcaSTe / ........ bhASyamapIti asya vAkyasya vyAkhyAgrantho'pyayaM pariniSThAM gacchad gatamityetamartha darzayati |......nidrshnmaah-ythaa kArakAntaramutpadyamAnaM dRSTamiti ......... / -pR0 512-513. [mUlam-] tattvopanilaya nAt sadAdyabhidhAnArtha kAraNasamavetasya vastuna uttarakAlaM sattAsambandha iti vahUnAM matam / vastUtpattikAla eveti tu vAkyakArAbhiprAyo'nusRto bhASyakAraiH / siddhasya vastunaH svakAraNaiH sattayA ca sambandha iti prAzastamato'bhiprAyaH / teSAM trayANAmapya satyatA, parasparaviruddhArthatvAt , kumAra brahmacAripitRtvavat |...evNvktri vA zAstrakAre sarveSAmanuvartitvAt sa evA. 10 nApto'satyavAdI vetyetadapi syAt / -pR0 516-517. - [vRttiH- ] idAnIM sUtrakAramataM samarthayatAM vAkya bhASya-TIkAkArANAM matAni samAhRtya pradhAnAnugAmitvAccheSANAM sUtrakAramatamevetthaM dUSayitumAha-tattvopanilayanAt sadAdyabhidhAnArtha kAraNasamavetasya vastuna uttarakAlaM sattAsambandha iti bahUnAM matam / vastUtpattikAla eveti tu vAkya kArAbhipAyo'nusRto bhASyakAraiH / asmadabhipAya:-- 15 teSAM trayANAmapyasatyateti |....evNvktri vetyAdi / sarveSAM vAkya-bhASya TIkA. kArANAM zAstrakAramatAnuvartitvAt sa evAnApto'satyavAdI vetyetadapi syAditi.... / -pR0 516-517. [mUlam - ] yadapi coditam-yokaH samavAyo dravya guNa karmaNAM dravyatva guNatva karmatvaiH saha sambandhasyaikatvAt saGkaraprasaGgaH[ ! ] iti sa tadavastha eva / -pR. 20 523-524. [vRttiH-] yadapi cetyAdi / niSThAyAH sambandhasya ca sattayaika kAlavAtipAdanArtha * samavAyasyai katvAde kaH kAlaH ' ityuktvA yo doSazvoditaH / saGkaraprasaGgaH' iti sa tadavastha eva duSparihAraH / -pR0 523-524. 1 ita Arabhya AcAryazrImallavAdinA samavAyo'pi nirAkRtaH / asmin prasaGge pR0 528 25 paM0 1, pR0 530 paM0 2, pR0 534 paM0 1, 3, pR0 535 paM0 1, 3, ityatra kecana pAThA uddhRtAsteSu kazcidaMzastattva saGgrahapanikAyAM samavAyanirAkaraNaprasaGge [pR0 269 paM0 4 ] prazastamatenAmnA uddhRto vilokyate / ato'tra naya cakravRttau ita Arabhya samavAya nirAkaraNe uddhRtaH pUrvapakSo vAkyabhASya-prazastamatiTIkAnusArI syAditi sambhAvyate / . Page #223 -------------------------------------------------------------------------- ________________ // OM ahaM sadgurubhyo namaH // atha saptamaM pariziSTam / diGnAgaracite savRttike pramANasamuccaye jinendrabuddhiracitAyAM vizAlAmalavatyAM taTTIkAyAM ca vidyamAno vaizeSikamatavicAraH / kaNAdapraNItAni vaizeSikasUtrANi prazastapAdaracitaH prazastapAdabhASya saMjJayA prasiddhaH 5 padArthadharmasaMgrahazceti prAcIna granthadvayaM sampratyupalabhyate / vAkya-bhASya-prazastamati. TIkA-kaTandIprabhRtayo bahavaH prAcInamanthA Asanniti pUrvasmin pariziSTe nirdiSTamevAsmAbhiH / samprati bauddhAcAryadiGnAgena savRtti ke pramANasamuccaye jinedrabuddhinA. ca taTTIkAyAM vizAlAmalavatyAM yathA vaizeSikamataM parIkSitaM tadatropadayate / diGnAgasya vaikrame caturthe zatake sthitirAsIditi sambhAvyate / jinendrabuddhestu vaikrame'STame 10 zatake'vasthAnaM sambhAvyate / pramANasamuccaya-vRtti-AlambanaparIkSA-vRtti-traikAlyaparIkSA-sAmAnyalakSaNaparIkSA. 1 eSu keSAM granthAnAM bhoTabhASAnuvAdo cInabhASAnuvAdo vopalabhyata ityetadasmAbhirvistareNa nayacakrasya prathamavibhAge TippaNeSu bhoTapariziSTe pR. 95-96, 135-136 ityatra TippaNe prdrshitm| Prof. Dr. E. Frauwallner mahodayenApyetad vistarega Dignaga, sein Werk and seine 15 Entwiklung (Wiener Ziteschrift fur die Kunde Sud-und Ostasiens, BD. III, Wien, Austria 1959 ) pp. 83-164 ityatropadarzitam / kiJca, Prof. Dr. E. Frauwallner mahodayena tatra yogAvatAraH, prajJApAramitApiNDArthasaMgrahaH, trayastriMzatkArikAtmikAyAstraikAlyaparIkSAyA bhoTabhASAnuvAdaH, vAkyapadIyaprakIrgakANDagatasambandhasamuddezAnusArega traikAlpaparIkSAyA dvAtriMzatkArikANAM saMskRte punarudvAraH, savRttikAyA AlambanaparIkSAyAH 20 savRttikasya hastavAlaprakaraNAtya hetucakraDamarozca bhoTabhASAnuvAda ityAdyapi vistareNopanyastam / ato vistarArthibhistatraiva vilokanIyam / / 2 samprati asyAzcInabhASAnuvAda evopalabhyate / Prof. Dr. E. Frauwallner ( Vienna, Austria) ityebhirekasmin patre sAmAnyalakSagaparIkSAyAH svarUpamitthamAveditam The Kuan-tsung-hsiang-lun-Sung ( = sAmAnya lakSaNaparIkSA, T. 1623) is a small treatise of 11 verses only. A Chinese translation of 25 a verse text of Dignaga without a commentary is difficult to understand. But as far as I can see, there recurs none of the verses of the Pramanasamuccayah. The text speaks of Sabdah and arthah, S'abdajnanam and arthajnanam, but I can't find any allusion to the doctrine of apohah. 30 20 Page #224 -------------------------------------------------------------------------- ________________ 154 diGnAgakRto vaizeSikamatavicAraH / sAmAnya parIkSA- nyAyaparIkSA-vaizeSika parIkSA-sA parIkSA- nyAyamukha hetumukha hetvAbhAsamukha-hetucakra Damaru hastava ( lapa karaNavRti- dvAdaza zatikA kAraNopAdAnaprajJapti yogAMvatAravAdavidhAnaTI kA nyAyapraveza ka- prajJApAramitApiNDArthasaMgrahAdiprakaraNazataM diGnAgena racitamiti zrUyate / tatra nyAyapravezakaM yogIvatAraM prajJApAramitA piNDArthasaMgrahaM ca vinAnye 5 granthAH samprati saMskRtabhASAyAM nopalabhyante / prAyazazca te naSTAH / tathApi keSAJcidasIyasAM pranthAnAM paraHzatebhyo varSebhyaH prAg vihitA bhoTabhASAnuvAdAH keSAJcica pranthAnAM cInabhASAnuvAdAH samprati labhyante / 88 " (( " " 3 cInabhASAyAM sAmAnyalakSagaparIkSAyA anuvAda upalabhyate, tathApi AcAryazrI mallavAdikSamAzramaNena nayacakre sAmAnyaparIkSAMta uddhRtasya pAThasya tatrAdarzanAt sAmAnyalakSaNaparIkSAto bhinneyaM sAmAnya parIkSetyanumIyate / dRzyatAM nayacakravRttiH pR0 628 paM0 8 // 10 4 " ardhaM vAdanyAyamArgaH sakaLalokAnibandhanabandhutA vAdavidhAnAdAvAvasubandhutA mahArAjapIkRtaH / kSuggazca tadanu maityAM nyAyaparIkSAyAM kumatimatamattamAtaGgaziraHpIThapATanapaTubhirAcAryadiGnAgapAdaiH / " - vAdanyAyaTIkA pR0 142 / / 5 parokAnAM sAdhana -dUSaNa tadAbhAsodbhAvanAnAM dotra dimAtraM darzitam / eSAM vistareNa pratiSedhaH prameyaniSedhazca nyAya-vaizeSika-sAMkhyaparIkSAbhyo jJeyaH / [ PSV N.ed. g. 179 A-B ] iti pramANasamuccayavRttyante diGnAgenAbhi15 hitatvAt 'nyAyaparIkSA, vaizeSikaparIkSA, lAMkhyaparIkSA ' iti granthatrayaM tadracitamAsIditi pratIyate / sAMkhyaparIkSAyA nyAyaparIkSAyAzca nirdezo yathAsaMkhyaM pR0 22, 72 ityatra nyAyamukhe'pi diGnAgena kRtaH // 6 nanu hetumukhe nirdim - ajJeyaM kalpitaM kRtvA tadvyavacchedena jJeye'numAnam ' iti / -- tatrasaMgrahapaJjikA pR0 312 / " kathaM tarhi hetumukhe lakSagakAreNa 'asambhavo vidhe:' ityuktam / -tattvasaMprahapatrikA pR0 339 // 7 durgAcaraNa ceTarajI ityebhiH Indian Historical 20 Quarterly ix / 1933 ( pR0 266 - 272, pR0 511 - 514 ) ityatra asya bhoTabhASAnuvAdaH saMskRte'nUya prakAzitaH // 8 asmatsampAditAyA nayacakravRtteH pR0 548 ityatra TippaNaM draSTavyam // 19 cIna bhASAnuvAdAnusArega kecidasya ' kAraNopAdAnaprajJaptiH' iti nAma kalpayanti, anyetu ' upAdAya prajJapti: ' nAma kalpayanti // 10 dRzyatAM nyAyavArtikam 1 / 1 / 33 / nyAyamukhaM 11 natrakArikAtmako'yaM grantho vidhuzekhara bhaTTAcAyeMga Indian Historical Quartery iv / 1928 ( pR0 775 - 778 ) ityatra prakAzitaH / durgAcaraNa ceTarajI ityanena tu sa eva bhoTabhASAnuvAdena saha Journal and Proceedings, Asiatic Society of Bengal ( New Series ) Vol. xxir / 1927 ( pR0 249 - 259 . ) ityatra prakAzitaH / / 12 aSTapaJcAzatkArikAtmako'yaM granthaH Prof. Giuseppe Tucci mahodayena Journal of the Royal Asiatic Society, London, 1947 ( pR0 53-75 ) 30 ityatra bhoTabhASAnuvAdena saha prakAzitaH // 13 dRzyatAM pR0 153 Ti0 1 | CCTBC. anusAreNa tadvRttezca vasudhararakSitaracitabhoTabhASAnuvAdayoH, Alambana parIkSAyAH, tadvatteH kAlaya parIkSAyAH, nyAyapravezakasya hetucakraDamarozca bhoTabhASAnuvAdAnAM yathAsaMkhyam No. 4203, 4204, 4205, 4206, 4207, 4208, 4209 iti kramAGkAH // pR0 72 // 25 pramANasamuccayasya Page #225 -------------------------------------------------------------------------- ________________ . ... saptamaM pariziSTam / ... 155 - eSu tarkavidyAyAM pramANasamuccayo mukhyo granthaH, sa ca kArikAtmakaH / vRttirapi tatra diGnAgena racitA / atra ca SaT paricchedAH 1 pratyakSaparicchedaH, 2 svArthAnumAnaparicchedaH, 3 parArthAnumAnaparicchedaH, 4 dRSTAntaparicchedaH, 5 anyApohaparicchedaH, 6 jAtiparicchedazceti / iyaM ca granthakArasya paddhatiH---Adau sa svAbhimataM lakSaNaM pratipAdyAnantaramanyeSAM matAni parIkSate / tatrApyAdau vasubandhuracitavAdavidhimataM nirAkaroti, 5 tato naiyAyikAnAm , tato vaizeSikANAm , tataH sAMkhyAnAm , tatazca mImAMsakAnAm / AyeSu caturpu paricchedeSu vaizeSikamataparIkSA dRzyate'tastAvAnaMzaH savRttikAt pramANasamuccayAduddhatyAtropanyasyate, vizAlAmalavatITIkAyA api yAvAnaMzo'trApekSitastAvAnevoddhRto'tra pariziSTa iti dhyeyam / idaM punaravadheyam-pramANasamuccayasya tavRttezca dvau bhoTabhASAnuvAdAvupalabhyete 10 ekastAvad vasudhararakSitaviracitaH, aparastu kanakAmaracitaH / savRttikasya pramANasamuccayasya IzvarasenAdiracitA bayaSTIkA apyAsan / tAsu jinendrabuddhiracitAyA vizAlAmalavatIdI kAyA eva bhoTabhASAnuvAdaH sampratyupalabhyate / ete'nuvAdA anekeSu sthAneSu utkIrNakASThaphalakairmudritA iti teSAmanekAni saMskaraNAni / teSu catvAri saMskaraNAni vizeSeNa prasiddhAni, tadyathA-1 Choni 15 edition, 2 Derge (Sde-dge) edition, 3 Narthang ( Snar-than ) ... edition, 4 Peking edition. ...tatrAdyasya chonI ( Choni) saMskaraNasya paripUrNaH saMgrahaH The Library of & When a priest wishes to distinguish himself in the study of Logic he should thoroughly understand Chenna's ( Dinna's) 20 eight Sastras. These are :-1 traikAlyaparIkSA, 2 sAmAnyalakSaNaparIkSA, 3 AlambanaparIkSA, 4 hetumukham , 5 hetvAbhAsamukham , 6 nyAyamukham , 7 kAraNopAdAnaprajJaptiH ( upAdAyaprajJaptiH ?), 8 pramAgasamuccayaH / "-A Record of the Buddhist Religion by I-tsing ( Chinese Tripitaka No. 2125. p. 230, edited by J. Takakusu and Watanabe, Tokyo Japan ) translated by J. 25 Takakusu. pp. 186-187.. . . . - 2 pratyakSa svArthAnumAna parArthAnumAna-dRSTAnta-paricchedAnAM vizAlAmalavatyA TIkayA saha yathAyogamadhiko'lpIyAn vAMzo bhoTabhASAnuvAdAt saMskRte'smAbhiranUdito nayacakrasya prathame vibhAge bhoTapariziSTe mudrita iti jijJAsubhistatra vilokanIyaH / Page #226 -------------------------------------------------------------------------- ________________ 156 diGnAgakRtavaizeSikamatavicAraprasaGge bhoTagranthAnAM paricayaH / Congress, Washington, U. S. A. $247 fara laga Mr. Walter H. Maurer (Reference Librarian for the South Asia Section ) iti mahAzayenai kasmin patre tatsvarUpaM yadAveditaM tadatropanyasyate The Toyo Bunko keeps the Kanjur and Tanjur of the 5 Cone edition. This edition was explained by T. Mibu...A comparative list of the Tanjur Division in the Cone, Peking, Sde-dge and Snar-than editions was accomplished by T. Mibu. ( Taisho Daigaku Kenkyo Kiyo, No. 44. March, 1959, Tokyo, Japan, pp. 1-69 ) Tibetan Studies in Japan by Hajime Nakamura 10 (Journal of Indian and Buddhist Studies. Vol. VIII No 2, March, 1960 Tokyo, Japan) p. 54. 2 anenaiva mahAnubhAvanAparasmin patre vistaregAsya yat svarUpabhAveditaM tadapyatropanyasyate The Choni texts were purchased in 1926 for the Library of congress by Dr. Joseph F. Rock at the Choni monastery in 15 Kansu Province, China, near the Tibetan border. They were struck off in Dr. Rock's presence from wooden blocks which he himself informed me must have been about 400-500 years old, and hence, their exact age is known. They were incised in hard wood, probably walnut; as may be ascertained from the 20 most cursory examination of the prints, these xylographs were a superb example of the art of Tibetan woodcarving. No other known version of the Tibetan canon approaches the clarity, the grace and legibility of the Choni edition. Shortly after the Choni texts were purchased for the Library of Congress the monastery was entirely gutted by fire and every wooden block was destroyed in the tragic conflagration. The Choni recension has never been as well known as the Derge, Narthang, and Peking editions and probably very few copies were struck off. In fact, apart from the xylograph in this library, only one other is definitely known to exist elsewhere. I refer to a set of Kanjur volumes deposited in the Toyo Bunko, Tokyo, Japan, But be it noted that the Tanjur is not included in that collection. A catalog is being currently prepared of the Kanjur in the possession of the Toyo Bunko and should be available before 30 Page #227 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / The Choni version was printed at the Choni lamasery in Kansu province from wooden blocks believed to have been carved 500 years ago. This recension contains both the Kanjur and Tanjur, unlike certain of the others which consist frequently of merely one or the other of the two parts. It is also 5 the most easily legible of all the differing recensions, and is particularly to be treasured because the Choni monastery has since been burned to the ground by bandits and all the thousands of wooden blocks destroyed. far fonfa Derge (Sde-dge ) #FETTFA FTEC EatETA - 10 " The Tibetan Buddhist canons have been published at Peking, Snar-than, Sde-dge etc; and the Sde-dge edition is said to be the best with regard to the accuracy of text and beauty very long. A project has been initiated for the cataloging of this Library's copy of the Choni Tanjur in Germany from a 15 microfilm copy. The work is to be done by Dr. R. O. Meisezahl of Bonn. You may be interested to know that during their transporation across the vast reaches of Western China the entire collection was very nearly irrevocably lost, for some of the crates containing 20 the texts were opened by bandits on the supposition that they were filled with treasures or valuables of some sort. Further in the course of transit one of the boxes fell into the Yangste River and although all the crates had been carefully lined with wax at Choni, sufficient water seeped into waterlog 25 volume 202 of the Tanjur. The text, however, was not seriously damaged due doubtlessly to the tough and durable character of the paper. The whole collection arrived in this library about two years after its purchase in far-off Choni. Should you care to have additional details you might consult 30 the November, 1928 issue of the National Geographic Magazine (Vol. LIV) pp. 569-619, where Dr. Rock has given the entire story with photographs of the monastery and various stages of the procedure involved in printing the texts, packing and transporting them to Peking. Page #228 -------------------------------------------------------------------------- ________________ 158 diGnAgakRta vaizeSikamatavicAraprasaGge bhoTagranthAnAM paricayaH / in printing. The printing blocks are kept at Sde-dge, a remote eastern district of Tibet, and it is not easy to get printed copy. ..The collection is a complete set of the Sde-dge edition, consisting in 4569 Volumes, and is in perfect condition without one 5 missing leaf. "-preface, A Complete Catalogue of the Tibetan Buddhist Canons (Bkah-hgyur and Bstan-hgyur) published by Tohoku Imperial University, Sendai, Japan. 1934. tRtIyasya Snar-than saMskaraNasya svarUpaM Dr. H. Kitagawa (Japan ) evamAvedayati- History of Snar-than edition: Around the 13th century a Tibetan Buddhist monk, Hjam-dgah, who propagated Buddhism among Mongolians made a vow that the Tripitaka should be compiled in the Tibetan language. For this sake, he collected money and materials and offered them to Dharma-senge. 15 Dharma-senge compared the Vinaya texts that had already been translated into Tibetan with those in the Chinese Tripitaka, and published an edition of the Tibetan Vinayapitaka at La-stod. This is the beginning of the publication of the Tibetan Tripitaka. 20 Around 1312...1320 A.D. Hjam-dbyan published the Sutrapitaka and the Abhidharma-pitaka together with the Vinayapitaka mentioned above. This edition is called the Old Snarthan edition, which is not available now. 0.2 10 In 1731, during the reign of Dalai Lama VII another Tri25 pitaka was published on the basis of the Old Snar-than edition. However, this edition added many texts that were not contained in the older edition. Since this edition was published at Snar-than temple in the State of Gtsan, it is called the (New) Snar-than edition. This is the edition that is most widely 30 used both inside and outside Tibet. Peking saMskaraNaM tu yAdRzaM yathA ca bhoTabhASAnuvAdAnAmutpattirityAdi Tibetan Tripitaka Research Institute ityanayA saMsthayA prakAzitAyAmekasyAM patrikAya Gekkoin, Otsuka-Saka-shitamachi, Bunkyoku, Tokyo, Japan 38 ityatra vidyamAnayAnayA saMsthayA saMpratyeva bhoTagranthAnAM saMpUrNa Peking 'saMskaraNaM yathAvat prakAzitam // Page #229 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 159. Publication of Peking edition of the Tibetan Tripataka scaffan Dr. Susumu Yamaguchi, President of Otani University farsfaa nibandhe vistareNa varNitamiti tata evopayukto'za ihodadhriyate In any attempt to say a few words on the Tibetan Canon, one must first enquire how the Buddhist Canon itself came into existence. To do this, one 5 must go back to the time of King Asoka some three centuries before the Christian era. The great Emperor Asoka was the grandson of the renowned Candragupta, founder of the Mauryan dynasty, and reigned from 274 to 232 B. C. At first he was the ruler of Central India only, but eventually conquered almost 10 the whole country. During this campaign of conquest, the sight of the grievous suffering he had caused to thousands of innocent people particularly by his victory over the Kalingas, made him realize that force is not the final arbiter. He became disgusted, on reflection, with his own conduct, and this produced in its turn a revolution in his whole character. He was converted to Buddhism 15 and resolved henceforth to put "dharma" into practice in both his personal and public life, feeling moral conquest to be far more valuable and enduring than conquest by arms. The effect of his conversion was truly remarkable, and his dynamic personality was felt in every corner of the Empire. He called not only upon his subjects but upon the neighbouring countries also to accept this 20 'greatest of gifts' and sent imperial messengers and missionaries to various parts of Asia to spread the teaching of the Buddha. As a result a number of countries embraced Buddhism and in due course there developed in each district a collection of literature, known later as Tripitaka' or Buddhist Canon. Among these collections there are at least three the contents of which are 25 sufficiently comprehensive and systematized to merit being called the Sacred Canon of Buddhism. First and foremost, there is the Pali Tripitaka. These scriptures of the Theravada School are used principally in the Southern School in Ceylon, Burma, Siam and Cambodia. Next come the scriptures written in the Chinese Language, and used in China, Korea and Japan. The third is the 30* voluminous collection of works known as the Tibetan Tripitaka. . With regard to the Pali Canon, it is well known how, thanks to the scholarly and indefatigable efforts of Dr. & Mrs. T. W. Rhys Davids and others, the Pali Text Society was founded, and nearly all the books ef the Canon published in modern form, the more important ones having, further, 35 been translated into English, French and German. In Japan, under the editorship of the late Dr. Takakusu Junjiro, the Pali Tripitaka or Nanden Daizokyo (the Tripitaka of the Southern Transmission ) was translated into Japanese Page #230 -------------------------------------------------------------------------- ________________ 160 diGnAgakRtavaizeSikamatavicAraprasaGge bhoTagranthAnAM paricayaH / and published in sixty volumes between the years 1937 and 1941. In this way, Japan, was able to make a modest contribution to a clearer understanding of Primitive or Theravada Buddhism. In the case of the Tripitaka in Chinese the situation is not so simple. In 5 fact, quite a number of different Canons existed in China, Korea aud Japan and all in antiquated forms, until some years ago, they were thoroughly collated, brought up-to-date and published under the title of "Taisho Sinshu Daizokyo" by the joint efforts of the late Drs. Takakusu and Watanabe Kaikyoku. The work, it seems, has since its publication been used with profit as a work ef 10 reference in many parts of the world. To turn now to the Tibetan Tripitaka, it is necessary first to say a few words on how it came to be written. 1. Compilation of the Tibetan Tripitaka. Buddhism was first introduced into the country in the first half of seventh 15 century, when Tibet was under the rule of King Sron-bstan sgam-po. Realising the pressing need for a written language if the country were to adopt Buddhism, the King decided to send Thon-mi-san-bho-ta to India to learn both the Indian language and its literature. In the course of time Thon-misan-bho-ta mastered the Indian language sufficiently well to be in a position to compile both a Tibetan grammar and a written language according to the system and construction of phrases then prevaling in India. 20 25 30 This having been accomplished the Tibetans were able to translate the Sanskrit texts into their own language. When a short while later in the second half of eighth century, King Khri-sron-lde-btsan came to the throne, Tibet became a most powerful nation, so much so that its army was able to capture Ch'ang-An, the capital of the Tang dynasty at the time. This period coincided with a great cultural activity and with it the translation of Sanskrit works came to be undertaken in real earnest and on a larger scale than before. However, it was in the reign of King Ral-pa-can in the first half of the 9th century that it reached its peak. During this period those scriptures which had been translated in a slipshod fashion were freely revised and those which had not been rendered into Tibetan were at once properly translated. More than half the books composing the present Tibetan Tripitaka were translated about this time; they were, undoubtedly, done with meticulous care, for one notices 35 uniformity both in the use of technical terms and in mode of expression. Unfortunately, however, some of the influential subjects of King Ral-pa-can entertained a dislike for the King's overzealous protection of Buddhism and decided to get rid of him. He was eventually assassinated. The next King Glan-dar-ma, was a rabid anti-Buddhist and, during his reign, Buddhist Page #231 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 15 activity in every form came to a standstill, the nation sunk into utter spiritual darkness. However, in the second half of the 10th century, Rin-chen-bzan-po appeared and after him in the first half of the 11th century, the famous Buddhist scholar-priest Atisa, head of the Buddhist Institute Vikramasila in India. Both these events revived interest in Buddhism, and the translation work was undertaken again. It was, then, the Sung period in China which, although a great era, saw, as far as Buddhistic contact with the neighbouring state of India was concerned, a gradual diminishing of interest. The case was just the reverse in Tibet, however. From this day until the seventeenth century translation work in Tibet continued whithout interruption. According to the supple. 10 ment attached to the Sde-dge Edition the number of Indian scholars engaged in the translation work was 107 and of those from Tibet 222. However, since there are a number of works on which the names of the translators are not inscribed, one can safely guess that their number was greater than that mentioned in the Sde-dge supplement. 2. Outline of Contents of Tripitaka Thus, the whole translation of the Tripitaka was done by a number of different scholars and translators over a period of many centuries. Finally the various works were carefully co-ordinated and properly classified, thus coming to assume the appearance of the Tripitaka we know to-day. One must, how- 20 ever, bear in mind the fact that the contents of the Tibetan Tripitaka are classified in quite a different way from the method adopted in the Chinese Tripitaka. The Tibetan Canon is divided into two main parts-one is known as Bkah-hgyur (Kanjur) and the other as Bstan-hgyur (Tanjur ). The subject matter of Bkah-hgyur consists of the teachings and sermons (Sutra )25 of the Lord Budhha, as well as the discipline (Vinaya ) to be observed by Buddhists. Bstan-hgyur is no more than a collection of treatises and expositions, together with rules and regulations in connection with religious rites and hymns. The latter also contains items dealing with more secular subjects such as history, language, logic, medicine and arts and crafts. This Tripitaka 30 has seen many editions since the 13 th century, but those which are best known are the Peking, Sde-dge and Snar-than editions. These three editions differ slightly in the number of volumes they contain and in their subject matter, but otherwise they remain identical. The Peking edition belonging to Otani University is classified as follows... 35 (a) The Bkah-hgyur Division Classification Cases Number of Books. Tib. (Skt.) 1. Rgyud (Tantra) 25. .729 40 Page #232 -------------------------------------------------------------------------- ________________ para fesattamalla piala arcu utegrerai afc22:1 87 16 41 15 2. Ser-phyin (Prajnaparamita) 3. Dkon-brtsegs (Ratna-kuta) 4. Phal-chen (Avatamsaka) 5. Mdo-sna-tshogs (Sutranta) 6. Hdul-ba (Vinaya) 7. Dkar-chag (Suci-lipi=Index) Total 107. 1055 (b) The Bstan-hgyur Division. Classification Front cases Number of books Tib. (Skt.) 1. Bstod-tshogs (Stotra-gana) 64. 2. Rgyud-hgrel (Tantra-vrtti) 2640 Mdo-hgrel (Sutra-vrtti) Rear Cases 1. Ser-phyin (Prajnaparmita) 2. Dbu-ma (Madhyamaka) 16 158 3. Jo-bohi chos-hbyun (Mainly Madhyamaka commentary of Atisa-Sri-Dipamkarajnana) 103 4. Mdo-sde-sna-tshogs-hgrel-pa (Sutrantavrtti) 5. Sems-tsam (Citta-matra) 6. Mnon-pahi bstan-bcos (Abhidharma-sastra) 7. Hdul-bahi hgrel (Vinaya Commentary) 8. Skyes-rabs (Jataka) 9. Gtam-yig (Parikatha & Lekha) 10. Gtan-tshigs rig-pa (Hetuvidya) 11. Sgra-rig-pa (Sabda-vidya) 12. Gso-ba rig-pa (Cikitsa-vidya). 13. Bzo rig-pa (Silpa-vidya) 14. Thun-mon-ba lugs-kyi-bstan-bcos (Niti-Sastra) 15. NO-mtshar bstan-bcos (Ascarya-sastra) 16. ditto. (9 cases: Gsar-bcug) 17. Dkar-chag (Suci-lipi-Index) Total 3522 18. Works by Tibetan Scholar Priests Rtson-kha-pa Lcan-skya 25 30 35 20 Thus the major part of the Tibetan Canon consists of works on Buddhism, but as mentioned before, and particularly in the case of Bstan Page #233 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / lat hgyur, it also contains a number of books on secular subjects-history, logic etc. It is thus not-only an important collection of Buddhist works, but indispensable if one wishes to study the cultural conditions prevailing in ancient and medieval India and its neighbouring countries. 3. Value of the Tibetan Tripitaka, We have already seen that the Tibetans, for the purpose of adopting Buddhism, were obliged to create a classical or literary language of their own, in order to cope with the translation of Buddhist texts, enshrining as they do one of the world's most erudite system of thought. and written in a well-nigh perfect language, Sanskrit. Under the circumstances and in conside- 10 ration of time factor, there was no other alternative but to invent a purely artificial language, rather after the fashion of original Sanskrit.. Then in collaboration with Indian scholars, the Tibetan translators simply made a verbatim translation. This accounts for the fact that the translated texts are for the most part faithful copies of Sanskrit originals. It was quite otherwise 15 with the Chinese translations. China was, we must remember, already a highly civilised nation at the time Buddhism was introduced into the country, one with a long traditional culture of her own and possessed of one of the most highly developed and elaborate languages. It was, accordingly, possible to turn the Sanskrit expressions into pure Chinese without much difficulty. 20 There is a vast difference in value between the two translations. If one is justified in calling the Chinese Tripitaka a genuine translation, then the Tibetan is only a sham one. Notwithstanding these drawbacks, the Tibetan Tripitaka has a scholarly value of its own, in as much as it is so similar to the Sanskrit text that one can, with a slight exercise of the imagination arrive at 25 the original wording, which helps in deducing the latter in cases where it is no longer extant. This undertaking is all the more important from the academic point of view, in that the number of original Sanskrit texts found in Nepal, the only Buddhist state in India, and of those discovered in the deserts of the North-Western Provinces and various other out-of-the-way places in 30 India is by no means great. Even where the Sanskrit text is extant, if one wishes to publish a revised edition of it with commentary, collation with the corresponding Tibetan text becomes indispensable. All these considerations give a peculiar value to the Tibetan Tripitaka. Thanks to careful investigations made by Professor Sakai Shinten of 35 Koyasan University by contrasting the Sde-dge edition with the Chinese Tripitaka, it has been verified that the number of Sanskrit texts, rendered into Tibetan but not into Chinese is quite numerous. They are as follows.. Bkah-hgyur...Out of a total of 1,114 books, 444 are found in the Chinese Tripitaka and 670 are missing. Of the latter, 115 belong to the exoteric or 40 Page #234 -------------------------------------------------------------------------- ________________ 64 revealed teaching and 555 to the esoteric or secret teaching. In the case of the Bstan-hgyur, only a 107 of a total of 3559 books have been translated into Chinese, leaving 3452 untranslated. Of the latter, 774 belong to the revealed or exoteric teaching and the remaining 2678 to the esoteric or secret teaching. It is clear from what we have seen so far that the number translated into Chinese is comparatively small, since there are over four thousand books found in the Tibetan canon which are missing from the Chinese. The same can be said of the Pali Tripitaka. One can easily infer from these facts that in 10 Buddhism there still exists a large unexplored field which needs thorough and careful investigation, and we feel that once this was accomplished, satisfactory answers could be found to many of the unsolved problems existing at present. 4. Value of the Peking Edition. The Peking edition was, as the name suggests, printed and published in 1 Peking. To speak in greater detail, the oldest edition of Bkah-hgyur belonging to the Peking Edition was printed in the eighth year of Yung-lo ( 1410 A. D.) during the Ming Period and is known as the Yung-lo edition. It is said that this edition is an exact reprint of the old Snar-than edition printed between 1312 and 1320 A. D. Next came another reprint of the same edition in the 33rd year of Wan-li (1605 A. D.) known as the Wan-li Edition. Some years afterwards, during the Ch'ing dynasty, in the reign of the Emperor K'ang-hsi Yung-Cheng in 1684 A. D. another reprint was made from the old Yung-lo edition, and this is, the one generally known as the Peking Edition. However, in the second year (1737-A. D.) of the reign of the Emperor Kanlung, the same edition was thoroughly revised and some new material added to it. t: 20 25 diGnAgakRta vaizeSikamatavicArasate bhoTagranthAnAM paricayaH / According to Professor Sakai, who stayed on Wu-tai-shan for the purpose of doing research on the Peking edition of 1737-A. D., the two new Sutras added to this edition were in the Ratnakuta section. In revising the work, he thinks, the editors must have relied mainly on the Sde-dge Edition. Several new pages were also inserted here and there, and a number were newly printed from new blocks. On the whole the revision was very thorough and the edition presents an entirely new appearance. 30 35 This, we believe, is the edition in the possession of Otani University, being a revised and enlarged one, it is also the most up-to-date and complete, It is perhaps not out of place to say a few words on the Bkah-hgyur of the Sde-dge edition. The exact date of its publication is not known, but it was sometime round about 1733 A. D. in the town of Sde-dge in the present Hs: Kang Sheng province; it originates from the same, group. as the Li-Than Page #235 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 165 Edition and is consequently different from the Peking Edition. This Li-Than Edition is believed to have been published later than the K'ang-hsi Peking edition, but the exact date is not known. The Bkah-hgyur of the Sde-dge Edition is said to have been compiled by using the Li-Than as the basic text, with much care lavished on the revision of the language by grammarians. A 5 comparision of the Bkah-hgyur of the revised Peking Edition and that of the Sde-dge reveals quite a number of accurate points in the latter, but since the former was thoroughly revised it is on the whole more reliable. The Bkah-hgyur of the New Snar-than edition in the possession of Otani University, with a publication dated given as 1730 A. D., belongs to the Sde-dge 10 group. The Peking Edition is very important since it belongs to the old Snar-than Edition group in contradistinction to the Sde-dge and the new Snar-than Editions. Let us now glance at the Bstan-hgyur of Peking Edition. This part of the Edition has not been printed so often as the Bkah-hgyur as far as we know, 15 in fact, only once-by the command of the Emperor in the year 1724. A. D. The Bstan-hgyur of the new Snar-than Edition, published about 1742 A.D; originates from the same source as that of the Peking Edition and consiquently both of them differ in every respect from that of the Sde-dge Edition. Persual of the Bstan-hgyur of the Peking Edition and careful comparision with that of 20 the Sde-dge Edition show that the same remarks apply with regard to its value as have already been made in connection with the Bkah-hgyur in the preceeding pages. It is well known that the Peking Edition was printed by command of the Emperor during the Ch'ing period, when China was in a most prosperous 25 state and that no expense was spared. It is beautifully bound and clearly. printed. 5. Significance of the publication. We have mentioned a few salient features of the Peking Edition, it only remains for us to make one or two further observations. As far as we are 80 aware, only a few copies of the Edition were printed, nearly all of the wooden blocks used were either lost or destroyed by fire. A few of these blocks might be found at remote Buddhist historical sites in China such as Je-ho and WuTai-Shan, but it is very doubtful. As far as our knowledge goes there are only two complete editions of the Peking Tripitaka, at present, extant in the 35 world. One of them is in Paris at the Bibliotheque Nationale and the other at Otani University in Kyoto. There may be some truth in the statement that it was from consideration of the political necessity of conciliating the Mongolian tribes, that the Emperor K'anghsi of the Ch'in dynasty and other rulers who followed him lavished 40 Page #236 -------------------------------------------------------------------------- ________________ 166 diGnAgakRtavaizeSikamatavicAraprasaGge bhoTagranthAnAM paricayaH / so much wealth on the Peking Edition and on building Lama temples. On the other hand, however, consideration of the considerable services rendered by the Emperor in the promotion of culture shows that this is not the whole truth. On the contrary, we believe his actions to be mainly due to his long 5 cherished ideal, to put it in modern terms, of establishing an oriental culture on a sounder footing. 10 AveditamevaM caturNAM bhoTabhASAnuvAda saMskaraNAnAM svarUpam / ete ca bhoTabhASAnuvAdAH samIcInA iti sAmAnyato yadyapi prasiddhistathApi samyak zAstrAzayAparijJAnAdanuvAdArthamavalambitasya saMskRtagranthasyAzuddhatvAdeva kAraNAt pramANasamuccayasya tadvRttezva bhoTabhASAnuvAdAvanuvAdakAbhyAM na samyag vihitAvityasmAkamainubhavaH / bahuSu 1 etatsvarUpajJAnArthaM vizeSArthibhirnimnalikhitAnyapi vilokanIyAni Harvard Journal of Asiatic Studies. Vol. IX No. 2 (June 1948) pp. 53-62, Vol. XII No. 3-4 (1949) pp. 477-481. The introduction to the article of A Kunst, (C Kamalasila's 15 commentary on Santaraksita's anumanapariksa" Melanges chinois et bouddhiques. Vol. VIII. 2 yathAsmAkamanubhavastathAnye'pyAhu: - The Tibetan texts give not different readings but different translations. So the question is not, what is the better or the original reading, but what was the text 20 which was translated in this way. And to find out the original text is in many cases pure guesswork, for both translations are bad. As a rule, PSV is the better one. Psv1 in many places distorts the sentences and changes the order of the words. So one is adduced to believe that the translators often cannot have 25 grasped the meaning. But sometimes PSV1 is better than PSV and must be perferred. Psv translates according to the meaning and occasionally omits details of minor importance. Therefore, you may find in psv1 words preserved, which were omitted in Psv2. VT. is very good. But even here mistakes occur. Especially the pra30 tikas are not free from errors. Since the pratikas contain only parts of sentences, which could not be understood without the mula they could easily be corrupted. If the translator did not refer continually to the mula mistakes were nearly unavoidable. -Prof. Dr. E. Frauwallner. Page #237 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 167 sthAneSu zabdazo nAnUditam , 'api tvAzaya eva varNita ityapi dRzyate / vasudhararakSita. viracitAnuvAdApekSayA kanakavarmaracitAnuvAda eva zobhanatarastathApi kvacid vasudhararakSitaracitAnuvAda evAtyantamupakaroti / vasudhararakSitaracitAnuvAdayoH kanakavarmaracitAnuvAdayozca kvacit sAmyamapi dRzyate kaciccAlpaM bahutaraM vA vaiSamyamapi dRzyate / vizAlAmalavatITIkAyA anuvAdastu yadyapyatIva samIcInastathApi tatra kAzcidazuddhayaH santyeva, 5 kvacidanuvAdo'pi na samajasaH, kiJcAnyat-tatra pramANasamuccayasya tadvattezca kAnicideva padAni pratIkatvenopAdAya vyAkhyAtAni, na tu sarvANi / atastadanusAreNApi pramANa. samuccayasya tadvRttezca kAnicideva padAni saMskRte samyaganuvadituM zakyante / ato bhoTabhASAntarebhyaH saMskRte'nuvadanamihAtigurutaramapi paramakRpAluzrIgurucaraNAnAM kRpayaiva lAghavena sampannamiti pratImaH / - 10 idaM tu dhyeyam - N. ed.-P. ed. madhye kanakavarmaviracitaH pramANasamuccayakArikAnuvAdaH, vasudhararakSitaviracitaH pramANasamuccayavRttyanuvAdaH kanakavarmaviracitazca pramANasamuccayavRttyanuvAda itynuvaadtrymevoplbhyte| c. ed.-D. ed. ityatra tu vasudhararakSitaviracitaH pramANasamuccayakArikAnuvAdaH pramANasamuccayavRttyanuvAdazcetyanuvAdadvayamevopalabhyate' / vRttau sarvANyapi kArikApadAni yadyapyantargatAni tathApi pRthag mUlapAThajJAnAya 15 kArikAnuvAdo'pyAvazyakaH / ato'smAbhirAdau pipaThiSaNAmAnukUlyAya bhoTabhASAnuvAdAnAM saMskRte'nuvAda upanyasiSyate, tataH paraM kArikANAM bhoTabhASAnuvAdAvupanyasiSyete, tataH paraM vRtteranuvAdadvayamupanyasiSyate, tadanantaraM tu vizAlAmalavatyAM ye pratIkAH santi teSAM saMgrahaH pramANasamuccayasya vRttezca saMskRtAnuvAde'tyupayogitvAdupanyasiSyate / vasudhararakSitena kanakavarmaNA ca pramANasamuccayAnuvAdaH sAkSAt pramANasamuccayamava- 20 lambya vihito vRttito vA pramANasamuccayaH tAbhyAmuddhRta ityatrAsmAbhiH kimapi nizcetuM na pAryate / vasudhararakSitaviracite pramANasamuccayAnuvAde vidyamAnA anekeM'zA kanakavarmaviracite pramANasamuccayAnuvAde nopalabhyante ityapyavadheyam / saMskaraNeSu c. ed.-D ed. ityanayoH prAyaH sarvathA sAmyaM dRzyate / N. ed.-P.ed. 1 ete pramANasamuccayasya vRttezcAnuvAdAH C. ed. - D. ed. ityatra Bstan-bgyur, Tshad- 25 ma, ce. (= 95 ) ityatra santi N. ed. - P. ed. ityatra tu Bstan-hgyur, Mdo. ce. (= 95 ) ityatra santi / Page #238 -------------------------------------------------------------------------- ________________ 168 diGnAgakRtavaizeSikamatavicAraprasaGge bhoTagranthAnAM paricaya: / ityanayozca bahuzaH sAmyaM dRzyate / vasudhararakSitaracitaH kArikAnuvAdo vRttyanuvAdazcAtra c. ed. anusAreNopanyastaH / kanakavarma racitaH kArikAnuvAdaH N. ed. anusAreNa vRtyanuvAdastu p.ed. anusAreNopanyastaH prAdhAnyena / vizAlAmavatyA anuvAdastu prAdhAnyena D. ed. anusAreNaivAsmAbhirAdRtaH / eSu sarvatra yathAyogamanyAnyapi saMskaraNAni 5 prasaGgamAzrityAsmAbhiravalokitAni / asmin pariziSTe saGketAnAM vivaraNam / C. ed. = Choni edition. D. ed.=Derge edition. K. = kanakavarmaviracito bhoTabhASAnuvAdaH / 10_N. ed.=Narthang edition. P. ed.=Peking edition. 20 PS. =pramANasamuccaya kArikANAM bhoTabhASAnuvAdaH / PS. '=pramANasamuccayakArikANAM vasudhararakSitaviracito bhoTaSAnuvAdaH / PS. 2 = pramANasamuccaya kArikANAM kanakavarmaviracito bhoTabhASAnuvAdaH / 15 PSV = pramANasamuccayavRtterbhoTabhASAnuvAdaH / PSV = pramANasamuccayavRtervasuvararakSitaviracito moTabhASAnuvAdaH / PSV. =pramANasamuccayavRtteH kanakavarmaviracito bhoTabhASAnuvAdaH / V. =sudhararakSitaviracito bhoTabhASAnuvAdaH / VT. = ' vizAlAmalavatI ' TIkAyA bhoTabhASAnuvAdaH / atha yathAnirdiSTakramaM bhoTabhASAnuvAdAnAM saMskRte'nuvAda upanyasyate / bhoTabhASAnuvAdAstu granthAnte draSTavyAH / 1 vizAlA malavatyA bhoTabhASAnuvAda: C. - ed. - D. ed. ityatra Bstan-hgyur ; Tshadma, ve. ( 111 ) ityatra vidyate / C CT B C. No. 4268 / N. ed. P. ed. ityatra :-Bstan-hgyur, Mdo, Re. ( = 112 ) ityatra vartate // 2 ayaM zuddhatara ityasmAkamanubhavaH // 25 3 * Darma-rin- Chen ' ityabhidhena bhoTadezIya viduSA viracitAyA pramANasamuccayasya bhoTabhaTakAyA [ CCTBC. No. 5437, folios 1 - 124 ] api yathAyogaM vihito'tropayogaH / Page #239 -------------------------------------------------------------------------- ________________ atha bhoTa[Tibetan]bhASAntarataH sNskRte'nuvaadH| . dinAgaviracite savRtti ke pramANasamuccaye prathame pratyakSaparicchede vaizeSikamata parIkSA / viSayAlocanArthatvAd yojanA na vishessnnaiH| naikaM rUpAdya bhedo vA dRSTaM cennendriyeNa tat / / 21 // 5 akSAnekatvavaiyAt svArthe bhinne'pi zaktimat / sarvendriyeNa grAhyaM syAd dravyAdau na tathA sati // 22 // [agRhItera bhAvatvAt kathaM ced ] anyagocaram / tulyagocarateSTA cedaniSTe'pi prasajyate / // 23 // anekAnto'nyathoktaM tat marva sAdhyaM na kathyate / 10 akSAbhede'pi dhIbhedAdU bhede' bhedo'nyathA kunaH // 24 // vaizeSikANAM kenacit sambandhena " Atmendriya manorthamantrikarSAd yannipadyate tadanyat" [ vai0 pU0 3 / 1 / 13 ] iti sautraM tAvad dravye pratyakSalakSaNam / kecit pramANAt phalamarthAntaramicchanto'mAdhAraNa kAraNatvAdi. ndriyArthamannikarSa pramANaM pratipAdayanti / anye tu pradhAnatvAdAtmamanaHsannikarSaH 15 pramANamityAhuH / tathA ca " saMzayanirNayajJAnayorniSpattiH pratyakSalaiGgikAbhyAM jJAnAbhyAM 1 saMskRte'nuvAdo'yamasmAbhiH pR. 167 paM. 1-6 ityatra nirdiSTa kAraNavazAd vizAlAmalavatyantargatAna pratIkAn kanakavarmaviracitaM ca bhoTabhASAnuvAdamavalambya prAmukhyena vihitaH, tathApi kvacit sauSThavaM dRSTvA vasudhararakSitaracito'nuvAdo'pyavalamvitaH / yathAyogaM copayogitAM vibhAvyAnuvAdabhedo'pi TippaNe darzayi- 20 dhyate / 2 atredamavadheyam-pramANasamuccayavRttemizrakavyAkhyAnarUpatvAttatra sarvAsAM kArikAgAmantargatatve'pi tAsAM pRthak kalpanaM duSkaram / pramANasamuccayabhoTabhASAnuvAdAnusAreNaiva tAH samyaka pRthaga jJAtuM zakyante / tathApi santi kAnicit sthalAni yatra dvayoH pramAgasamuccayabhoTabhASAnuvAdayovaiSamyam , ekatra kArikAMzatvenAbhimato'zo'nyatra vRttirUpatvenAta eva ca gadyarUpe gAnUdito dRzyate, kvacicaikasyApi pAdasya bhoTabhASAnuvAde pAdadvayamupalabhyate, kvacit truTirapi dRzyate / ata etAdazeSu sthaleSu kArikAnirNayo 25 duSkaraH / etaca yathAsthAnaM yathAyogamAvedayiSyate // 3 dRzyatAM pR0 170 Ti0 10 // 4 VT. anusArega bahuvacanAntatvasambhAvanAyAM ' sarvendriyeNa grAhyAH syuH' iti pATho bhavet // 5 abhAvAd nAnyagocaram Ps1 1 (abhAvAdanyagocaram PS 1 ?) / abhAvAt kathamanyagocaram Ps' // 6 PS-Psv madhye pAdatrayAtmako'trAnuvAdaH // 7. " saMzayanirNayayorarthAntarabhAvazca jJAnAntaratve hetuH / 10 / 3 / tayoniSpattiH pratyakSalaiGgikAbhyAM jJAnAbhyAM vyAkhyAtA / 10 / 4 / "-vai0 sU0 // 30 Page #240 -------------------------------------------------------------------------- ________________ 170 savRttike saTIke ca pramANasamuccaye vaizeSikapratyakSaparIkSA / vyAkhyAtA" iti yaduktaM tad virudhyate / na hi catuSTayasannikarpotpannena jJAnena 'nirNayajaM [jJAnaM ] tulyam , nirNayasya vikalpapUrvakatvAt pratyakSasya viSayAlo vnmaatrtvaat| viSayAlocanamAtraM hi catuSTayasannikarSAjAyate, tatra vicAraNA kutaH ? indriyArthasannikarSapramANavAde'tidezaH ko'pi nAstyeva / indriyArthamannikarSa5 pramANavAdidarzane 'kimetat ' iti jijJAsAyAM sarvathA grahaNaprasaGgaH, sarvAtmanA sanikRSTatvAt / AtmamanaHsannikarSavAde'pi viSaya medaH / na hi viSayAntare pramANaM bhavatyanyatra phalaM bhavatIti pUrvamuktam / / ___ api ca, 'sAmAnyavizeSApekSaM dravyaguNakarmApekSaM ca pratyakSam' iti na yujyate, yasmAdindriyArthasannikarSotpannasya viSayAlocanArthatvAd yojanA na 10 vishessnnaiH| indriyabuddhInAM svArthamAtragrAhitvAd vizeSaNaiH saha yogo nopapadyate / ' idamasya sAmAnyaM dravyAdi vA' ityavazyamartha dvayaM gRhItvA tathA sambandhaH kalpyate / tato matublopAda bhedopacArAdvA gRhyate / tacca vizeSaNaM smRtyopasthApitatvAd manobuddhAvupapadyate, anyathA surabhi madhugamiti grahaNamapi pratyakSaM syAt , tathA ca na yujyate vizeSaNavizeSyayorbhinnendriyagrAhyatvAt / 15 yadi caika dravyamane kendriyagrAhyaM tathA sati naikam , rUpAdivadane kaM syAt / rUpAdau hi anekendriya grAhyasyaikatvaM kacidapi na dRSTam / rUpAdya bhedo vaa| yadyane kendriyagrAhyamapyabhinnamiSyate rUpAdyapi dravyavadekaM syAt / dRSTaM cet / yadyevaM 1 pUrvAparasambandhaparyAlo canayA -- nirNayasyotpattistulyA' iti pATho'pyatra sambhavet / 2 viSayAlocanamAtrArthatvAt VT. // 3 viSayAlocanamAtrArtha hi VT. / dRzyatAM pR0 176 paM0 16 // 4 20 samastArthaprahagaM syAt PSV | tulanA-" sarvathA grahagaprasaGgazca sarvAtmanA sannikRSTatvAt |"-tttvaarth rAjavArtika. 1 / 10 / pR0 51 paM0 8 // 5 viSayabhedo'pi VT. / evaM cAtra 'AtmamanaHsannikarSavAde ca viSayabhedo'pi ' ityapi pAThaH syAt // 6 na hyanyaviSayasya pramANasyAnyatra phalaM bhavati' iti pATho ' na hi viSayAntare pramAgabhAvo'nyatra phalabhAvaH' iti vA pATho'pyatra bhavet / / 7 etatpariziSTAnte pUrtiSTavyA // 8 " sAmAnyavizeSApekSa dravyaguNakarmasu / 8 / 6 / dravye gugakarmA25 pekSam / 8 / 7 |"-vai0 suu0||2 yaviSayatvAt Psv. // 10 " nanvevaM kAya cakSurgocaro dharmI bhidyate grAhakabhedAd rUpAdivat / tAni vA satyapi grAhakabhede na bhigheran / ane kendriyagrAhyamekaM sad dRSTaM sattvamiti cet, na, vikalparUpasyendriye gAgrahaNAt / api cendriyAgAM saGkIrNa viSayatve'kSAnekatvavaiyarthyamapi / ekameva hi tadindriyaM nAnAviSayAn paricchetsyatIti kimindriyabhedena ? taduktam-naikaM rUpAdyabhedo vA dRSTaM cennendriyeNa tat / akSAnekatvavaiyarthya svArthe bhinne'pi zaktimat // iti / " 30 -mImAMsAzlovArtikakAzikA pR0 256 // 11 grAhyamekaM K // Page #241 -------------------------------------------------------------------------- ________________ 171 saptamaM prishissttm| bhinnendriyaviSaye dravye'bhinnaM jJAnaM dRSTameva sattAguNatvavat / tasmAd rUpAdAve. katvAne katva prasaGgo'si va iti cet , IdRzamabhinnaM jJAnaM dRSTam , kintu nendriyeNa tat, na tadindriya dvAreNendriyAntaraviSaye jJAnam , yasmAt akSAnekatvavaiya rthyAt / yahIndriyAntaraviSaye'pIndriyAntarasya grahaNazaktirISyate rUpAdAvane ke ndriyakalpanA vyarthA / athApi syAt-rUpAdo bhedasadbhAvAde kamindriyaM na grahaNa- 5 zaktimaditi cet , tadapya yuktam / kuta iti cet , indriyaM hi svArthe bhinne'pi zaktimat / svArtho nIlAdibhedena saMkhyAdibhedena ca bhavanmatena bhinno'pI. ndriyeNa grahItuM zakyate, nendriyAntarArthaH / indriyAntaraviSayatvena ca rUpabhinna spazevad yatazcakSuSA na gRhyane / yadi sparzanagRhItamapi dravyaM cakSuSA gRhyate indriyAntaraviSayo'pi cakSuSaH svArtha iti spaSTamabhyupagamAd bhitrasyApi nIlAdivat 10 sparzAderapi cakSuSA grahaNaprasaGga iti bhinnatvamanekendriyagrAhyatve na kAraNam , kiM tarhi ? indriyAntarArthAgrahaNam / ____ yadi cAbhinno'pyartho'ne kenendriyeNa gRhyate pAdayaH pratyekamapi sarve: ndriyeNa grAhyAH syuH dravyAdivat , tathA ca rUrAdayo'ne kendriyagrAhyAH syuH / na santyete doSAH / rUpAdayasteSu svasvavizeSa niyaamkaaH| tadabhAvAdi- 15 ndriyabuddhInAM nIle'vyabhicAra iti cet , kathaM teSAM niyAmakatvam ? yatra rUpa. vAbhAvastaccakSuSA na gRhyate, evaM sparzAdInAmapi svasvavizeSaniyAmakatvam / ___ tathA sati cakSuHsparzanayoIttidravyAdau na / dravyasaGkhayAdikarmasu rUpatva. sparzatvAbhAvasyeSTatvAd na syAt teSAM cakSuHsparzanAbhyAM grahaNam / yadyevaM yatra rUpatvamasti taccAkSuSam , evaM sparzAdAvapi / evaM niyatatvenAsti vizeSaH / tathA 20 ca rUpatvAdyabhAvAd dravyAdiSu niyamA mAvo bhaviSya tIti cet , teMthA sati " tadabhAvAdavyabhicAraH" [vai0 suu04|1|11] iti sUtravirodhaH / rUpatvAdeH 1 " indriyANi gandharasarUpasparzazabdenu ta sAmAnyeSu ca niyatAni, anyatrAniyatAnIti / tatra pRthivyate jAMsi dvIndriyavAdyANi zeSazca gugraashiH| sattAgugatve ca sarvendriyagrAhye samavAyo'bhAvazca tthaa|" --- nyAyavArtika 1 / 1 / 14 // 2 rUpAdiSu n| tasmAdekAnekasiddhiriti cet // 3 rUpAdAve. 25 katvAsako dravye cAnekatva prasaGgo'sidva ityAzayaH // 4 yadyevaM rUpA. P3V. // 5 tad yadi VT. // 6 aba PIV madhesI tAnnaH pryoH| tatastadanu pArega 'sarvendriyega grAhyaM syAt ' iti kArikA zo'tra sambho // 7 somAya nA mA devyoM bhAti // 8 cakSuHsarzayoH saMpAte'pa vRttivyAdau na v? // 9 'niyAmaka ' ityapi pAThaH syAt / / 10 tathApi K | Page #242 -------------------------------------------------------------------------- ________________ 172 savRttike saTIke ca pramANasamuccaye vaizeSikapratyakSaparIkSA / zabdAdAvabhAvAdavyabhicAra ucyate, na rUpatvAde rUpAdau sadbhAvadvAreNa / yuktyA pIyaM kalpanA nopapadyate, yasmAd agRhItera bhAvatvAt, indriyAntareNAgrahaNaM hi grahaNAbhAvaH, sa kathaM rUpatvAdinA kriyate ? bhaivatu kAraNAbhAvena grahaNAbhAvaH / tasmAd rUpatvAdInAM niyAmakatvaM na yujyate / nanu yad dravyAdAvabhinna 5 grahaNaM dRSTaM tat kathaM cet, anyagocaram / cakSuHsparzanAbhyAM bhinno viSaya upalabhyate, tetsahacArisamudAyaviSayamabhinnaM grahaNaM smaraNajJAnamanyadevopajAyate rUpAdyagrahe tabuddhyabhAvAt / evaM vizeSyANi bhinnAni svenendriyeNopalabhya arthAntaravyavacchedaviSayamabhedena sarvatra mAnasaM jJAnaM jAyate, na tu sattAguNatve pratyakSe / tadanupalakSaNAt ' pratyakSeNa grahaNam' ityabhimAnastayoH kRtArkikANAm / 10 tulyagocarateSTA cet / syAdetat-vizeSaNavizeSyayoravazyaM tulyendriya grAhyatvamabhyupagantavyaM tadagrahe tabudrayabhAvAditi cet , tathA sati aniSTe'pi prasajyate / yAbhayaM tulyendriyagrAhyaM dravya guNakarmANyapi dravyavantIti sattAvad dravyaM sarvendriyaM syAt / evame keMdravyatratvAd na dravyaM sattA, sattAyAH sarvendriya tvAt / nanu vyavRttitvAt sattA ekadravyA tadvatI ucyate iti cet , na, abhinna 15 tvAt / abhinnA sattA sarvatra dravyAdau mati na niSidhyate / tathA coktam " guNakarmasu ca bhAvAnna karma na guNaH" [vai0 mU0 1 / 2 / 18 ] iti / yadi ca dravye vartamAna kadravyA nAnyatra vartamAnA ekadravyeti [ ucyate v] bhedaH syAt / yadA ca cAkSuSapratyakSega * agnirUSNaH' iti grahaNaM tadA sparzo'pi cAkSuSaH syAt / tasmAt sattAguNatvavad bhinnendriyagrAhyatve'pi dravyamabhinnAmiti 20 na yujyate / 1v madhye samyagarthoM na jJAyate // 2 yujyte| yadi kAra gAbhAve grahaNAbhAvo bhavatIti cet / tasmAd rUAdeH svavizeSaniyAnakatva na yujyate / // 3 na bhavati K / atra 'na' iti nirarthaka bhAti / ' kAragAbhAve nanu grahagAbhAvo bhaviSyati' ityapi pATho'tra sambhavet / / 4 yadyevaM dravyAdA Psv. // 5 ' tatsahacara ' ityapi pATho'tra bhavet // 6 tatsahakAri Psv ? || 7 ( abheda15 grAhakaM ? ) // 8 tayoH sattAgu gtvyoH| teSAM kutArkikA gAm ' ityapi pAThazcinyaH // 9 " sadanityaM dravyavA kArya kAraNa sAmAnyavizeSavaditi dravyaguNa karma gAmavizeSaH / "-vai0 sU0 1 / 1 / / 10 " dravyagugakarmabhyo'rthAntaraM sattA / 1 / 2 / 7 / ekadravyavattvAnna dravyam / 1 / 2 / 81"vai0 suu0|| 11 dravye vartamAnA Psv || 12 dravpabheda: syAt / / kintvazuddhametat , sattAbhedasyAbhipretatsAt // 13 itaH paraM tathA ca na' iti VT. madhye pratIko bhAti / / Page #243 -------------------------------------------------------------------------- ________________ saptamaM prishissttm| . yadyevaM bhinnendriyagrAhyatvAdapyanyatvavAde'nekAntaH / [yasmAd K] eke. ndriya grAhyatve'pi dravyaguNakarmaNAM bhedo nIlAdibhedazca dRSTaH, vinApIndriya bheda grahaNa bhedAd nIlAdi bhedazca dRSTaH / yadabhAve'pi yad bhavati tasya tadakAraNa vAdindriya bhedo'nyatvasya na kAraNamiti cet , anyathoktaM tat / bhinendriyagrAhyatvAdanekatvamucyate, naikendriyagrAhyatvAdekatvaM yato'ne kAntaH syAt / na hi 5 bhinnendriyagrAhyatvAdevAne katvamucyate, kiM tarhi ? anekatvameva iti [ vacanAd K ] nAnai kaantikH| ' indriya bhedaM vinApi ' iti yaduktamatra sarva sAdhyaM na kathyate / na hi sarvamane kamindriyabhedAdityucyate, kiM tarhi ? yatrendriya bhedastadane kam [eva v] iti bhedo'pyanyatvasya kAraNaM na niSidhyate / ' 10 api ca, akSAbhede'pi dhIbhedAd bhede'bhedo'nyathA kutH| yatra [ca vT ] indriya bhedaM vinApi buddhibhedAd nAnAtvamucyate tatrendriya bhede buddhiH bhede ca 'ekam' ityasya nAvakAzaH / ____ etena guNAdiSu pratyakSajJAnamapi nirAkRtaM veditavyam / [ yasmAt ] .. tadapi hi svAzrayasambandhadvAreNa catuSTayasannikarSAdevotpadyate / yathA ca sarvathA 15 sannikarSAnna jJAnotpattiruktamevaM naiyAyikapratyakSaparIkSAyAm / evaM vaizeSikapratyakSamapi sadoSam / atha jinendrabuddhiracitA vizAlAmalavatI nAma vyaakhyaa| kenacit sambandheneti, vRttikRnmatavizeSeNAneke sambandhAH, tatra kasmiMzcita sambandhe pratyakSalakSaNasUtramidaM na sambhavatItyataH * kenacit sambandhena ' ityuktam / tatra 20 kecit-prasiddhirligamAtmanaH / prasiddhirjJAnamityanantaram / sA ca prasiddhirguNatvAnityatvAbhyAM zabdavad draSTavyetyuktam / yadi buddhiranityA, anityaM ca kAraNavat , tato'syA api kAraNaM vaktavyamanyatvaM cAnena jJApakahetuneti cet , ucyate- Atme 1 sarvendriyagrAhyatvAdapyanekatvavAde K // 2 nIlAdibhedagrahaNaM dRSTam / / 3 dindriyamedo'nekatve na heturiti cet K // 4 ' api tu ' ityapi bhavet pAThaH // 5 pyanekatvasya K // 6 'ekatvam ' 25 iti niravakAzam V // 7 pratyakSajJAnotpattirapi nirAkRtA veditavyA v // 8 tathA ca sarvathA sannikarSAnna jJAnotpattiriti nayAyikaparIkSAyAM yathoktam / tasmAd vaizeSikapratyakSa durvihitam / -v || 9 etatpariziSTAnte pUrtirdaSTavyA / / 10 tulanA-vai0 sU0 3 / 1 / 2 / / Page #244 -------------------------------------------------------------------------- ________________ 5 174 savRttike saTIke ca pramANasamuccaye vaizeSikapratyakSaparIkSA / ndriya manorthasannikarSAd yanniSpadyate tadanyat ' [ vai0 sU0 3 / 1 / 13 ] / yad yato niSpadyate tat tato'nyat, yathA mRdAderghaTAdi, AtmAdibhyo jJAnamapi tathA niSpadyate tasmAt tadapi tebhyo'nyat / kAraNamapyanenaiva darzitamAtmAdi / - iti sambandhamAhuH / asmin sambandhe pratyakSalakSaNasUtramidaM nopapadyate / S --- anye tu - laiGgikapramANe'bhihite tata Aha-kiM laiGgikamekameva pramANamAhosvinneti cet, ucyate - " Atmendriya manorthasannikarSAd yanniSpadyate tadanyat " [ vai0 sU0 3 / 1 / 13 ] pratyakSapramANamiti vAkyazeSaH / - iti sambandhamAcakSate / asmin sambandhe pratyakSalakSaNasUtramidaM vyAkhyAyate / asautramapi bhASyakuda bhihitamasti " indriyArthasannikarSaH pratyakSamAtmamanaH sannikarSo 10 vA " iti / ataH sautramityuktam / dravyavacanena guNakarmaNorapi sautraM pratyakSalakSaNamanyadastIti darzayati / tat punaH " guNakarmasvasannikRSTeSu jJAnaniSpatterdravyaM kAraNaM kAraNakAraNaM ca " [ vai0 sU0 8 / 4] ityetat / svAzrayeNAnabhivyakteSu guNakarmasu jJAnaM nopajAyate, atastadAzrayo dravyaM guNakarmANyabhivyaJjayat tajjJAnasya kAraNaM bhavati / guNakarmajJAnasya kAraNamindriyArthasannikarSaH, tatkAraNaM dravyaM ghaTAdi kAraNakAraNamityu15 cyate / atra ca pradhAnatvAdekArthasamavAyikAraNatvAccAtmamanaH saMnikarSAdutpattau indriyamanorthasannikarSAstatropakArakAH / keciditi / yasmAjjJAnasya pramANatve phalAntaraM na bhavati, tathAhi -adhigatiH phalam, jJAnAccAdhigatiranarthAntaram / tataH zrAyaskAdayaH sannikarSamabhilaSanti amAdhAraNa kAraNatvAditi, itare sannikarSAH smRtyAdijJAnasAdhAraNAH, indriyArthasannikarSastu 20 pratyakSasyaiva kAraNam / pradhAnatvAditi AtmamanasoH pradhAnatvAt tatsaMnikarSasyApi pradhAnatvam, tato rAvaNAdayo manyante / tatrAtmanaH prAdhAnyaM jJAnasya kartRtvAt talliGgatvAt phalopabhoktRtvAcca / manasastu sarvaviSayatvAjjJAnenaikArthasamavAyAcca / tathA cetyAdinA zAstravirodhamAha / yathA agnyAdyanusmRtimata AtmanaH pratyakSaM 25 liGgaM dRSTvA apratyakSe'rthe'numAnaM bhavati tathA vizeSasmRtimato'syaiva sAmAnyamAtra darzanAd gRhIteSu vizeSeSu saMzaya iti saMzayasya niSpattilaiGgikena tulyA / yathA ca bhUtArthasambandha10 1500 1 / / 2 dRzyatAM pR0 150 Ti0 1 / / 3 tulanA pR0 73 paM0 3 // Page #245 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 175 - vazena ' ayamevaMbhUto'rthaH ' iti pratyakSamutpadyate tathA bhUtArthasambandhavazena ayameva, nAnyaH' iti nirNayo jAyate ityasya niSpattiH pratyakSeNa tulyA - iti yaduktaM tad virudhyate, nirNayasya vikalpapUrvakatvAditi sambandhaH / sAmAnyadarzanavataH saMzayo jAyate / vikalpAd yadA vizeSarUpeNArtho'vadhAryate tadA ' iyaM gaureva, na mahiSI ' iti nirNayo jAyate ! viSayAlocanArthatvAditi viSayAnubhavaprayojanatvAdityarthaH / viSayA- 5 locanamAtrArthaM hIti 'mAtra' zabdo'dhikavyavacchedArthaH / evamuktaM bhavati - vizeSAropAdau na vyApriyata iti / tacca nirvikalpakatvAt | yasya ca viSayAnubhavamAtraM prayojanaM tad vikalpanirapekSaM pravartate / tad darzayati tatra vicAraNA kuta iti / tatazca vaidharmyAt tena nirNayasyotpattirna tujhyA yathAnumAnena / syAdetat-bhUtArthasambandhavazAdutpattimAtrasyAtideza iti / tadayuktam, vizeSAtidezasya nirarthakatvaprasaGgAt / saMzayAnumAnAdi- 10 bhirapyevaM tulyotpattiH prApnoti teSAmapi sAmAnyaH dibhUtArthAbhisambandhavazenotpatteH / atidezo nAstyeveti, jJAnatvaM samAno dharmaH, tasya cAbhAvAt / sarvathA grahaNaprasaGga iti sarvathA bahumavAdibhirapi grahaNaM syAt / yasminnaMze sAmarthyaM sa eva gRhyata iti ceducyate - sarvAtmanetyAdi / niraMzatvAdarthasya yathAyogaM paJcavidhena sannikarSeNa ya indriyAsannikRSTo'zaH sa nAstyeva / tatazca tadvizeSANAmarthAdabhinnatvAt teSvapi grahaNamutpattuM 15 zaknoti / nanu ya eva jivRkSitoM'zaH sa eva gRhyata iti cedAha - kimetadityAdi / yadA pareSAM draSTA AlocyArthadarzanAt prAgeva kimetat ' ityavizeSeNa grahItumicchAyAM tatra pratItya pazyati tadAyaM doSo bhavati / 1 : 6 sambanvavAde caitaddoSAbhidhAnenAyamarthato jJAnavAde'pyukta eva bhavati / tathAhisannikarSo'rthagrahaNasya kAraNamityayaM doSa ucyate, jJAnapamANavAdinApi sa eva 20 jJAnakAraNamiSyate iti samAno doSaH / tathAhi - ayameva doSo'numAne vakSyate / yadIndriyArthasambandhe sarvAtmanA grahaNaprasaGgastadA bhavato'pi tribhirindriyaiH sambadhyamAne viSaye kasmAnna sarvAtmatA grahaNamiti cet, asmAbhiH sannikarSastatkAraNaM neSyate, tasyAdravyasattvAt / kiJca, asmAbhizcakSurAdinApyarthaH sarvathA gRhyate itISyate / tagrahaNe'pi tathA vyabhicAranimittasadbhAvAt kasmiMzcidaMze nirNayo na bhavatIti bhedAyogyatvAt 25 tadapraNatulyaM kevalamityetaduktam / yadi ca paro'pyevaM brUyAt tata evaM vaktuM nArhati, " yadartheSu sAkSAdAlocanam ' ayaM gaurava ayamazva eva ' iti tat pratyakSam " [ 1 1 ( bAhumattvAdibhirapi 1 ) ( bAhulyAdibhirapi ? ) // 2 tulanA pR0 73 paM0 3 // " Page #246 -------------------------------------------------------------------------- ________________ 176 savRttike saTIke ca pramANasamuccaye vaizeSikapratyakSaparIkSA / ityuktatvAt , evaM " bhUtArthasambandhavazena * ayamevaMbhUtaH ' iti pratyakSamutpadyate " [ ] ityuktatvAt , evaM " yeyamindriyANAmartheSu prasiddhiH-ayaM zabdaH, idaM rUpam , ayaM rasaH, ayaM gandhaH, ayaM sparza iti " [ ] ityapyuktatvAt / yataH pratyakSaM nizcayAtmakaM pareNeSyate / iyameva ca nizcayAnAM svArthapratipattiryat tanizcayanam / 5 tad yadi prakArAntaravad na nizcIyate taiH kathaM gRhItam ! kathamidAnI bhavato'pi pratya kSeNAnizcayanaM tatra ca grahaNamiti cet , yasya pratyakSaM na nizcayAtmakaM tasya yad grahaNaM tad na nizcayena, kiM tarhi ? tadAbhAsena / tato nizcayAnizcayavazAd na pratyakSasya grhnnaagrhnne| nizcayasya hi naivaMvidham-kiJcinizcitamapyanyadanizcitamiti grahaNAgrahaNe / tasmAd yo nizcayasta devAsya grahaNam / anyathai kasminnapi prakAre tad na syAt / sarvA10 tmanA grahaNe'pyevaM nizcayaH kiM na bhavatIti cet , sahakArivaikalyAt / anubhavo hi yathAvikalpAbhyAsaM nizcayAn janayati, yathA rUpadarzane'vizeSe'pi kuNapa-kAminI bhakSya. vikalpAH / tatra buddhivezadya-tadvAsanAbhyAsa-prakaraNAdInyanubhave nizcayotpattikAraNAni / teSAmeva tAratamyAdivazAt paurvAparyam / yathA janakapAThakatvAvizeSe'pi pitaraM dRSTvA mama pitA''gacchatIti pUrva nizcayo bhavati, nopAdhyAya AgacchatIti / sa ca bhUta nizcayo 15 vyabhicAranimittAbhAve bhavati / tato'nubhava ityeva na sarvathA nizcayaH / yadi pareNa pratyakSaM savikalpakamiSyate kathaM 'viSayAlocanamAtrArtha hi catuSTayasannikarSAjAyate' ityetaduktamiti cet , indriyajJAnasya nirvikalpakatvaM pramANena siddhamiti vastusAmarthyAMdAcAryeNa tathoktam / asmAbhistu praabhyupgmvshaadevmuktmityvirodhH| yadi pareNa pratyakSa nizcayAtmakamityabhyupagamyate pratyakSeNa nirNaya yasya tulyotpattirityetat kathaM yujyate ! 20 na hi tenaiva tasya tulyotpattirityabhyupagamo yukta iti cet , idaM tasya doSAntaraM ya evamicchatItyalamatiprasaGgena / . viSaya bhedo'pIti pramANasyAtmamanoviSayatvAt phalasyArthaviSayatvAt / nanu jJAnamapyAtmasamavAyitvAt tadviSayameveti cet , naitat , yasmAjjJAnasya jJeyaM viSayatvenAbhila. pyate na samavAyikAraNam , anyathA sarvaM jJAname kaviSayaM syAt / AtmamanaHsannikarSa25 syAnupalabdhau tatsamavAyikAraNe'nyaH ko viSayo bhavedityanuttarametat / viSayabhede ko doSa ityAha-netyAdi / 1 dRzyatAM vai0 sU0 3 / 1 / 2 // 2 dRzyatAM pR0 170 paM0 3 // 3 kAraNAdanyaH (1) // . Page #247 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / api cetyaadinaabhyupgmbaadhaamaah| zAstra uktam-' sAmAnyavizeSApekSaM dravyaguNakarmasu pratyakSama , dravyeSu dravyaguNakarmApekSam ' iti / atra sAmAnyavacanena mahAsAmAnya sattA gRhyate, vizeSavacanena dravyatvAdIni zeSasAmAnyAni / sAmAnyaM vizeSa ityetaccApekSAkRtam / tasmAdetAni sAmAnyAni vizeSazabdavAcyAni / sattA sAmAnyameva, na vizeSaH / zeSANi sAmAnyAni vizeSAzcApekSayA bhavanti / tatra sAmAnyApekSaM dravye sad 5 dravyamiti / vizeSApekSaM dravyaM pRthivI ghaTa ityAdi / dravyaguNakarmApekSaM daNDI zuklo gacchatIti / kasmAnna yujyata iti ceducyate - yasmAdityAdi / svArthamAtragrAhitvAtyetad viSayAlocanArthatvAdityasya vivaraNam / sandhAnaM yojanam / tatsvarUpaM darzayati-- idamasyetyAdi / avazya miti, anyathA yad vizeSaNaM vizeSyaM cAgRhItaM tayoryogo'pi na kriyate / taccaivaM gRhItaM bhvtiityaashyH| matublopAdabhedopacArAdveti yathAsambhavaM 10 draSTavyam / tathAhi-guNavacanebhyo matupo luk / abhedopacArazca sarvatra nAsti, yasmAt kriyA-dravyarUpeNAzrayapratItirnAsti / matuppatyayArtho yatra gamyate tatraiva matublopenApi lakSyate / yadIndriyabuddhau tannopapadyate ka tarhi [ upapadyate ] iti ceducyate-tacetyAdi / pUrva vizeSaNaM vizeSyaM ca gRhItvA lokavyavasthA cAnusmRtya anusandhAnaM kartuM zakyate, naanythaa| td| cendriyajJAnaM ciraniruddhamiti smRtyaivopasthApya vizeSaNaM manasaiva yojyate / 15 tasmAt tatraiva tadupapadyate / anyatheti yadi vizeSaNasya smRtyupasthApitatvaM neSyate / tadanena * vizeSApekSaM jJAnaM tadapratyakSaM mAnasametra vA, yathA surabhi madhuramiti jJAnam , gaurgacchatItyapi yathoktapakAram ' iti vyApakavirodho dvitIyasAdhyApekSayA svbhaavshcoktH| na ca yujyata iti dRSTAnte sAdhyavaikalyAzaGkAM nirAkaroti / bhinnendriyagrAhyatvAditi gandharasayoNirasanagrAhyatvAd dravyasya ca cakSuHsparzanagrAhyatvAt / tata evamuktaM bhavati- 20 yad bhinnendriyagrAyavizeSaNavizeSyaviSayaM jJAnaM tadapratyakSaM tad mAnasameva vA, yathA rUpamAmlamiti jJAnam , surabhi madhuramityetajjJAnamapi tatheti pUrvavatubhedo yojyaH / idAnIM dravyameva na kiJcidapyasti rUpAdisamudAye tadupacArAt , tat kutastatra pratyakSaM syAditi dravyavi vAraNAmArabhate-yadi cetyAdi / ayamasyArthaH-yadane kendriyagrAhya tad naika rUpAdivat , dravyamapi tatheti vyApakavirodhaprasaGgaH / dravyasyAne kendriya- 25 grAhyatvaM * dRzyaM spRzyaM ca dravyam ' ityabhyupagamAt / rUpAdyabhedo vetyevaM darzayati 1 " sAmAnyavizeSApekSaM dravyaguNakarmasu / dravye dravyaguNakarmApekSam / "-vai0 sU0 8 / 6, 7 // 23 . Page #248 -------------------------------------------------------------------------- ________________ 178 savRttike saTIke ca pramANasamuccaye vaizeSikapratyakSaparIkSA / rUpAdAvapi bhedavyavasthAkAraNamanekendriyagrAhyatvam , yadi caivamapi dravye medo neSyate rUpAdiSvapi sa na syAditi / grAhakabhedAd rUpAdInAmanekatvaM vyavasthApyata iti cet , bhavatu, tatazcAsmAbhirbhinnendriyagrAhyatvAdeva bheda iti naavdhaaryte| kiJca, bhinnendriyamAnatvena grAhakabhedo'pyAkSipta eva, bhinnendriyagrAhyatve'vazyaM grAhakabhedo bhavitumarhati / nanu dravye 5 satyapi bhinnendriyagrAhyatve grAhakabhedo na bhavatIti cet , na, tasyaiva dravyasya vicAryamANatvAd rUpAdiSvapi paryanuyogasya tulyatvAcca / dRSTaM cedityAdinA dravyasyaikatvaM pratyakSasiddhaM rUpAdInAM cAnekatvam , tataH kathaM tadanumAnenAnyathA kartuM zakyate iti darzayati / satcAguNatvavadityanena sattA-guNatvAbhyAmanekAntamAha / sattAguNatvayorAzrayo rUpAdIni sarvendriyANi / tasmAt tayorapi sarvendriyatvam / yathoktam-~~" etena guNatve 10 bhAve ca sarvendriyaM jJAnaM vyAkhyAtam " [vai0 sU0 4 / 1 / 14 ] iti / abhinnaM jJAnaM punaH * yamevAhamadrAkSaM tameva spRzAmi' iti / nendriyeNa tadityuttaram / akSAnekatvavaiyAditi akSAnekatvakalpanAyAM nimittAbhAvAdityarthaH / ekenendriyeNAneko'rthaH samastaH pratipattuM na zakyata iti indriyAntaraM parikalpyate / yadi cendriyAntarArthe'pi pravartate'nekendriyakalpanA nirnimittA syAt / evamuktaM bhavati-kAryabhedenendriya bhedaH 15 kalpyate / yadIndriyakAryamapyekenaiva kriyata indriyAntare pramANaM nAstIti tanna kalpanIyaM syAditi / vyatheti nirnimittetyarthaH / athApi sthAdityevaM manyate-anekenendriyeNai. ko'rthaH paricchettuM zakyate, naikenAneko'rthaH / rUpAdayazcAneke / tasmAdindriyabahusvakalpanAvaiyarthyAbhAva iti cet , svArthe bhinne'pItyAdi / yadye kamindriyamindriyAnta rArthe'pi pravartate tataH sa sarva eva tasya svArthaH syAt / svArthe ca bhinne'pi nIlAdivat 20 tat zaktimadevetyanusaram / saGkhyAdibhedena ceti " saMkhyA parimANAni pRthaktvaM saMyogavibhAgau paratvAparatve karma ca rUpisamavAyAcAkSuSANi" [vai0 sU0 4 / 1 / 12 ] iti siddhAntAt / nendriyAntarArtha iti, etena 'yazcakSurindriyArthastatra tvagindriyamazaktimat , rUpAdivat , dravyamapi tathA' iti vyApaka virodhaprasaJjanam / indri yAntaraviSayatvena cetyAdi rUpasparzI mede satyapi yAvad bhinnendriyeNa na pratIyete 25 tAvajjJAtuM na shkyte| yadi caikenendriyeNa gRhyate tadA yathA nIlAdInAM cakSurgocara2svenAbhedastathA rUpasparzayorapi syAt / tatazca sparzo'pi cakSuSA gRhyeta / yatazcakSuSA na gRhyate iti bhedakRtasyendriyAntareNa grahaNasyAbhAvaM darzayati / tadanena -- yatra sparzanendriyaM zaktimat sa na cakSurindriyArthaH, sparzavat , dravye'pi sparzanendriyaM zaktimat' 1 ' bhavet ' ityapi pAThaH syAdatra / 'gyur mod VT. // Page #249 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 179 iti vyApakavirodhaprasaGga mAha / asyaiva sAdhyaviparyaye'niSTaprasaGgamAha-tad yadItyAdi / yadi ca cakSuSA sparzanagrAhyamapi dravyaM gRhyate itIpyate tadendriyAntarArtho'pi cakSuSaH svArtha ityabhyupagataM syAd dravyavat / tatazca svArthatvAt sa sparzarasAdibhedena bhinno'pi nIlAdivaccakSuSA gRhyata ityato bhinnatvamane kendriyagrAhyatve na kAraNam anekendriyaH / kalpanAyA na kAraNamityarthaH / yataH svArtho bhinno'pyekenaivendriyeNa paricchidyate, tato 5 rUpAdayo bhinnatvAdanekendriyagrAhyA iti yaduktaM tanna yujyate / kiM tarhi ? indriyA. ntarArthAgrahaNamiti ane kendriyatve kAraNamiti sambandhaH / yasmAd yadIndriyAntarArtha indriyAntareNa prahItuM na zakyate tathA satyane kamindriyaM kalpayituM zakyate iti darzitaM tasmAdevamanekendriyapAhyaM dravyaM nAstIti sthitam / punarapyetadeva dyotayitumanekendriyadravyAbhyupagame'bhyupagama vAdhA prApnotIti darzayitu- 10 mAha-yadi cetyAdi / yadyabhinno'rtho'nekenendriyeNa gRhyate tata indriyANi svaviSayaniyatAni na syuH / tatazca rUpAdayaH sarvendriyagrAhyAH pratyekamapi syurdravyavat / sarvendriyagrAhyavacanaM cAtrai kendriyagrAhyatvaniyamaM nirAkaroti / yadAha-tathA[ca ] rUpAdayo'nekendriyagrAhyAH syuriti niyamena kendriyagrA hyA na syurityarthaH / svavizeSe niyAmakA iti svavizeSe niyAmakA indriyabuddhI nAmiti sambadhyate / 15 dravyasaGkhyAdikamastriti AdivacanAd bhAva-guNatva-pRthaktvAdIni grAhyANi / na syAdityAdi dravyasya sparzanacakSubhyAM grahaNaM na syAt zeSANAM cakSuSeti yojyam / yadyevamityanyathA niyAmakatvamAha / tathA cetyasmin pakSe so'antarokto doSo na vartata iti darzayati / yasya yatra niyAmakaM kAraNaM nAsti tat tatrAniyatam , yathA yadRcchAmAtreNa pravRttA DisthAdisaMjJAH kvacidarthe, indriyANAmapi dravyAdiSu niyAmakaM kAraNaM nAstIti 20 kaarnnaabhaavH| sUtravirodha ityabhyupagamavirodhamAha / yuktyApItyAdinA * yo'bhAvaH sa na kriyate, AkAzapuSpavat , indriyAntareNAgrahaNamapyabhAvaH' iti vyApakavirodhaH / anye tu sUtramanyathA varNayanti-'tad 'vacanena svavizeSarahitaM vizeSAntaramabhimatam , tadabhAvAt svarzavAdyabhAvAd rUpe cakSurindriyaM pravartate, tatazca sparzavAdyabhArena rUpatvasadbhAvo lkssyte| indriyAntareNAgrahaNamavyabhicAra iti / tadapi yuktyApItyAdinaiva 25 nirAkartavyam / yuktyAnuvihitatve evamuktiH zobheta / yuktivirodhe tu kRccha kalpanA 1 evaM rUpAdayaH...' ityapi pAThaH syAdana // 2 ' svabhede' ityapi pAThaH syAdava / raG gi khyad par la VT. // 3 ' evaM tarhi ' iti ' nanvevam ' iti vA pATho'pi bhavet // . Page #250 -------------------------------------------------------------------------- ________________ 180 savRttike saTIke ca pramANasamuccaye vaizeSikapratyakSaparIkSA / akalpanaiva / kiJca, svavizeSANAM prakRtatvAt teSAmeva grahaNaM yuktaM na vizeSAntarANAmaprakRtatvAt / tadabhAvena ca bhAvopAdAnamayuktamityasArametat / pUrvasmin vyAkhyAne nAyaM doSaH / yatra yatya kAraNAbhAvaH sa tatra na bhavatIti yuktaM yaduktaM bhavavityAdi / yadyevaM dravyAbhAve yamaimadrAkSaM tameva spRzAmItyasyAbhinnajJAnasya ko viSayaH ! idaM nirviSayameveti 5 ca vaktuM na zakyate, viSayAdiniyamenotpateH, abhimatapratyakSavaditi matvAha--nanu yadityAdi / anyagocaramityAdi / dravyAdanyaH kalpita evAsya viSaya iti darzayati / bhinno viSaya ityAdi rUpaM sprshshc| paraspara viparIta viSayopalabdhiyogAt tajjAyate tato yadyapi kalpitaviSayaM tathApi rUpAdyupalabdhisadbhAve tadbhAvAt marIcikAdijalajJAnavat viSayAdiniyamenaiva tajjAyate iti dyotayati / tatsaha cArisamudAyaviSayamiti, cakSuH 10 sparzanAbhyAmupalabdho bhinno viSayaH sa sahacAryasyeti tadguNa saMvijJAno bahuvrIhiH / punarapi tatsahacArI samudAyo viSayo'syeti bahuvrIhireva / evaM rUsparzayoH sahacArasyopalakSaNatve ca gandhAdimAtraviSayatvaM noktaM bhavati / smaraNa mevAbhinnaM jJAnamiti rUpAdiSu yeSvanubhavapUrvako 'ghaTaH ' iti saGketastatsamudAye punaruttara kAlaM rUpasparzopalabdhiyojakaM smaraNaM ' sa evAyaM ghaTaH' ityabhinnaM jJAnamupajAyate / samudAyo'vastutvAt kenacidapi jJAnena 15 nAnubhUyate, tataH kathaM tatra smaraNamiti yo vadati tasyedaM na codyam / yasmAt samudAyaH kalpitaH, yazca kalimato bhAvaH sa vijJAnasya prAyAMzatyenAtmabhUta i te svasaM vittyaivAnubhUtaH / anyathA kathaM saiveyaM mahatI prAsAdamAleti smaraNaM bhavet / kuna etat samudAyaviSayaM na punarvastusadghaTAdi viSayamiti cet , ucyate-rUpAyagrahe tabuddhya bhAvAditi / yad yadagrahe upalabdhilakSaNa prAptaM nopalabhyate tat tato bhinnaM nAsti, vRkSAdibhyaH SaNNagarIvat 20 prAsAdamAlAvadvA / ghaTAdidravyamapi rUpAdyagrahe upalabdhilakSaNapAptaM nopalabhyate iti sva. bhAvAnupalabdhimAha / yatrAlokaH samantAd gRhyate tatra rUpaM draSTubhayogyameva, AlokAbhAve'pi kaizcit prANibhistadgrahaNAt tena nAnekAntaH / evaM vizeSyANItyAdi, sattA-guNatvAbhyAM pUrvamanekAnta uktaH, tatparihArAyopanyatyati / vizeSyANi rUpAdIni, tAni bhinnAni 'san guNaH' ityanena vizeSaNenAsambaddhAnyeva upalabbapUrviNastato'rthAntaravyavaccheda25 viSayam asato'guNAcca vyAvRttilakSaNaM yat sAmAnyaM tadviSayamiti yAvat / abhedena sarvatreti mAnasaM jJAnaM sAmAnyAkArAnunaddham , tat teSAM bhedaM santamapi saMvRtya svAkAramabhinnamapi eSu adhyavasyati / ekatva miva a.gRhat teSvabhedena tat sarvatropajAyate naika 1 bhavedityAdi' ityapi pATho'tra syAt / 'gyur mod ces pa0 ladeg sogs pa VT. // Page #251 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / sminneva / na tu sattAguNatve pratyakSe ityato nAnekAnta ityAzayaH / tadanupalakSaNAditi pUrvamanubhavajJAnaM bhinnavastuviSayam, tatastatpUrvakaM sAmAnyajJAnamityetadvizeSAnupalakSaNAt / 5 tulyagocarateSTA cediti anaikAntikatvaM grAhayitumupanyAsaH / gocarasAmye hetu - mAha - tadagrahe taduddhyabhAvAditi vizeSaNAgrahaNe vizeSye buddhirna vartata ityarthaH / tatazca rUpAdInAM vizeSyANAM sarvendriyatvAt tadvizeSaNayoH sattAguNatvayo: sarvendriyatvaM siddhaM / ye vizeSaNavizeSyabhUtAste tulyendriyaviSayAH, yathA daNDadaNDinau, sattA-tadvantaH guNatvatadvantazca tatheti svabhAvapratirUpakaH / aniSTe prasajyate iti prasaGgaviparyayeNAnaikAntikatvamAha / dravyavantItyAdi dravyamAzrayo'styeSAmiti dravyavanti / atra dravyayogena guNo vizeSyam, dravyaM vizeSaNam / tatazca yathA guNaH paJcendriya evaM dravyamapi syAt / evamekadravyatvAdityAdi / dravyamadravyamanekadravyaM ceSyate, ekadravyaM dravyaM nAsti | 10 tatrAdravyaM dravyaM yatra dravyAntamAdhAro nAsti, yathA paramANvAkAzAdi / anekadravyaM yatrAnekadravyamAdhAraH, yathA ghaTaH / sa hyanekasamavetaH / atra ca ekadravyaM satAyAH sarvendriyAyAH vizeSaNamiti dravyamapi sarvendriyaM syAt / na ceSyate / tasmAdanaikAntikaH / dravyavRttitvAdityAdi / dravyavRttiryA sattA tasyA ekadravyaM vizeSaNam iyaM ca na sarvendriyA, kiM tarhi ? guNavRttiH / tato nAyaM prasaGgaH / kuto'bhinnA satteyaM dravyAdau sati na niSi- 15 dhyate, na minneti cedAha - tathoktamityAdi / sattAyA dravyasvabhAve niSiddhe tato guNaH karma ca syAdityAzaGkAM nirAkartumetaducyate -" guNakarmasu ca bhAvAnna karma na guNaH [ vai0 sU0 1 | 2 | 10 ] iti / ataH prakRta eva sattAdharmaH ' ca 'zabdena samuccIyate / anyathA samuccayAya ca yujyate dravye vRtterapi guNakarmasvavRterguNakarmasvabhAvaH nirAkRto na syAt / yadi cetyAdi, yadyayaM viruddhavarmAdhyAsa iSyate tato bhedaH syAt / 20 tatazca so'nantaroko doSo'tra syAt / idaM ca sUtraM virudhyate - " salliGgAvizeSAd vizeSaliGgAbhAvAccaiko bhAvaH " [ vai0 sU0 1 / 2 / 18 ] ityAzayaH / yadA cetyAdi, yadedaM cakSuSA dRSTvA ' uSNo'yamagniH ' iti grahaNaM tatastadA sparzo'pyagnivizeSaNatvAccAkSuSaH syAt / tathA ca neti / tatazcAnekAntaH / " "9 181 0 1 gAn dudeg na N bsdu N basi ched dudeg yaG riMgsa so| z2es 'jug pa lasdeg kyaG / 25 yon tan dach lam nems mijug padeg las | yondeg tan dadeg las rnams 2deg yod mindeg gUfl ( bUsal ? ) bar mideg 'gyur ro VT. / atra bhoTabhASAnuvAde kiJcidazuddhamiva pratIyate // * Page #252 -------------------------------------------------------------------------- ________________ savRttike saTIke ca pramANasamuccaye vaizeSikapratyakSaparIkSA / dRSTa ityanena arthApattisamAM jAtimupanyasyati, vinApItyAdinA nIlAdiSu bhinnevapi indriyabhedAbhAvadarzanena vRkSa caitanye svApavad dvitIyAmupalabdhisamAM grahaNa bhedAditi ca hetvantaropadarzanAt / AdyAm anyathoktamityAdinA arthApattisamAM nirasyati / syAdetat - anekAnta ityanena hetuvyabhivAro nocyate, kiM tarhi ? pratijJAdoSaH / yasmAd 5 bhavatA bhinnendriyagrAhyatvAdevetyavadhAraNena hetvantaraM nAstIti pratijJAyate tacca na yujyate hetvantarasyApi sadbhAvAdityata Aha-netyAdi / atra ca nAnaikAntika iti aikAntiko'yamavyabhicArItyarthaH / " 182 sarva sAdhyamityAdinA upalabdhi [samAM] dvitIyAM nirAkaroti, buddhibhedo'pyanyasvasyetyAdinA hetvantarasyApi sAdhyavRttidarzanena sAvyabhicAradarzanAdAdyAm / 10 medosnyathA kuta ityAdinA grahaNabhedAt kevalAdanyathA indriyabhede grahaNa bhede ca sati amedo nAstyeveti yAvat / yatra cetyAdinA yadi kevalAd grahaNa bhedAd nIlAdiSu bheda: tathA sati yatrendriyamedo ma~haNabhedazva stastatra sutarAM bhedaH sidhyati, indriyabhede'bhedAzaGkA'bhAvAditi darzayati / " 1 " arthApattita: pratipakSasiddherarthApattisamaH / 5 / 1 / 21 / anityaH zabdaH prayatnAnantarIya 15 katvAd ghaTavaditi sthApite pakSe'rthApattyA pratipakSa sAdhayato'rthApattisamaH / yadi prayatnAnantarIyakatvAdanityasAdharmyAdanityaH zabda iti arthAdApadyate nityasAdharmyAnnitya iti / asti cAsya nityena sAdharmyasparzatvamiti / --- nyAyabhASya. 5 / 1 / 21 // 2 " nirdiSTakAraNAbhAve'pyupalambhAdupalabdhisamaH / 5 / 1 / 27 // nirdiSTasya prayatnAnantarIyakatvasyAnityatvakAraNasyAbhAve'pi vAyunodanAd vRkSazAkhAbhaGgajasya zabdasyAnityatvamupalabhyate nirdiSTasya sAdhanasyAbhAve'pi sAdhyadharmopalavdhyA pratyava - 20 sthAnamupalabdhisamaH / " - nyAyabhASya. 5 / 1 / 27 // 3 " asya [ = arthApattisamasya ] uttaram - atutasyArthApatteH paJcahAnerupapattiranukaH vAdanaikAntikatvAcArthApatteH / 5 / 1 / 22 / anupapAya sAmarthya - manuktamaryAdApadyata iti bruvataH pakSahAnerupapattiranuktatvAt anityapakSa siddhAvarthAdApannaM nityapakSasya hAniriti / anaikAntikatvAccArthApatteH / ubhayapakSasamA ceyamarthApattiH yadi nityasAdhamryAdisparzatvAdAkAzavacca nityaH zabdaH, arthAdApannamanityasAdharmyAt prayatnAnantarIyakatvAdanitya iti / na ceyaM viparyayamAtrAde25 kAntenArthApattiH / na khalu vai ghanasya prAgaH patanamityarthAdApadyate dravANAmapAM patanAbhAva iti / nyAyabhASya. 5 / 1 / 22 // 4 asya [ = upalabdhisamasya ] uttaram - kAraNAntarAdapi taddharmApatterapratiSedhaH / 5 / 1 / 28 / prayatnAnantarIyakatvAditi bruvatA kAraNata utpattirabhidhIyate, na kAryasya kAraNaniyamaH / yadi ca kAraNAntarAdapyutpadyamAnasya zabdasya tadanityatvamupapadyate kimatra pratiSidhyate iti / " - nyAyabhASya. 5 / 1 / 28 // 5mi khuldeg ba" daGdeg bUcasdeg padeg bstandeg padeg lasU" daDdeg poDo VT. // 6 ' grAhakabhede ' ityapi pATho'tra bhavet / 'z2indeg byeddeg thadeg daddeg pardeg VT. // 7 ' grAhakabhedazva' ityapi pATho'tra syAt / 'z2indeg byed thadeg daddeg pa VT. // 8' indriyabhedakRte [ bhede ] abhedAzaGkA'bhAvAditi darzayati' ityapi pATho'tra syAt // "f 80 6 dz Page #253 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 182 eteneti dravye pratyakSanirAkaraNayuktayA guNAdiSviti AdizabdAt karmasu nirAkRtaM pratyuktam / kathamityAha - tadapi hItyAdi / svAzrayaM guNakarmaNoH svasAmAnyaM guNatvaM karmatvaM ca, svamAzrayo yasya tat svAzrayam, tatsambandhadvAreNa ' utpadyate ' ityanena saha sambandhaH, vizeSaNasambandhadvAreNotpadyata iti yAvat / tatazca ' yad vizeSaNApekSaM tadapratyakSam ' ityAdi pUrvavat sAdhanaM vAcyam / kiJca tadapi catuSTayAdisanni 5 karSAdevotpadyate ityetaddarzitam | Adizabdena tryasannikarSAd dvayasannikarSAcca yathAsambhavam / tataH ko doSa ityAha-yathA sarvathetyAdi / tatra catuSTayasannikarSAdAtmamanaindriyadravyasannikarSAd rUpAdiSu karmasu ca / tryasannikarSAcchabde, tatra dravyeNa sahendriyasya sambandho nAsti AkAzasya zrotratvAt tatraiva ca zabdasya samavetatvAt / dvayasannikarSAdAtmamanaH sannikarSAt sukhAdiSu / evaM " guNakarmasvasannikRSTeSu jJAnaniSpatte - 10 rdravyaM kAraNaM [ kAraNa] kAraNaM ca " [vai0 sU0 8 / 4 ] iti yaduktaM tadadhyapakSiptamiti / VT. D. ed. pR0 53 - 61b Ped. pR0 59 b-69a / Page #254 -------------------------------------------------------------------------- ________________ atha savRttike pramANasamuccaye dvitIye svArthAnumAnaparicchede vaizeSikamata parIkSA | niSiddhe kAryakAraNe // 30 // na saMyogo'gatau siddherddhiniSThatvAdabhedataH / na ca kenacidezena na saMyogI hutAzanaH // 31 // dhUmo vA sarvathA tena prAptaM dhUmAt prakAzanam / samavAyAdiSu tathA virodhiSvapi sambhavAt // 32 // liGgasyAnyena sAmAnyaM vizeSA api liGginaH / prakAzaka prakAzyA na prasaGgo'nyatra sarvathA // 33 // apekSya dezaM kAlaM ca kAraNaM nApratItitaH / sambandhasyAviziSTatvAd dvaividhyaM nAnyasambhavAt // 34 // yad virodhi na talliGgama sambandhAnna liGgadhIH / laiGgikatvena nirdezAd na sarva liGgamucyate // 35 // sambandhasmaraNaM siddhaM sUtre kAryAyalakSitam / zeSamavyaJjakaM prAptamanyatastadgatervRthA || 36 // vaizeSikANAmapi 'asyedaM kArya kAraNaM sambandhye kArthasamavAyi virodhi ceti laiMGgikam ' [ vai0 sU0 9 / 18 ] iti / tatra tAvat pUrva niSiddhe kAryakAraNe / naiyAyikAnumAnaniSedhe 'pUrvavaccheSavat' ityatra kAraNakArye'numAnasya na hetU ityuktam / sambandhidvividham20 saMyogi samavAyi ca yathA dhUmo viSANaM gatri / tatra tAvad naiM saMyogo' 10 5 10 15 1 dRzyatAM pR0 184 Ti0 4 // 2 atra sambhavantaH pAThabhedA vRtteSTippaNeSu vilokanIyA: // 3 pUrvavat kAraNakAryaniSedhAt K // 4 niSiddhaM kAraNe kAryam PS 1 | niSiddhaM kAraNAt kAryam PSV | PS madhye'yaM kArikAMza eva nAsti / PSV madhye tu ' kAraNakAryaniSedhAt ' iti gadyAtmaka evAnuvAdaH / asmAbhistu vaizeSikAbhimatAnAM kAryakAraNAdiliGgAnAM nirAkaraNasyAtra vivakSitatvAd 25 ' niSiddhe kAryakAraNe ' ityanUditaM saMskRte / evaM ca naiyAyikAnumAnaparIkSAsthena ' trikAlaviSayaM sarvam ' PS 2 iti kArikAMzena saha yogAt ' trikAlaviSayaM sarvaM niSiddhe kAryakAraNe ' iti kArikArdhamapyatropapadyate / etatpariziSTAnte pUrtirapyatra vilokanIyA // 5 'niSedhAvasare 'pUrvavaccheSavat ' ityatra kAraNena kAryamanumAnasya na heturityuktam V // 6 ' na saMyogyagatau siddheH / saMyogAnabhijJasyApi ' ityapi pATho'tra bhavet // Page #255 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / gatau siddheH, saMyogAnabhijJAne'pi avinAmAvamAtrasmaraNAdagnipratipattedRSTavAt , jJAnakAraNatvenaiva ca tasya jJApakatvAdagRhItaH sambandho'numeyaprakAza nasya nimittaM bhavituM nAIti, saMyogasyAnumAna kAraNatve cAgnirapi dhUmajJAnasya kAraNaM syAd dviniSThatvAt , saMyogasya dviniSThatvAdumayatra prakAzakatvaM prApnoti / dRSTo'yoguDAGgArAdyavasthAyAM dhUmavinAbhUto'gnirapi / ___ apavAdAdekatra na liGgam / "asan sandigdhazvAnapadezaH" [vai0 suu03|1| 11] ityapavAdo'sti, tato'gniH kAraNaM na bhavati / na hi so'vazyaM dhUmena saMyogI, dhUmastvavazyamagnineti cet , tadapi na, yasmAd abhedtH| saMyogo yabhinnaH, sa yathai katra tathA dvitIye'pItyekanAkAraNaM na yujyate / na sambandho'. sakagrahaNenAnumAnasya kAraNaM yato'tra vyabhicAritvamavyabhicAritvaM ca vicaaryte| 10 yasya tvavinAbhAvaH sambandhastasya dvayoravazya me kasya kAraNabhAvo yujyte| naM ca kenacidaMzena na saMyogI hutAzanaH / dhUmo vA sarvathA tena prAptaM dhUmAt prakAzanam // "saMyoga sambandhe sati vardIptikSNyAdayo vizeSA api dhUmena prakAzyeran sarvAtmanA saMyogitvAt / evaM dhUmasya yad dravyatvAdimAtragrahaNaM tadapi tenaivAtmanA vahargamakaM syAt / na hi dravyatvAdisvabhAvena asNyogii| yathA ca saMyoge doSaH 15 samavAyAdiSu tathA / tatrApi goviSANayoH zAbale yatvAdivizeSa-dravyatvAdisAmAnyAnAM vA samavAyAbhAvo nAsti / evamekArthasamavAye'pi vaktavyam / 1 saMyogasya dviyogitvAdubhayasyApi prakAzakatvaM prsjyte| ayoguDAGgArAgnyavasthAyAmagnirapi dhUmena vinA dRSTaH V // 2 nanvapavAdAdekatra na hetuH| sndigdho'npdeshH......V|| 3 asan sandigdhazcetyanapadezo'yamasti tato'gniH kAraNaM na bhavati / K // tato'gneH kAraNatvaM na bhavati' ityapi A bhavet pAThaH // 5 abhedataH [ saMyogasya ] iti vaakyshessH| saMyogo hyabhinnaH V // 6 nobhayam , [ api tu] avazyamekameva kAraNamityupapadyate V // 7 kArikeyaM hetubinduTo kAyAmacaMTena pramANavArtikasvavRtteSTI kAyAM karNakagominA coddhRtaa| PS2 madhye pUrvArdhamidaM nAsti, PSVP madhye cAsya bhoTabhASAnuvAdo gadyavad bhAsate // 8 saMyogasambandhadarzane hi V // 9 ' evaM yo dhUmasya dravyatvAdimAtraM gRhNAti so'pi tenaivAtmanA vahiM pratIyAt ' ityapi pATho'tra bhavet // 10 sa dravyAdibhAvena nAsaMyogI V // 11 -- yathA ca saMyogini doSaH samavAyyAdiSu tathA' ityapi pATho'tra bhavet // 12 tatrApi gavA viSANI kapilAdivizeSAzca dravyatvAdisAmAnyena gamyeran / evamekArthasamavAyini samayAyAnupapattivaktavyA V // 13 evamekArthasamavAyinyapi (?) // 24 Page #256 -------------------------------------------------------------------------- ________________ 186 savRttike saTIke ca pramANasamuccaye vaizeSikAnumAnaparIkSA / virodhiSvapi sambhavAt / yatra bhUtambhUteSu liGgaliGgibhAvaH [ tatra ] api parasparaM vaktavyam / evaM tadvizeSasAmAnyAnAmapi liGgaliGgibhAvaH syAt , kenacidaMzenAvirodhAbhAvAt / Aha ca liGgasyAnyena sAmAnyaM vizeSA api liGginaH / prakAzakaprakAzyA na, prasaGgo'nyatra sarvathA // iti saGgraha zlokaH / saMyogasyAnumAnakAraNatve'numeye saMyogimAtrapratItiprasaGgaH, anyathA liGgasya "liGgijJAnasAmarthyAbhAvAt / evaM samavAyAdiSvapi vaktavyam / atra ca nAgnisattA dhUmena sAdhyate, tasyAH pratItatvAt / yatra deze dhUmaH 10 samIpaH sa dezo'gnimAniti sAdhyate, anyathA 'atra' iti vacanaM nirarthaka syAt / 'dhUme'gniH, agnAvuSNatA' iti vacane pratijJArthaM kadezo hetuH syAt / tasmAlliGgaliGgino vazyaM saMyogaH, 'kiM tarhi ? avinAmAvitvameva / __ apekSya dezaM kAlaMca, tadevAvinAbhAvitvaM dezApekSayA yAvati deze dhUmoDagnyavinAbhUtaH pUrvamupalabdhaH, kAlApekSayA yAtratA kAlenAraNinirmathanAdyavasyAyAM 15 dhUmo'gnyavinAbhUtaH pUrvamupalabdhaH / tasmAdagnidhUmayoH saMyogo nAnumAnasya kAraNam / __samavAyo'pi goviSANayornAnumAnasya kAraNam , apratyakSatvAt / sambandhaH sannapi kAraNaM nApratItitaH / na hyanupalabdhaH sambandho'bhivyaJjaka iSyate / avyutpannasyApyavinAmAvitvAt pratItidarzanAt tadeva kAraNam / ekArthasama. 40 vAyi [api K] dvividham-kArya kAryAntarasya, kAraNaM kAraNAntarasya, yathA rUpaM sparzasya pANiH pAdasya / atrApi tadeva vaktavyam-sambandhaH samapi na kAraNam / apratItatvAt / ekArthasamavAyo hi kasyacidapi na pratyakSaH / ekArthasamavAyA. 1 yathAsambhavaM vaktavyam , yatra (kvacid ?) abhUtasya bhUtamapi liGga liGgi ca vaktavyam , evaM bhUte'pi sAmAnyavizeSANAM parasparaM liGgaliGgitvaM vaktavyam , tasya kenacidaMzena virodhAbhAvAt V // 2 kvacid bhUtA25 bhUteSu liGgAliGgibhAve'pi (2) K // 3 'liGgasya cAnyasAmAnyam' ityapi pATho'tra syAt / / 4 anyathA sambandhasya (?) liGgini jJAnasAmarthyAbhAvAt K // 5 linizAnotpAdane sAmarthyAbhAvAdityAzayaH // 6 api tu (1) // 7 ' apekSate dezakAlau' ityapi bhavet // 8 samavAyAjJAne'pi...K / samavAyasattve'pi pratItiravinAbhAvitvopalabdhereveti tadeva kAraNam V // 9 'pAdaH pANeH' ityapi bhavet // 10 kvacidapi ma pratyakSaH / ekArthasamavAyadvayasattve'pi avinAbhAvAdeva pratItirdRSTA V // Page #257 -------------------------------------------------------------------------- ________________ saptama prishissttm| 187 jJAne'pi avinAmAvopalabdheH pratItidRSTA / atrApi rUpeNa sparzasyeva sparzenApi rUpasyAbhivyaktiH syAt sambandhasyAviziSTatvAt , na hyekArthasamavAye vizeSo'sti, vyabhicAritve coktavat sambandhasyAkAraNatvaprasaGgaH / yaccaikArthasama. vAyi dvividham [ eva V ] ityuktaM tatra 'dvaividhyaM nAnyasambhavAt / kAraNa. kAraNAdapyekArthasamavAyini kArya kArye pratIti dRSTA, yathoktam-" abhUditya. 5 bhUtAt " [vai0 sU0 1018] iti / tasmAdekArthasamavAyi dvividhamevetyavadhAraNaM na yuktam / virodhi caturvidham-abhUtaM bhUtasyetyAdi / eSu sarvatrApi yadU virodhi na talliGgam / vAyavabhrasaMyogasya varSakarmaNA virodhaH / atra ca varSakarma na liGgam , kiM tarhi ? tadabhAvaH, varSakarmAmAkvAyatrasaMyogayozca na virodhaH / evamanyatrApi 10 vaktavyam / . yaccoktam-abhUtAdipratItirliGga prasiddhipUrvakatvAdapadezasyeti, taMtra liGgam asambandhAna liGgadhIH / li~Ggadhiyo liGginA sambandho nAsti / atiprasaGgAt sambandhArtha ca ' asyedam ' ityetat sUtramityasyA liGgatvaM na yujyate / kuta iti cet, laiGgikatvena nirdezAt anumeyajJAnasya laiGgikatve phlaabhaavH| liGgA- 15 darzane'pi smaraNamAtre prtiitiprsnggH| tata 'iti' kAranirdezAt sambandhasmaraNApekSaM liGgajJAnameva laiGgikam , na tu talliGgam / yadi kAraNIkRtya liGgoktiH, kAraNaparyAyo['yaM] liGgazabdastasmAt tathocyata iti cet , tadapi na, yasmAdatra ne sarva liGgamucyate / atra sarvasya liGgasya nAdhikAraH, kiM tarhi ? anumeyalakSaNabhUtasya, anyathA AtmAdimannikarSo'pyatra vAcyaH syAt / liGgajJAnaM na sAkSAdanumAnasya 20 kAraNam , sambandhasmaraNena vyavahitatvAd ne mukhya kAraNam / 'prasiddhipUrvakatvAda.. 1 na hyakArthasamavAyitve vizeSo'sti, ekato vyabhicAritve V // 2 'dvitvaM nAnyasya sambhavAt' ityapi cintyam // 3 'vAybabhrasaMyogavarSakarmaNovirodhaH' ityapi bhavet pAThaH / / '4 yaccocyate (?) // 5 'apadezasya prasiddhipUrvakatvAt ' ityapi bhavet pAThaH / dRzyatAM vai0 sU0 3 / 1 / 9 // 6 tanna liGgam V // 7 [ liGga]dhiyA saha liGginaH kenApyAkArega [ sambandho ] 23 'nAsti K // 8 sambandhArtha sUtre -- asyedam ' iti vacanam [ ataH ] asyA liGgatvaM na yujyate V // 2 9 liGgadhIreva laiGgikam , na sA liGgam (2) // 10 kAraNamiti vacanAliGgamiti cet K // 11 sarva liGgaM na kathyate' iti pATho'pyatra bhavet // 12 tataH sAkSAt kAraNatvaM nAsti V Page #258 -------------------------------------------------------------------------- ________________ 1.88 savRttike saTIke ca pramANasamuccaye vaizeSikAnumAnaparIkSA / padezasya ' [ vai0 sU0 3 | 1 | 9] iti yaduktaM tasmAt sambandhasmaraNaM siddham, na tu sambandhipratItiH siddhA yesmAd " aprasiddho'napadezaH " [ vai0 0 sU0 3 / 1 / 10 ] ityuktam | yadi sambandhamAtramevAnumAnasya kAraNaM tathA sati sUtre kAryAyalakSitam / 5 yAni zAstre 'kAryasvAt kAraNato vikArAt ' [ 0 0 2 / 2 / 32, 34 ] iti, evaM 'saidakAraNavannityam ' [ cai0 sU0 4 / 1 / 1 ] ityAdIni nityAnityaliGgAnyuktAni [ tAni ] sUtre na lakSitAni / kAryatvAdi eteSAmanyatamad na sambhavati / kathaM tadasambhavaH ? vyaGgyavyaJjakatA yA kAryakAraNasvabhAvA sAtrAstIti ceta yadi vyaJjakamAtraM kAraNamiSyate tathA sati zeSamavyaJjakaM 10 prAptam, saMyogyAdi yaccheSaM kAraNaM tadavyaJjakaM syAt kAraNAd bhinnatvAt / kiJca, anyatastathA sambandhAntareNa ca [ etam K] arthamadhigamya ' asyedaM vyaJjakam ' iti manasA kalpyate tato vyarthametadanumAnakAraNam / evaM tAvad vaizeSikAnumAnaM sadoSamuktam / , , vizAlA malavatI TIkA / 15 vaizeSikANAmapItyAdi / asya sambandhaH - yogipatyakSa jJAnasidvayabhivAne liGgajatvaM tathA uktam / nanu liGgajamityetat kimiti cet, ucyate - AlocitAdhyavasAyaH AlocitAnAmanugamazca / tatra yat sAkSAdarthe'va lovanaM yathAyaM gaurevAyamazva evetyetat pratyakSam / ye'nye AlocyA etadanugamaH sa laiGgikatvenAtiprasajyate / tasya liGgiliGganiyamAya sAGketikaM lakSaNaM nirdezyam / saGkete sat sAGketikaM saGketAdityarthaH / tadyathAasyedamityAdi / asyeti liGgamAha, idamiti anumeyam / yadA'syedaM prasiddhamasandigdhaM ca bhavati asya jJApane janane vA samarthasya kAraNasya idaM vyaGgayaM niSpAdyaM vA kAryamiti ato'sya kAraNadarzanAt kAryasyAprAhmastre'pi anuvyavasAyo bhavati, yathA 20 1 tathA ca yasmAd V // 2 yaka evaM sambandho'numAnasya kAraNaM tathA sati zAstroktameva sUtre kAryAlakSitam V // 3 sUtre kAryAdyabhASitam K. VT // 4 yathA zAstre K || 5 sadakAraNa2; vattvAnnityam K / sadkAragavaccAt [ nityam ] V / ( sadakAraNavattannityam ? ) // 6 anAkhyAtAni K | 7 yaiSA vyaGgavyaJjakatAyAH siddhiH saiva kAryakAraNabhAva iti cet, yadyevaM vyaJjakamAtraM ...V / atra vizAlAmalavatyAM ' vyaGgyavyaJjakatAyA iti' iti pratIka upalabhyata iti dhyeyam // 8 tad vyaGgyavyaJjakaM na syAt K / 9 evaM tAvad vaizeSikAnumAnaM durvihitam V / 10 athAsya VT. Palms Page #259 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 189 divAkarakiraNadarzanAd ghaTAbhivyaktI, tantUna prastAritAMstantuvAyAdhiSThitAMzca dRSTvA bhAbipaTe / evaM yadA'syedaM prasiddhamasandigdhaM ca bhavati vyaGgyasya niSpAdyasya vA kAryasyedaM kAraNamiti tato'sya kAryadarzanAdityAdi yathAyogaM vAcyam / sambandhi dvividham-saMyogi yathA dhUmo'gneH, samavAyi yathA viSANaM goH| ekArthasamavAyyapi dvividham-kArya kAryAntarasya kAraNaM kAraNAntarasya / tatra kAraNasya ekArthasamavAya ekArthAnAM samavAyaH, 5 kAryasya ca ekArtheSu samavAya iti vigrahabhedAt / tatra kAryAt kAryAntare'numAnaM yathA rUpAt sparze, kAraNAt kAraNAntare yathA pAdAd hastayoH / virodhi caturvidhamabhUtaM bhUtasya, yathA'bhUtaM varSakarma bhUtasya vAyvabhrasaMyogasya, tasmin sati varSakarmaNo'bhAvAt / bhUtamabhUtasya, tadeva vidyamAnaM varSakarma tasyaiva vAyavabhrasaMyogasya / ativRtta. tvamapravRttatvaM ca pratipAdayati / bhUtaM bhUtasya dravatvaM setubandhasya, dravasvakAryeNa syandanena 10 virodhAd dravatvena virodhaM darzayati / amRtamabhUtasya abhinivRttAyAH zyAmatAyA ghaTe pAkajarUpotpattAvabhinivRtto ghaTAgnisaMyogaH / ___ kAraNa kArye'numAnasya na hetU ityukta miti parAbhimate ityAzayaH / nanu janya. janakalakSaNe tatra kAryakAraNe niSiddhe na vyaGgyavyaJjakalakSaNe iti cet , naiSa doSaH, vyAyavyaJjakabhAvo hi janyajanakabhAva eva / tathAhi-sahakAriNo'bhivyaJjakAdupAdA. 15 nA(no)pekSAjJAnajananayogyakSaNAntarotpattireva ghaTAdyabhivyaktiH, anyathA tatkRtopakAranirapekSajJAnotpattiprasaGgAt / paro hi mohAdutpattirahitAmeva nIrUpAM ghaTAghabhivyaktiM mnyte| tatsvarUpaM ca niyamena na pratIyate / jJAnajananasAmarthyamabhivyaktiriti cet , tathA sati dugdhaghaTAyevAbhivyaJja kena kriyata iti prApnoti, sAmarthyasya tadAtmabhUtatvAt / arthAnta. ratve ghaTAdAvanupakAraprasaGgAt / sAmajjJiAnotpatterghaTAdInAM nityamagrahaNaprasaGgaH, 20 nAkAraNaM viSaya upapadyata iti / tasyApi tatra sAmarthya miti cet, kevalo'pi janayet / sahakAryapekSayA janayati, na kevala iti cet, anupakAryasya keyamapekSA ! jJAnAbhivyatiriti cet , nityaM ghaTAdyagrahaNaprasaGga ityAdi sarva punarAvartate / tataH paraparikaltiA abhivyktitoppdyte / tasmAt sa na liGga linibhAvaH / tantvAdyavayavebhyo'nyadavayavi dravyaM paTAdi na kalpanIyam, tataH svabhAvAnupalabdhyA sattvasya vyaktIkRtasya tasyAbhAva eva / 25 tatastaistasya tena vA teSAmanumAnaM kutaH ! tatsattve'pi kAraNAdanumAnaM na yujyate vyabhi 1" ekArthasamavAya iti hi dvedhA-ekasyArthasya samavAya ekatrArthe samavAya iti / " -nyAyavArtikatAtparyaTIkA. 1 / 1 / 5 / Page #260 -------------------------------------------------------------------------- ________________ 190 savRttike saTIke ca pramANasamuccaye vaishessikaanumaanpriikssaa| cArAdityuktam / syAdetat - kAraNa sAmagryA kArya sambhavo'numIyata iti / ayuktametata, pratyakSasya nizcayAtmakatvAbhyupagamAt kAraNaM janakameva abhAvipatibandham ahotvidajanakamevAvazyaMbhAvipratibandham ? Adyavikarupe tat tasya rUpaM pratyakSeNa nizcitamiti tato viziSTa kAryotpattyanumAnameva bhavet , na ca bhavati, kathaM kAraNAt kArya paricchidya 5 tadarthe pravartamAnasya visaMvAdo dRzyate ! dvitIyapakSe tu 'kAraNameva tanna bhavati' iti nizcaye sati tataH kAryotpattyanumAnaM kutaH ! na hi 'agniH zItasyAkAraNam ' iti nizcaye sati kenacidagninA zaityasamutpattiranumIyata iti / evaM paramatena kAraNa kArye'numAnasya na hetU / . na saMyogo'gatau siddheriti yadagrahe'pi yatrAnumAnaM tat sadanumAnasya na kAraNam , 10 yathAgnirjalasya, agnidhUmasaMyogAgrahe'pyagnyanumAnaM bhavati iti vyApakavirodhaH / kathaM punastadagatAvapi siddhiriti cet , Aha-dRSTavAdityAdi / saMyogasya dviSThatvAd dvitvavat sarvAzrayadarzanapUrvakameva grahaNaM bhavati, anumAnakAle ca sarvAzrayAdarzanAt saMyogagrahaNAsambhava eva, athApyavinAmAvitvasmaraNAd dhUmenAmiranumIyate / syAdetat-ayamajJAta evAnumAnasya heturbhaviSyatItyAha-jJAnakAraNatvenaiva cetyAdi / svaviSayajJAnakAraNa15 tvenetyarthaH / yataH sarvaM jJApakaM svaviSayaM jJAnamutpAdayat jJeyArtha jJApayati pradIpavat , anyathA'gRhItAdapi dhUmAdagnau pratipattiH syAt / saMyogazve(sye 1 )tyAdi, yaH saMyogasyAdhAraH sa dvitIye pratiyogini prati pattehetuH, yathA dhUmaH, agnirapi tatheti svabhAva prasaGgamAha / syAdetat-iSyata evaitadityAha-dRSTa ityAdi / nanu dhUmo'pyavastha vizeSA. diSu agnivinAbhUto dRSTa eva, tato'nayoH ko vizeSo yenai katrAbhivyaJjakatvaprasaGgazvodyate 20 netaratra ? ayamAzayaH-yadyapi dhUmasya saMyogitvamidAnIntanaM nAsti tathApi bhUtapUrvama. styeva, nimitavatAM nimitAvyabhivArAt , utpadyamAna eva dhUmo'gnisaMyogI, agnistasya nimittam , avazyaM ca nimittAni nimittavati na vartante / tasmAt tadavasthAyAM kvacidapi bhUtapUrvasyApi saMyogitvasyAsambhava iti / evaM yasmAdagniH kadAcidbhUmasyaM nimittaM kadAcicca na tasmAd vyabhicAritvAt tasya dhUmaM prati nAbhivyaJjakatvam / saMyogasyAnu. 25 mAnakAraNatveSTau tu tat prApnotIti codyate / AvAdAdityAdi / sandigdhazrutyA anaikAnti katvamAha sandigdhatvAt / kathaM punaH saMyogitvasya tulyatve'gneranai kAntikatvaM kathaM ca na dhUmasyeti cet , Aha-na hi so'vazyamityAdi / abhedata iti, saMyogo hi prAptiH, tasyAM ca bhedo nAsti / tatazca yathai kasya prAptistathA dvitIyasyApItyekasmi Page #261 -------------------------------------------------------------------------- ________________ . saptamaM pariziSTam / / 191 nagnAvakAraNaM na yujyate / syAdetat-saMyogasya kazcidAzrayo vyabhicArI yastatra vyabhicarati kazcidavyabhicArI yo na vyabhicarati / tatra yo'syAzrayo'vyabhicArI sa eva liGgamiSyate, nAparaH, tataH saMyogo gRhIta ityeva nAnumAnasya kAraNam , kiM tarhi ! yadA'yamasyAzrayo vyabhicArI ayaM tvavyabhicArItyevamapi vyabhicAryavyabhicAryAzrayatvena vicAraNApUrvakaM gRhyate tatraivAvyabhicAriNyAzraye gamakatvaM gRhyate / tatastenaivAvyabhicAriNAs. 5 numIyate iti yathoktadoSo'nAspada ityAha-netyAdi / saMyogasya sakRdasakRdvA grAhyatve na kazcidAtmAtizaya AdhIyate yenAsakRd grAhyaH sa saMyogo'numAnasya kAraNaM bhavet / yadi ca sa gRhIto'pi punarvyabhicAryavyabhicAryAzrayatvena grahaNamapekSate tathA satyanya evAvinAbhAvasambandho'bhyupagataH, na saMyogaH / tatastadabhyupagame yugapadeva grahaNaM pramANIkartavyam / tatazcAsya vyabhicAryavyabhicAritvena vicAraNA kuta iti / yasyAvinAbhAvitvaM 10 sambandhastasyApyayaM doSaH kuto na bhavatItyAha-yasya vityAdi / avazyavavanaM kRtakatvanAzitvAdAvavinAbhAvitvasyApyubhayatra vRtteH / na ca kenacidaMzenetyAdi / agneya dhUmasaMyogi rUpaM tadbhUmagamyam , agnyAdirUpavat , dIptyAdirUpamapi tathA; evaM dhUmasya yadagnisaMyogi rUpaM tadagnergamakam , dhUmatvAdirUpavat , dravyAdirUpamapi tatheti svbhaavprsnggdvymaah| dIpyAdizrutyA cAtra tadvadagnirUpamevocte, na guNa-sAmAnye, tayoH saMyogitvAsambhavAt / 15 - yathA cetyAdi yathoktadoSaM sambandhAntare'pyatidizya drshyti| virodhiSu sambhavAditi sambhavavacanena bhUta eva virodhinyayaM prasaGgo nAmate tatra sAmAnyavizeSayoranupapatteriti darzayati / liGgasyetyAdi, liGgasya dhUmAderyadanyena sAmAnyaM dravyatvAdirUpaM ye ca dIyAdayo vizeSAH ta ubhaye'pi prakAzakaprakAzyA na bhavanti / atra ca vyavahitasambandho draSTavyaH-liGgasyAnyena sAmAnyaM liGginazca vizeSA prakAzakaprakAzA neti / chandonurodhAt tathA pAThaH / anyatra vaizeSikAdInAM darzane sarvathA prasaGgaH prakAzakasya prakAzyasya ca, saMyogAdisambandhasyAviziSTatvAditi / saMyogimAtrapratItiprasaGga iti saMyogyAkAraNAnumeyagrahaNaM syAdityarthaH / kuta etadityAha-anyathetyAdi / sambandhAnurUpyeNa liGgena liGgI gamyate / tataH saMyogavazena linena pratigaditaH saMyogirUpeNa gRhItastenaiva rUpeNa pratIyate, saMyogitvasya saMyogyantarApekSatvAt / tathA coktam-" yadAsyedaM saMyogi prasiddhamasandigdhaM ca bhavati tato'sya sambandhiprahaNAdagRhIte'pi sambandhinyanuvyavasAyo bhavati " [ ] iti / syAdetat-agni 1 cim cardeg khodeg nadeg VT. / sakRdeva (?) // Page #262 -------------------------------------------------------------------------- ________________ 192 savRttike saTIke ca pramANasamuccaye vaizeSikAnumAnaparIkSA / rUpeNaiva saMyogi, tatastadrUpeNApi pratIyate, yacca 'tato'sya' ityAdhuktaM tatra ' samba. ndhini' ityanena vizeSa evaM parAmRzyate, na saMyogyavayavirUpamAtramiti cet, Ahaatra ca netyAdi / athavA zaGkAmakRtvA pUrvapakSe doSAntaramevAnenAha / yadi dhUmena saMyominAgnisattA sAdhyate, agnidhUmasaMyogo'numAnAGgaM syAt , na ceyaM sAdhyate, kuta 5 ityAha-tasyAH pratItatvAditi / kiM tarhi sAdhyamityAha-patretyAdi / kuta iti cet , ' atrAyam ' iti vacanAd atra 'zabdenA'tra deza Azrayatvena pratIyate / nanvAzrayaH sAmAnyam ' atra' iti vacanena sAdhyate, tatastatra vizeSapratItiH kuta ityAhaanyathetyAdi / etena 'vizeSA[darthAntarasvAsambhavaM dyotayati / yatra 'atra' ityasya padasyArthAntarAsambhavastatra pravRttyAzrayo vivakSyate, yathAyaM kUpa iti vAkye, ' atrAgniH' 10 ityatrApi * atra' iti padamasambhavadarthAntaram iti kAryam / nanu vizeSaNAsiddhiH, dhUmasyaiva ' atra' ityanena vivakSitatvAditi cet, Aha-dhUme'gnirityAdi, pratijJArthaMkadezatvaM sAdhyadharmiNa eva hetutvenAbhidhAnAt / nanu vizeSe pratijaikadeze sAmAnyaM hetuH, tataH kuto'yaM doSa iti cet , ayamAzayaH-agnidhUmayoH saMyogasambandhAbhilASiNA heturapi vizeSalakSaNAtmaka evAbhyupagantavyaH, na sAmAnyam , anyathA dravyayoreva parasparaM saMyogo 15 na sambhavet / yato'yaM zAstre'pISTaH tataH pratijJArthaMkadezo hetuH syAt / atrApyetad vaktavyameva-' atra cAgnisattA na sAdhyate tasyAH pratItatvAt ' ityAdi / tasyottarasya vAcyatve ke yathoktadoSAna muktiH / atra dhUmavizeSe'pyagnau sAdhye sa doSastadavastha eva / tasmAdanuttarametat / yadyevaM dravyayoreva parasparaM saMyoga iti siddhAntaH nanvevama. gnirapi vizeSa eva svalakSaNaparyAyaH sAdhyatvenAbhyupagantavyaH, tatazca sAdhyasAdhanayoH 20 svalakSaNAtmakatvAt sarvo heturasAdhAraNaH syAt , dRSTAntazca sAdhyasAdhanavikala iti cet, satyametat , tata Aha-tasmAlliGgaliGginonAvazyaM saMyoga iti atra 'abhyupagantavyaH' iti gamyate / yasmAt saMyogasambandhe idRzo doSastasmAlinaliGginI saMyogasambandhinau naivAbhyupagantavyau / aazyavacanenAvadhAraNaM darzayati / kiM tahi~ ? avinAmAvisvameveti taMtra doSAbhAvAt / nanu ca tadapi sadoSameva, avyApakatvAt / yatastat sarvadA liGge 28 na bhavati, tathAhi-agnizUnyadezakAlayorapi kadAcidbhUma upalabhyata iti cet , Aha - apekSate dezakAlAvityAdi / yAvati pradeze dhUmo'gnyabhAve na dRSTastadapekSayA'vinA 1 na cAtra sAdhyate D. ed. // 2 vizeSaNasyArthAntaratvA...(?) // 3 kAryahetuH // 4 gaG ladeg D. ed. ga" daG P. ed. / kvApi (?) // 5 tatra nirdoSatvAt (?) // Page #263 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 193 bhAvitvaM bhavati yAvatA kAle nAharaNinirmathanAyavasthAyAm 'Adi'zabdena tato'nyasyAmavasthAyAmagnisannidhAne'pi dhUmo'gninA'vinAbhUta upalabdhastadapekSayA'vinAbhAvitvam / . samavAyo'pItyAdi, yaH sambandho'nupalabdha eSa nAnumAnasya kAraNaM yathA kAraNakAryabhAvo'prasiddhaH kayozcit , samavAyo'pyaprasiddha iti vyApakAnupalabdhimAha / sambandha ityAdi dRSTAntaprakAzanam / netyAdi asyaiva vivaraNam / avyutpannasthApI- 5 tyAdi, yasya samavAyiviSayA na pratItistasyApi viSANAdAvavinAmAvitvasmaraNAd gavAdisampratyayo dRSTaH, tasmAdavinAmAvitvamevAnumAnasya kAraNam , tadbhAvAbhAvayostadvattvAt , aGkurasya bIjavat / atrApi tadevetyAdinaikArthasamavAyini samavAyasya doSavattvamAha atrApItyAdinA ca yogasya doSavatvam / syAdetat-" asan sandigyazvAnapadezaH" [vai0 sU0 3 / 1 / 11 ] ityapavAdo'sti, tataH sparzAda vAyo rUpaM nAnumIyata 10 ityAha-vyabhicAritve cetyAdi / kAraNa kAraNAditi, zarIrasya kAraNaM ziraH, tasyApi kAraNaM svAvayavo lalATam , tatazca kAraNa kAraNa t kArya kArye zarIre sampratyayo dRSTaH / kathaM punaH zarIrazirovayavayorekArtha samavAyaH, yAvatA vigraha bhedAdekArthasamavAyi dvidhA darzitam ? ekArthena samavAya iti vigrahAntarAzrayAt / tathAhi-zira eko'rthaH, tena ca tayoru. bhayorapi samavAyaH / yathoktamiti tadva vanameva jJApakamAha / yatre prasiddha masandigdhaM ca 15 bhavati / ime ziraAdayo na zarIrAnArambhakAH, eteSAM vinAze ca zarIrAvinAzo na sambhavati, ziraAdyavinAze tadavayavAzca na vibhaktAH' iti tatrezaH pratyayo jAyate ' abhUccharIraM yasyAyanavayavAvayaH' iti / tasmAd dvividhameveti nAvadhArayi. tavyamiti / nanu dRSTavinAzAt tata eva mastakAt sampratyayaH, na tadavayavAt , tata evoktam-abhUtAditi / na, abhAvaya kAraNabAyogAt , atyantAbhAvavat / 20 virodhino'numAna kAraNavanirAkaraNAyAha-pad virodhItyAdi / vAyavabhrasaMyogasya varSakarmaNA virodha iti, tayoH sahAnavasthAnAt / atra ca varSakarma na liGgamiti tadviruddhavarmasAdhanAt , kiM tarhi ? tadamAtra iti, vAyvabhrasaMyoge sati varSa karmAbhAvAt / varSakarmAbhAvavAvabhrasaMyogayozca na virodha iti sahAvasthAnAt / syAdetat-varSakarmaNo 5 yo'bhAvaH sa tasyaivAvastha vizeSaH, tato varSakarmaNa evAvasthAprAptirliGgamiti / kathaM .. punarabhAvaH sato vizeSaH / tadvizeSatve cAbhAva eva na syAt , vizeSasya bhAvAtmabhUtatvAt , 1 tadbhAvabhatrayoH ' iti bhoTabhASAnuvAde // 2 ' yasyAyamavayavo'vayavaH' iti bhoTabhASAnuvAde // Page #264 -------------------------------------------------------------------------- ________________ 194 savRttike saTIke ca pramANasamuccaye vaizeSikAnumAnaparIkSA | arthAntaratve ca sa eva doSaH ' yad virodhi na taliGgam' ityanuttarametat / evamanyatrApi vaktavyamiti, yatra bhUtaM liGgaM tatrApi vA saMyogAbhAvasya varSa karmAbhAvena virodhAt, atra ca varSakarmAbhAvo na liGgam, kiM tarhi ? varSa karma, varSa karma vA saMyogAbhAvayozca na virodhaH / evaM ' bhUtaM bhUtasya ' ityatrApi dravatvakarmaNaH syandanasya setubandheta virodhaH, 5 syandanaM ca na liGgam kiM tarhi tadabhAvaH / evam ' abhUtamabhUnasya' ityatrApi zyAmatAgnisaMyogayorvirova:, atra ca na tayorliGgaliGgibhAvaH, kiM tarhi ? tannivRttyoH / yaccoktamiti " sadanityaM dravyavat kAryaM kAraNaM sAmAnyavizeSavaditi dravyaguNakarmaNAmavizeSaH " [ vai0 sU0 1 / 1 / 7 ] iti vacanAcchAstre dravyaguNakarmaNAmeva kAraNabhAva uktaH, atra ca ' abhUtaM bhUtasya ' ityAdinA'bhAva kAraNavacanAt kathamabhAvo 10 bhAvasya liGgamiti pRcchati / abhAvo bhAvasya liGgamasmAbhirnocyate, kiM tarhi ? abhUtAdipratItiH / kuta iti cet, prasiddhipUrvakatvAdapadezasya [vai0 sU0 3 / 1 / 8] iti / yasya 'dhUmo'gneH saMyogI ' iti pUrvaM sambandhaprahaNakAle prasiddhaM bhavati tasyaiva dhUmadarzanAdagnAvanumAnaM netarasya / tato dhUmAdipratItireva liGgam tadviSaye tu liGgatvamupacaryate yathA candanasya tuleti / asambandhAnna liGgadhIriti yo yena sahAsam baddhaH 15 sa tasya na liGgam, yathA ghaTaH paTasya, liGgyapi liGgadhiyA'sambaddha iti vyApakAnupalabdhimAha / sambandhArthaM cetyAdi, Atmani prasiddhamityu ke pareNoktam - Atmani prasiddhaM na liGgam, anyatvAt arthAntareNArthAntarasyApratipAdanAt atiprasaGgAt / tata idaM sUtramupanyastam / evamukaM bhavati sarvamaryAntarasya na liGgam, kiM tarhi ? yadeva kAraNakAryAdisambandhAnAmanyatareNa sambaddhaM tadevApadeza iti / " " 1 " 20 laiGgikatvena nirdezAditi, laiGgikamiti vacanAdasmin sUtre liGgajJAnaM laiGgikaravena nirdizyate, tatastasya liGgasvapatijJAne'bhyupagamavAvA / athAnumeyajJAnamatra laiGgikatvena nirdeSTumabhipetaM na liGgajJAnamiti cet, Ai - anumeyajJAnasyetyAdi / yadi liGgajJAnaM laiGgikamiSyate tanumeyajJAnamatra viphalaM syAt / anumeyajJAnasya laiGgikatve tu tadutpattau so'rthaH pratIta iti phalAbhAvaH, tataH saivAbhyupagamavAdhA / syAdetat-liGgajJAnaM 25 liGgam, sambandhasmaraNaM laiGgikam, anumeyAdhipatiH phalamityata aha - smaraNamAtra ityAdi / yadi sambandhasmaraNaM pramANaM tathA sati yena liGgamadRSTaM tasyApi dhUmasambandha - smaraNAdagnipratItiH taH syAt ' mAtra 'zabdo dhUmadarzananirAsAya / tena sahitaM sambandhasmaraNaM tvanumAnamiSyata eva / yadAha -" tadidaM ca sAkSAt paramparayA cAnumiti kAraNa 1 Page #265 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 9 ] iti / itikAranirdezAditi, ' tvAdubhayamapyanumAnam " [ * virodhi ca iti sUtrAnte itikArapAThAt asyedaM kAryam' ityAdi yajjJAnaM taditinA karoti prakAzayati / yadyevaM liGgajJAnasya laiGgikatve'navagatavizeSasyApi liGgadarzanamAtrAdadhigatiH syAdityata Aha--- sambandhasmaraNApekSayeti, sambandhasmaraNApekSatvaM tasya ' prasiddhi * pUrvakatvAdapadezasya [vai0 sU0 3 / 1 / 9 ] ityato labhyate / 6 195 " kAraNI kRtyeti, liGgazabdo'yaM kAraNaparyAyaH dhAtUnAmanekArthatvAt liGgyate janyate kAryamaneneti vyutpatteH / liGgapratItizcAnumeyapratIteH kAraNaM bhavati, tato yaduktam asambandhAnna liGgadhIrliGgam ' iti asya siddhasAdhyatvaM kArakakAraNasya kAraNatvena vivakSitatvAditi cet tadapi netyAdinA nirAkaroti / anumeyalakSaNa bhUtasyeti jJApakabhUtasyetyarthaH, anumeyaM lakSyate jJApyate [ 'nena ] iti kRtvA / anyatheti yadi jana- 10 kasyApi liGgasyAdhikAra Atmendriya manorthasannikarSo'pi vAcyaH, te'pyanumeyajJAnasya kAraNAnIti / na tUcyate / tasmAdatra janakasya nAdhikAra iti / syAdetat- anumeyajJAnaM prati liGgajJAnasya sAkSAt kAraNatvaM nAnyasya / tataH sAkSAt kAraNatvAlliGgajJAnamevocyate iti cet, Aha-na sAkSAdityAdi / kathaM netyAha-sambandhasmaraNena vyavahitatvA diti / sambandhasmaraNaM siddhamiti, asmAd vacanAt sambandhasmaraNaM siddhaM na tu samba- 15 ndhidhUmAdipratItiH tathAhi madhyAt " yasya dhUmAdInAmanyAdibhiH sambandhaH siddhaH " [ ] ityAdi / ityuktamityasminnarthe jJApakamAha / yatastatraivoktam - " prasiddhi - pUrvaka evApadeza iti kathaM pratIyata iti cet, ucyate - arthAntarabhAve sati yasmAdaprasiddho'napadezaH / katham ! yasya dhUmAdInAmagnyAdibhiH saha sambandho'prasiddhastaM prati dhUmAdayo'napadezaH " [ ] iti / tasmAlliGgajJAnasya laiGgikatve etadajJApakam | 20 sUtre kAryAdyabhASitamiti zAstre 'kAryasvAt kAraNato vikArAt "saMyogAd vibhAgAcchabdAcca zabdaniSpatteH zabdo'nityaH' iti kAryatvAdayaH zabdAnityatve hetava uktAH / evaM ' saMdakAraNavannityam ' iti nityatvasAdhanAya sadakAraNavattvamuktam / te ca kAryatvAdayo liGgatvena nAkhyAtA iti vaikalyaM lakSaNasya / tatra syAdetat - teSAmapi kAryatvAdInAmantarbhAva iti cet, Ai - eteSAmityAdi eteSAmanityatvAdiliGgAnAm 25 1 bzaddeg 'greldeg las VT. | bhASye ( ? ) // 2 ityAdinA D. ed. // 3 vai0 sU0 2 / 2 / 32 // 4 0 sU0 2 / 2 / 34 / 5 vai0 sU0 2 / 2 / 36 // 6 vai0 sU0 4 / 1 / 1 // 5 Page #266 -------------------------------------------------------------------------- ________________ 196 savRtti saTIke ca pramANasamuccaye vaizeSikAnumAnaparIkSA | anyatamaditi ekamapItyarthaH / nanu kAryasvaM sadakAraNatvaM caikArthasamavAyitvAntarbhUtam eka zabda kAryatvAnityatvayoH AtmAdau ca nityatvasadakAraNatvayoH samavAyA. diti cet, naitadasti, ekArthasamavAyi hi kArya kAryAntarasya kAraNaM kAraNAntarasyetyuktam, atra ca kArya kAraNabhAvAsambhavaH / vyaGgyavyaJjakatAyA iti, anityatvaM 5 vyaGgyatvAt kAryam, kAryatvaM tu vyaJjakatvAt kAraNamiti / evamanyatrApi veditavyam / zeSamavyaJjakaM prAptamiti, anyathA bhedena nirdeza eva na syAt sa cAsti / tato vyaGgyavyaJjakatvenAtra kAryakAraNatvamabhipretamiti nAvagantavyam / " anyatastadbhatervRtheti, vRthA niSprayojanam, anyata ityavinAbhAvAt, avinA bhAvitvena dhUmAdiliGgAdanumeyamadhigamya ' asyedaM vyaJjakam ' iti manasA kalpyate 10 tato vyarthametadanumAnakAraNaM kalpyata iti zeSaH / athavA pratipAdyata iti prakRtamatrApi sambadhyate pareNa niSprayojanamevaitadanumAnakAraNaM pratipAdyata ityarthaH / anye punarevaM vadanti - avinAbhAva eva sambandho'numAnasya kAraNaM zAstre'tra nirdizyate, anumAnabhedapradarzanArthaM tu kAryakAraNabhAvAdisambandha upAttaH, tatazca sarvadoSAbhAva iti / tadayuktam, kAraNasya liGgatvena nirdezAt taMtra cAvinAbhAvAbhAvAt sambhavAnumAnasya ca 15 parAbhiprAyeNAsambhavAditi ! -VT.D.ed. pR0 1102-117b | P.ed. pU0 1242-133b // 1 tulanA - " zAstre kAryAdigrahaNaM nidarzanArthaM kRtaM nAvadhAraNArtham / kasmAt ? vyatirekadarzanAt / tadyathA adhvaryuroM zrAvayan vyavahitasya heturliGgam ; candrodayaH samudravRddheH kumudavikAzasya ca, zaradi jalaprasAdo'gastyodayasyetyevamAdi / tat sarvam ' asyedam' iti sambandhamAtravacanAt siddham prazastapAdabhASya. pR0 104 // 2 dRzyatAM pR0 190 paM0 1-8 // 1 "" Page #267 -------------------------------------------------------------------------- ________________ atha savRttike pramANasamuccaye tRtIye parArthAnumAnaparicchede vaishessikmtpriikssaa| *mamudAyyeva dharmaH syAd na sAdhyau dharmadharmiNau / / 54 // vizeSaH sAdhyavaddharmaH praapto'nysyaapynishcitH| . AkAzAdyastitAsiddhau prayogo nopapadyate // 55 // .. 5 vaizeSikANAmapi " tadvaddharmasya hetuH [ ] abhidhAnamiti vartate / atra ca tacchabdena yadi sAdhyAbhidhAnaM sambadhyate tena sAdhya meva tadvad bhavati, tacca samudAyo dharmo dharmI vA syAt ? yadi samudAyastarhi samudAyyevaM dharmaH syAt , zabdo'nitya ityatra samudAye'nityatvaM dharma ityanityAbhidhAnaM hetuH syAt , na hi samudAye dharmAntaramasti / " viSANI tasmAdazvaH" [vai0 sU0 10 3 / 1 / 12 ] iti sAdhye'trApi viSANitvaM dharmatvAddhetuH syAt / atha dharmaH, tatra kRtakatvAdi na sambhavati / atha dharmI, tanna, tasva siddhatvAt / anityatvena sAdhya iti cet , na, samudAyArthasya mAdhyatvAt / ' anityatvasya zabda:, zabdasyAnityatvam , zabdo'nityaH' ityete. samudAyArthA vyavacchedaphalatvAt / evamatra samudAyArtha eva sAdhyaH sambhavati, na sAdhyau dharmadharmiNau tau 15 sAdhyau na sambhavataH sadoSatvAt / nApi samudAyaH pUrvoktadoSatvAt * / ___ atha guNabhUtamapi sAdhyaM tacchabdena sambadhyate, tatra samudAyena dharmiNA vAnyastadvAn nAsti yasya tadvato dharmaH syAditi dharmo'nitya[va]meva sAMdhyamavazyamabhyupagantavyam / tataH zabda eva tadvAniti tasya yo dharmaH sa.. 1 'samUhasyaiva dharma: syAt ' ityapi bhavet pAThaH // 2 'atrApi' ityapi bhavedatra pAThaH // 20 3 taditi zabdena sAdhyAbhidhAnamabhisambadhyate tena sAdhyameva tadvadityuktaM bhavati V // 4 ' tacca kiM samudAya uta dharma Ahosvid dharmI' ityapi bhavet pAThaH // 5 samUhasyaiva dharma: syAt ' ityapi pATho bhavet // 6 samUha (2) eva dharmaH syAt , atra zabdo'nitya iti samudAye'nityatvaM dharma iti tadabhidhAnaM hetuH syAt , na hi samudAyasya dharmAntaramasti / viSANitvAdazva ityatrApi sAdhye [ viSANitvaM ] samUhasyaiva dharma iti hetuH syAt / atha dharmaH, tasya kRtakatvAdi na sambhavati ke V // 7 'sAdhyate' ityapi pAThaH syAt // 8 samudAyArthatvAt / K // 9 ' ityeteSAM samudAyo'rthaH' ityapi bhavet pAThaH // 10 * asambhavaH sadoSatvAt * K // 11 'sAdhyatvenAvazyamabhyupagantavyaH' ityapi bhavet paatthH| Page #268 -------------------------------------------------------------------------- ________________ 198 savRttike saTIke ca pramANasamuccaye vaizeSikahetuparIkSA / heturiti cet, tatrApi sAdhAraNaviziSTayoH 'vizeSaH sAdhyavaddharmaH prAptaH *sadhyata eva dharma ityavadhAraNAtu * / na hi sAdhyavato dharma evetyavadhAraNe kimapi prayojanam, dhairmiNi prasaGgAbhAvAt / tataH ' sAdhyavata eva dharmaH ' iti sAmIpyAt taMtra prApnoti / tathA ca zabdo [s] nityaH zrAvaNatvAdityapi hetuH 5 syAt / sAdhyadharme'pi tulyamiti cet, na tasya ' anyatra dveSA vartate ' iti vizeSaNAt / asAdhAraNa stvanyatra na vartate iti na tulyam / anityatvamAtrasAdhyatve ca zabdAt anyasyApi tadvato ghaTAdermA dhanasya hetubhUtatvAcAkSuSatvAbhidhAnamapi hetuH syAt / kiJca, anizcitaH, anizcita iti saMzayaheturvyabhicArI, so'pi hetuH syAt, yathA [1] nityopUrtatvA10 diti / tanmAtramapi vikalpanIyam / sarvayApi na yujyate / tasmAt tadvatsAdharmyAvyabhicArIti vaktavyam / tathA seti tadvatsAdharmyasva sAdhyatvAddharmAntaraM parihRtaM bhavati zravaNatvaM ca * / avyabhivArivacanAdavadhAraNAcca vyabhicAridharmAbhidhAnaM parihRtam / yathApUrvoktadoSaH 15 AkAzAstitAsiddhau prayogo nopapadyate / tatra pratijJAvataH sAdhyavato vA dharmo'siddhaH, dharmiNo'siddhatvAt / tasmAt prayogo'pi sambandhAddheturnopapadyate / . 1 iti cet V nAsti // 2 ' sAdhAraNaviziSTayo: sadbhAve' ityapi K anusAreNa bhavet pAThaH / ' sAdhAraNo vizeSa sAdhyavaddharmaH syAt ' V anusArega pATho bhAti // 3 ' viziSTaH ' 20 ityapi pATho bhavet // 4* * etadantargataH pATho VT. madhya eva dRzyate // 5 ' dharmiNo'prasaktatvAt' ityapi pAThazcintyaH || 6 taddharmaH prApnoti V // 7 asAdhAraNasya tvanyatrAvRtternatulyam ' iti ' asAdhAraNastvanyatrAvartamAnatvAd na tulyaH' iti vA pATho'pyatra bhavet // 8 ca V nAsti // 9 anizcitazca saMzayaheturvyabhicArI, sa hetuH syAt K / / 10** ' tathA sati tadvatsAdharmyasya sAdhyatvAd adharmasya zrAvagatvasya ca parihAraH K / tathA sati tadvadvarmasAdharmyAd dharmAntaraM parihRtaM bhavati / zrAvagalaM V tathA sati dharmAntaraM parihRtaM bhavati VT. // 11 ' evaM hi ' ityapi pATho'tra syAt / / 12 zrAvaNatvaM vyabhicArivacanaM ca ' avyabhicAri' ityavadhAraNAt VVT. madhye tu 'dharmAntara'zabdenaiva zrAvaNatvasya saMgrahaH kRto bhAti / atastadanusAreNa zrAvaNatva padamanAvazyakamatra bhAti / / 13 pUrvatra yathokto doSa: V / pUrvokte yathokto doSa: K | ( yathApUrvoktavad doSa: ? ) // 14 ' gaganAstitAsiddhau ' ityapi bhavet pAThaH / / 15 asambandhAnna hetuH / K || 25 Page #269 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / abhAvo vA virudhyeta viparItaM nyUnAbhidhA // 633 // vaizeSikANAM trividho hetvAbhAsa:- "aprasiddho'napadezaH, asan sandigdhazva" [ vai0 sU0 3 / 1 / 10, 11] iti / aprasiddhastAvad na hetvAbhAsaH, kiM tarhi ? dRSTAntasya abhAvo vA aprasiddhArthatvaM vA tvarthena / 'vA' zabdo vikalpArthaH / evaM hi sa dRSTAnte'prasiddhaH / athApi sAdhya evAprasiddha ucyate 5 tathA sati hetvartho virudhyeta* ' prasiddhipUrvakatvAdapadezasya ' [ bai0 sU0 3 / 1 | 11 ] ityatra sambandhakAle prasiddha ityucyate / asannapi nAsan / sandigdho'pi na sandigdhaH / viSANitvaM hi *prasiddhatvAt * prasiddhaM kRtvA tatrodAhiyate - yadi viSANI tasmAdavo viSANI [tasmAd ] gauriti ca [ vai0 sU0 3 / 1 / 12 ] / athApi asato heturasan sandehasya hetuH sandigdha iti cet asatastAvatra heturasanmAtrasyApratIteH / na hi 10 tatrAzvAbhAvamAtraM jJAyate, kiM tarhi ? viparItam, anazvajJAnaM tatra gaurityarthe, nAbhAvajJAnam / tasmAdayaM viparIta sAdhanAM viruddhaH / > 199 sandehahetozca sandigdhAbhidhAne nyUnAbhiyA / 'viSANitvAd gauH' itya yameva na sandehahetuH, kiM tarhi ? apAdhAraNo'pi yathA SaTsu padArtheSu zrAvaNatvam taddhi sarvatrAbhAvAd aneka viSaya saMzayahetuH / ye AhuH - vizeSa ubhayatra 15 dRSTatvAdatvAdivat sAmAnyameveti, tadayuktam, na hi yato vyAvRttistadAbhAsaH saMzaya upapadyate mA bhUdekadravyavaccAt pRthivyAdiSu saMzaya iti / tasmAdayaM sarvato > 1 abhAvo vA prasiddhatvAt PS2 || 2' nyUnaM vacaH' ityapi pATho'tra syAt // 3 tathA sati prasiddhipUrvakatvAdapadezasya hetvartho virudhyeta / atra sambandhakAle prasiddha ucyate K // 4 * * ayaM PS 1 anusAreNa kArikAMzaH // 5 prasiddhatvAd viSANitvamatrodAhriyate K / / 6 * * 20 ayaM PS2 anusArega kArikAMzaH // 7' abhAvasya ' ityapi pATho'tra syAtra // 8 tatra viSANitvAdanazvajJAnaM jAyate, na tajjJAnam, tasmAdayaM viparyayasAdhanAd viruddha eva V // 9 tulanA - " yo hyanumeye'vidyamAno'pi tatsamAnajAtIye sarvasmin nAsti tadviparIte cAsti sa viparIta sAdhanAd viruddhaH yathA yasmAdviSANI tasmAdava iti / " - prazastapAdabhASya pR0 117 || 10 anekaviSaye saMzayakAraNam K | 11 nanu cAyaM vizeSaH saMzayaheturabhihitaH zAstre - tulyajAtIyeSvarthAntara- 25 bhUteSu vizeSasyobhayathA dRSTatvAt [ vai0 sU0 2 / 2 / 26 ] iti / na, anyArthatvAt / zabde vizeSadarzanAt saMzayAnutpattirityukte nAyaM dravyAdInAmanyatamasya vizeSaH syAcchrAvaNatvam, kintu sAmAnyameva sampadyate / kasmAt ? tulyajAtIyeSvarthAntarabhUteSu dravyAdibhedAnAmekaikazo vizeSasyobhayathA dRSTakhAdityuktam, na saMzayakAraNam, anyathA SaTsvapi padArtheSu saMzayaprasaGgAt / tasmAt sAmAnyapratyayAdeva saMzayaH / " -- prazastapAdabhASya. pR0 120-121 / " samAnAnekadharmopapattervipratipatte - 30 C: Page #270 -------------------------------------------------------------------------- ________________ * savRttike saTIke ca pramANasamuccaye vaizeSikahetvAbhAsa parIkSA / vyAvRttyasambhavAt sarvAbhAsasya [saMzayasya V] heturasAdhAraNatvAdanya eva rupalabdhyanupalabdhyavyavasthAtazca vizeSApekSo vimarzaH saMzayaH [ nyAya0 sU0 1 / 1 / 23 ] |...anekdhrmopptteriti / samAnajAtIyamasamAnajAtIyaM cAnekam / tasyAnekasya dharmopapatteH-vizeSasyobhayathA dRSTatvAt / samAnajAtIyebhyo 'samAnajAtIyebhyazcArthA viziSyante gandhavattvAt pRthivI abAdibhyo 5 viziSyate gugakarmabhyazca / asti ca zabde vibhAgajanyatvaM vizeSaH / tasmin dravyaM guNaH karma veti sandehaH vizeSasyobhayathA tvAt kiM dravyasya sato vizeSa Ahostrid guNasya sata iti atha karmaNaH sata iti / " - nyAyabhASya. 1 / 1 / 23 / " anekadharmopapatteH saMzaya iti / anekasyAnekazca dharma iti kecit / anekasya dharmo'nekadharmaH / anekasya dravyaguNakarmalakSaNasya saMyogajatvaM dharmaH, anekazca dharmaH saMyoga jatva nirgu tvakSaNikatvAni zabde / tadevamanekadharmopapatteH saMzaya iti kecit / tadayuktam, samAna10 dharmopapatterityanenaiva caritArthatvAt / ... athAnekadharmazabdasya ko'rthaH ? asAdharaNa dharma iti / kathaM punarasAdhAraNa dharmo'nekadharma ityanena samAsapadenAbhidhIyate ? samAnAsamAnajAtIya vizeSakatvAt / samAnajAtIyamasamAnajAtIyaM cAnekam tasmAdvizetro vizeSo dharmaH / anekasmAdvizeSo'nekadharmaH, tasya vAnekasya dharmoM yathAstraM so'yamanekadharma iti / yathA zabdasya vibhAgajatvaM sAmAnyavizeSasamavAyebhya zabdasya sadAdinA vizeSeNa nirbhaktasya / tasmin dravyaM karma guga iti vibhAgajatvAt saMzayaH / na hi 15 dravyaguNakarmaNAmanyatamaM vibhAgAjjAyamAnaM dRDham / sarvatrAsambhavAd vibhAgajatvaM saMzayaM karoti sarvato vyAvRteriti / ... tadevaM vibhAgajatvaM vibhAgajavibhAgAsamavAyikAraNatvaM vA narte zabdAt sambhavatIti sarvato vyAvRteH saMzayahetuH / tulyajAtIyeSvarthAntarabhUteSu ca vizeSasyobhayathA dRSTatvAditi / - " nyAyavArtika. 1 / 1 / 23 / yato'nekasmAt samAnAsamAnajAtIyAdeva svAzrayaM vyAvartayati ato'nekApAdAna kavyAvRttihetutvAlakSa gayA'neka ityucyate / ... samAnajAtIya masamAna jAtIyaM cAnekam tasya dharmo nivartakatayA / ...... syAdetat- yadyena sahacaritaM dRdhuM tat kvaciddRzyamAnaM tat smArayat tadviruddhenApi sambandhAdanizcAyayat saMzayaheturbhavati yathA samAno dharmaH / asAdhAraNastu dharmo vibhAgajalaM na Rte zabdAt kvacit pRthivyAdau vA utkSepAdau gandhAdau vA dRSTa iti kathaM smArayet, asmArayan kathaM saMzayaM janayet ityata Aha-vibhAgajatvaM saMzayaM karoti sarvato vyAvRtteriti / ayamarthaH yadyapi vibhAgajatvaM na dravyAdau kacid dRSTam, tathApi tadvyatirekaH pratyekaM dravyAdau dRSTa iti vibhAgajatvena sadAdyavizeSavAn zabdo dravya karmabhyAM vyAvartamAnaH kiM gugaH, gugakarmabhyAM vyAvartamAnaH kiM dravyam, guNadravyAbhyAM vyAvartamAnaH kiM karma ? iti vyatirekamukhega tat tat smArayan asAdhAraNo dharmo bhavati saMzayakAraNamiti / ...... nanu sahacarito dRTaH smArayan vizeSaH saMzayaheturbhavati na tu yo vyAvRttaH tenAsAhacaryAditi zaGkAmapanetuM bhASyakArIyamuttaramAha -- tulyajAtIyeSviti / yadyapi vyatirekamukhegAsAdhAraNaH zaktaH smArayituM tathApi bhASyoktamapyuktam / yat khalu sadAdirUpasampannaM vizeSavat tat samAnajAtIyebhyo'samAnajAtIye*yazca vyAvRtaM yathA pRthivI dravyamavAdibhyo dravyAntarebhyo gugakartabhyazca vijAtIyebhyo gandhavattvena vyAvRttaM dravyajAtIyam evaM rUpatvena rUpaM guNaH, utkSepagatvetatkSepaNaM karma / tathAvidhaH zabdaH sadAdirUpasampanno vibhAgajatvena samAnAsamAnajAtIyebhyo viziSyate tasmAd dravyaM guNaH karma veti saMzaya iti / ... ..... ... asAdhAraNo hi dharmo vyatirekamukhega saMzayahetuH / sa cAnekasmAdvayAvRttyA sidhyati / ... anekasmAdvAto'nekadharma iti vigraheNa nirvarNyata iti / " nyAyavArtikatAtparyaTIkA. 35 1 / 1 / 23 // 12 statsaMzaya upapadyate K || 13 tasmAt sarvathA ( sarvatra ? ) saMzayaheturanyossAdhAraNa eva noktaH VI " 25 30 20 200 Page #271 -------------------------------------------------------------------------- ________________ 201 saptama pariziSTam / noktaH / evaM viruddhAnakAntiko'neko noktaH yathA kiM pRthivyAdibhiH saMhatasya zarIrasyArambha Ahosvit svasvajAtIyArambha iti saMzayaH paJcAnAM liGgopalabdhe. vijAtIyArambhaniSedhAcca / etena saMzayasUtra vaikalya mepi uktam / atra ca sAmAnyapratyakSatve'pi kundazauklayAd rUpatva-guNatvA''zritatva-nirguNatvAdiSu nizcayo dRSTaH, na saMzayaH, tasmAdavyavacchedahetuH sAmAnyaM tat pratyakSatve saMzayakAraNamiti 5 noktam , tasmAd nyUnatvam / yadi ca aMsato heturasan sandehasya hetuH sandigdhaH [ tathApi ] yaH sAdhye'san sandigdhazca sa noktaH, tathA cAtyantaM nyUnoktiH-yathA'nityatve sAdhye zabde cAkSuSatvamanapadezaH, dhUmAditvenAgnyAdau sAdhye kecideze sandehaH / evaM vaizeSikANA hetvAbhAso durvihitaH / sapratirUpo heturuktH| 10 [ iti ] pramANasamuccaye tRtIyaH parArthAnumAna paricchedaH / vizAlAmalavatI TIkA / tadvaddharmasya heturiti / tadasminnastIti tadvAn , tadvato dharmastadvaddharmaH / sambandhitvamAtrasya hetutre prasakte tadvyacchedAyAha-abhidhAnamiti vartana iti / ' sAdhyAbhidhAnaM pratijJA' iti prakRtam / tato'yaM vAkyArthaH-tadvaddharmAbhidhAnaM heturiti / yadi sAdhyA- 15 bhidhAnaM sambadhyate iti tasya pradhAnatvAt tena ca sAdhyameva tadvaditi sambandhizabdavAdabhidhAnAbhidheyameva tena tadvad bhavati / tathAhi-putravAnityukte pitaiva tadvAn bhavati / nanvA kAzamapi tena tadvad bhavati tasya tatsamavAyitvAditi cet , satyam , tathApi 1 evaM viruddha kAntika evAne ko ythaa...K|| 2 sambhUya zarIrasyArambha ucyate Ahosvit svasvajAtIyasyeti saMzayaH V // 3 atra K madhye 'lus paDi'-iti pAThaH, kintu ''dus paDi' 20 iti pATho'tra zuddho bhAti // 4 vaikalyam (2) ityuktam V // 5 mapi punaruktam K // 6 kundazauklayarUpatvaguNatvA...K / utpalazauklayAd guNatvA ...V // 7 " avyavacchedahetoriti vaktavyam / yadidaM samAnadharmopapatteriti padametasminnavyavacchedahetoH samAnasya dharmasyopapatteriti vaktavyam / na hi kevalA samAnadharmopapattiH saMzayakAraNaM bhavati anyathA kRtakatvAdinApi saMzayaH syAt , samAnaM kRtakaM sarvAnityAnAmiti / vyavacchedahetutvAnna bhavati / "-nyAyavArtika 1 / 1 / 23 // 8 tatpratyakSatve 25 saMzaya iti nocyate V // 9 'abhAvasya' ityapi pAThaH syAdatra // 10 evaM nyUnoktiH V // 11 'yathAnityatvasAdhane' iti / yathAnityatvasiddhau' iti vA pATho'pi syAdana // 12 dhUmAditvenAgnau sAdhye K / dhUmAditvenAgnyAdisAdhane VI VT anusArega 'dhUmAditvasya'iti pAThaH gratIyate // 13 kvaviddeze'rthe saMzayaH K // 14 hetvAbhAso'pi sadoSa uktaH / parArthAnumAnanirUpaNam / tRtIyaH paricchedaH K // 30 Page #272 -------------------------------------------------------------------------- ________________ 202 savRttike saTIke ca pramANasamuccaye vaizeSikahetuparIkSA / zAstreNAkAzadharmakAryatvAdInAmapi paidakAraNatvopagamAdAkAzasyApi vidhAnaM kRtamevetyAzayaH / na hi samudAye dharmAntaramastIti, samudAyo hi samudayamAnaM buddhiparAmRSTameva, prAsAdamAlAvat / tasya samudAyito'bhinnatvAt kutaH kRtakatvAdidharmaH ! samudAyI eva yo dharmaH sa tadekadezatvAt ' tasya ' iti vyapadeSTuM zakyate, yathA gRhasya 5 gavAkSaH / tasmAt samudAyI eva hetuH prApnoti, sa ca pratijJArthaMkadezatvAdasiddhaH / nanu samudAyasya dharmAntaraM mAstu, tadekadezasya dharmiNaH zabdAdeH kRtakatvAdidharmaH sambhavati, tatazca tasyaivAbhidhAnaM heturbhaviSyatIti cet , Aha-viSANI tasmAdazva ityAdi, yo dRzyo viSANI piNDo'sAbazvaH viSANitvAdityatra sAdhyadharmeNAzvatvena viziSTasya piNDasya dharmiNo dharmo viSANisvamiti svazAstrokto hetvAbhAso hetuH syAt / tatra kRtakatvAdi 10 na sambhavatIti dharmANAM dharmiparatantratvAt / anityatvAdidharme kRtakasvAdidharmA nopa. padyante / tasya siddhatvAditi, siddhasya sAdhyatvAnupapatterlakSaNasya nirviSayatvaM syAt / dharme'pyayaM samAno doSa iti tatrApi vaktavyam / anityatvena sAdhya iti cediti anityatvena viziSTasya sAdhyatvAt / vyavacchedaphalatvAditi, zabdazabdaH sarvAvasthAyAH zabdaM parigRhya vartate, evamanityazabdaH sarva zabdAdyanityaM vastUpagRhya / tayoH parasparaM 15 vyavacchedaH, anityazabdena zabdasyAvasthAntaravyavacchedAt , zabdazabdena ca nityatvasyAzrayAntaravyavacchedAt / tasmAt parasparavyavacchedena saMsRSTatvAt samudAyasyaiva sAdhyatvaM bhvti| guNabhRtamapIti 'abhidhAna 'vizeSaNatvAt sAdhyaM guNabhUtam , tathA ca vivakSAvazAt sAmarthye sati 'zabdA vivakSAmanurundhate' iti tacchandena sAdhyameva parAmRzyate / samudAyena dharmiNA vAnyastadvAnnAstIti, dharmisamudAyayoH svatantratvAt / nanu samu. 20 dAyinaH tadvAnnAsti, tataH kimevamiti cet , naitadevam , atra dharmaH samudAyena tadvAnA hosvid dharmI ? yadi dharmo'nityatvAdiH yadabhidhAnaM hetubhUtaM sa dharmo nAstyeva / atha dharmI, tatra dharmimAtre sAdhye yo doSaH sa prApnotyeva / tasmAt 'samudAyena dharmiNA vAnyastadvAn nAstItyatra yathoktadoSo na vartate sa nAstItyabhiprAya ityanavadyam / vizeSaH sAdhyavaddharmaH prApta iti / sAdhyavata evetyavadhAraNA dityabhiprAyaM prakA 1 vai0 sU0 2 / 2 / 32-37 // 2 anityakAraNatvopagamAt (?) // 3 chogsdeg paDideg ni' VT. samudAyasya hi (?) // 4 chogsdeg padeg candeg khodeg nadegi chosdeg gaG yin' padeg VT. =samudAyina eva yo dharmaH (?) // 5 chogsdeg 5deg can' lasdeg VT.=samudAyitaH [anyaH ?] // 6 dedegi chosdeg VT.=[sa] taddharmo (?) // 7 yatrokta (?) // Page #273 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 203 zayati / kiM kAraNamevamavadhAryata ityAha-netyAdi / dharmiNi prasaGgAbhAvAditi, sAdhyavati dharmiNi dharmI na sambhavati, tasya svatantratvAt / sAmIpyAt , anyAsanikRSTa svAt tatsAmIpyam / zrAvaNatvAdityapi hetuH syAditi apizabdo'vadhAraNArthaH gardAthoM vA / nanvapakSadharmavyAvRttyarthaM taddharmavacanam , tathA ca tadvata eva' ityavadhAraNA. bhAvAnnAsAdhAraNasya hetutvapasaGga iti cet , ayamAzayaH-- apakSadharmasyAprasaktatvAt / tadvAvartanAya prayAso nirarthakaH, yasmAdasambaddhArthasya svayameva ' asyedaM kArya kAraNam / [ vai0 sU0 9 / 18 ] ityAdinA prAgeva hetutvaM nirAkRtamiti / sAdhyadharme'pI tyAdi, tatrAvazyamevamavadhArayitavyaM 'sAdhyasyaiva dharmaH' ityAdi sarva vaktavyam / na, tasyetyAdi, sAdhyavarmo'nyatra dvedhA vartaH iti vizeSyate, tatra yadi sAdhyasyaiva dharma ityavadhAryate [tarhi] vizeSaNAnupapattiH / tasmAt 'sAdhyasya dharma eva' ityavadhArayitavyamiti yadyapya. 10 sAdhAraNo'pi dharma eva tathApi tasya hetutvaM na prasajyate, anyatra vRttyabhAvAt / yadAhaasAdhAraNa ityAdi / punarapyayaM kimarthamupanyAsaH, yAvatA apakSadharmavyAvartanArthameva tatra sAdhyadharma uktaH, yadAha-' pakSasya dharma evetyavadhAraNAt ' [ ] iti cet, nanu pakSadharma evetyadhiSThitaM kRtvA vacanAnna doSaH / anityatvamAtretyAdi, yasyAnityatvamAtraM sAdhyaM tasya ghaTAdayo'pi tadvanta iti 15 taddharmazcAkSuSatvamapi hetuH syAt / athAdhikaraNa bhedakRtarUpamedAzrayaNena ghaTAdigatasyAnityatvasyAsAdhyatvAnnAyaM prasaGga iti cet , tathA sati zrAvaNatvameva hetuH syAt / zabdAnityatvasya sAdhyatve ca samudAyArthaH syAt / anizcita iti, nizcitaM nizcayaH, na vidyate nizcitamatretyanizcitaH / paryAyAntareNAsyArtha prakAzayati-saMzayaheturiti / saMzayaheturiti kimiti cet , vyabhicArIti / tanmAtramapIti, 'tacchabdena sAdhyamapi samudAyo 20 dharmo dharmI vA syAt , avadhAraNamapi tadvata eva dharma uta tadvato dharma eva' ityetAvanto vikalmAH / tasmAdityAdi, anityatvAdidharmavatA ghaTAdinA yat sAdharmya sAdhyaM tadavyabhicAryabhidhAnaM heturiti / sAdhyamiti tat kuta iti cet , pratyAsateH / tathA 1 'sAdhyadharmo yato hetustadAbhAsAzca bhUyasA' [ 3 / 7 ] iti sAdhyadharmasya hetutvaM diGnAgena pramANasamuccaye'bhihitam / ata: pUrvapakSI atrAkSipati-sAdhyadharme'pIlyAdinA / etacca 25 diGnAgo na tasyetyAdinA samAdhatte / 'sapakSe sanasan dvedhA pakSadharmaH punstridhaa| pratyekamasapakSe'pi sadasadvividhatvataH // [ 3 / 8 ]......... tatra yaH san sajAtIye dvedhA caasNstdtyye| sa hetuH......|| [3 / 34 ]' iti 'anyatra sapakSe dvadhA sannasaMzca' iti hetuvizeSaNAbhidhAnAnnAyaM doSa iti diGnAgasyAtrAzayaH // Page #274 -------------------------------------------------------------------------- ________________ 204 savRttike saTIke ca pramANasamuccaye vaizeSikahetvAbhAsa parIkSA / sati dharmAntaraM parihRtaM bhavatIti cAkSuSatvaM zrAvaNatvaM ca parihRtaM bhavati, tasya tadvatA sAdhyasAdharmyaM nAstIti / avadhAraNAditi tadvataiva sAdharmyasya ityavadhAraNAt / AkAzAvastitAsiddhau iti 'Adi' zabdenAtmAdayo grAhyAH / tatretyAkAzAdisiddhau pratijJAvataH sAdhyavato veti tacchabdena yadi abhidhAnaM parAmRzyate yadi vA sAdhyamubhayathApi prayogo nopapadyate / -VT. D. ed. pR0 190B - 193 / P. ed. pR0 217 - 219A / vaizeSikANAmityAdi / tatrAprasiddho liGgaliGginoH sambandhasyAprasiddhatvAt, yathAgnidhUpayoH sambandhaH sannapi yasya kAryakAraNalakSaNo'siddhastaM prati dhUmo'napadezo'heturityarthaH / asan saMyogAdisambandhAbhAvAdasan yathA viSANI tasmAdazva iti / yadazva10 viSANayorananyatve siddhe ' viSANI viddhaH ' ityucyate kimatra jJAyate ! yadi 'viSANI tasmAdazvaH' iti vakti, vaktavyaM tadasadvacanamiti, na hi azvaviSANayoH kazcidapi sambandho'stIti / sandigdho yaH sannapyanizcitaH, yathA viSANI vidyata ityukte kimatra jJAyate yadi ' viSANI tasmAd gauH ' iti vakti, vaktavyaM tat sandigdhavacanamiti / kasmAt ! mahiSAdiSvapi viSANamastIti / aprasiddhastAvadityAdi, liGgaliGgino: 15 sambandhasyAprasiddhau dRSTAntAzrayo dvau doSau sambhavataH - dRSTAntasyAbhAvo vA'prasiddhArthatvaM va hetvarthena / tata Aha- vAzabdo vikalpArtha iti / tatra yadA tAvad dRSTAntadharmiNa eva svarUpAprasiddheH sambandho na pratIyate tadA dRSTAntasyAbhAva:, dharmyasiddheH / atha dharmasiddhAvapi tatra pUrvaM liGgasyAdRSTatvAt sambandhasyAprasiddhatvaM tadA hetvarthenAprasiddhArthatvaM sAdhanavaikalyamityarthaH : / kasmAt punardRSTAntAbhAso na tu hetvAbhAsa ityAha- evaM hItyAdi / 20 abhyAM prakArAbhyAM yasmAd dRSTAnte'prasiddhastasmAdayaM dRSTAntadoSaH, na hetvAbhAsaH / 5 1 athApItyAdi / sAdhyadharmiNi [ asan] san vA cAkSuSatvAditulyo'pasiddhazabdenocyate na dRSTAnte iti cet, tathA sati hetvartho virudhyeta / kutaH punarhetvartho virudhyata ityAha- prasiddhipUrvakatvAdapadezasyeti / yaH pUrvaM sambandhakAle prasiddho vijJAtaH sa evApadezo nAnya ityartho'bhimataH / tathA hi- yadyadapi varSa karma heturiSyate 25 tathA sati dravyaguNakarmaNAmeva kAraNatvamiti yo'bhyupagamastasya hAniriti parihAra uktaH / abhUtaM na liGgam, kiM tarhi ? abhUtAdipratItiH / hetuH ka iti cet, prasiddhipUrvakasvAdapadezasyeti upalabdhipUrvakatvAdityarthaH / yasya dhUmAdibhirammyAdayaH 1 pratijJAvAn sAdhyavAn veti VT. // 2 dRzyatAM pR0 194 paM0 7 // Page #275 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / sambaddhA virodhino'virodhino vA prasiddhAstasya dhUmAdayo'padezaH / prasiddhipUrvaka evApadeza iti kathaM pratIyata iti cet, pUrvazabdaprayogAcca sambandha kAlasiddhatvamevAnenAbhidhIyate, anyathA prasiddhatvAdityevAbhidhIyeta / prasiddhaM kRtveti, tatra dRzyamAne piNDe viSANitvamasat sandigdhaM vA kRtvA nodAhriyate, kiM tarhi : prasiddhameva / kuta etaditi cet, 'yadi viSANI ' ityanuvAdAt 5 pakSadharmAbhyupagama evamucyate, sAdhyadharme'zve gavi ca tasyAprasiddhatvamanaikAntikatvaM ca, na dharmiNi piNDe / athApi abhAvasya heturiti asato jJAnasya heturasan sandehasya hetuH sandigdhaH kAraNe kAryopacArAt, na tu hetordharpiNyabhAvAt sandigdhatvAcca / nyUnAbhidheti vaikalyamAha / ' viSANI tasmAd gauH' iti sAdhAraNAnaikAntikasyaivodAharaNam, udAharaNadarzanAcca tAhazasyaiva bhAvasya pratItiH syAt, na tvazeSasyAnai- 10 kAntikasya, asAdhAraNasya viruddhAvyabhicAriNazca tato'tyantaM vilakSaNatvAt kutaH pratItiH ? yathetyAdinA'sAdhAraNasya tAvadanupAdAnamudAharaNena darzayati / pasu padArtheSviti 'saMzayakAraNam' iti vartate / kutaH SaTsvapi saMzayakAraNamiti cet, sarvatrAbhAvAditi sarvatrAdarzanAdityarthaH / bhAvavyapadezo bhavatyasmAditi darzanaM bhAvaH, tanniSedhenAdarzanamabhAva ucyate / nanu cAnukto'pi ' sandehahetuH sandigdhaH' iti lakSaNAt pratIyate iti cet, 15 asadetat, 'sandeha hetu:' ityetat sandigdhahetulakSaNaM na kalAnIyam tasyaivAparijJAnAt / Ahuriti vaizeSika eva kazcit / vizeSayati vyAvartayatIti vizeSa ubhayatra dRSTatvAditi sAdhyApekSayA tulyajAtIyeSu itareSu ca sambandhitvena dRSTatvAt / UrdhvatvAdivaditi, thordhvatvaM sthANau puruSe ca sambandhinyanuvRttidvAreNAstyevaM zrAvaNatvaM dravyAdipadArthe sambandhini vyAvRttidvAreNa / tatazca 'yadi viSANI tasmAd gauH' ityanenodAharaNe- 20 nAsAdhAraNa upAtta ityAzayaH / tadayuktamiti yadi vyAvRttirubhayathA bhavet taddvAreNa sAmAnyaM syAt, saiva tu na saMbhavati / kuta iti cet, netyAdi / kasmAd yato vyAvRttistadAbhAsaH saMcayo nopapadyata iti cet, Aha - mA bhUdityAdi / ekadravyavattvaM pRthivyAdibhyo vyAvRttaM na ca tadAkAreNa saMzayaM janayati - kimekadravyavatvAt pRthivI AhosvijjalamA hosvit teja iti / tadanena yad yato vyAvartate tat tatra tadAbhAsasya 25 sandehasya na hetu:, yathaikadravyavatvaM pRthivyAdiSu zrAvaNatvamapi SaDbhyaH padArthebhyo bhavanmatena vyAvRttamiti vyApakaviruddhaprasaGgamAha / tathA ca neti yad yatra saMzayasya 205 , 1 kAntikatvaM parihRtam D. ed. / ayamapapATha iti dhyeyam // 2 vaizeSikA eva kecit ( ? ) // 3 yayordhvatvaM sthANupuruSasambandhi anuvRttidvAreNaivaM zrAvaNatvaM dravyAdipadArthasambandhi vyAvRttidvAreNa ( ? ) / 4 dRzyatAM pR0 199 di0 11 // 5 pratIkoyaM mUle na dRzyate // 80 Page #276 -------------------------------------------------------------------------- ________________ 206 savRttike saTIke ca pramANasamuccaye vaizeSikahetvAbhAsa parIkSA / kAraNaM tat tato na vyAvartate yathA sthANupuruSayorUrdhvatvam zrAvaNatvamapi SaTsu padArtheSu saMzayasya kAraNamiti viparyayeNApi vyApakaviruddhopalabdhireva / tasmAdityAdi, dravyAdInAmanyatamena zabde nAvazyaM bhAvyam, anyathA tasya bhAvatvameva na syAt padArthAntirAnabhyupagamAt / tasmAd dravyAdInAmevAnyatamasya kasyacidayaM dharma iti taddharmasambhavadvAreNa saMzaya5 kAraNam, na tadvyAvRttidvAreNeti sAdhAraNAdanyaH, sa ca lakSaNAdudAharaNAca nokta iti nyUnoktiH / virudvaikAntika iti parasparaviruddhArthasAdhanAd virudvazvAsAvaikAntikazceti virudvaikAntikaH, avayavadvAreNa samudAye vartamAnayoH samAsaH lohitasAraGgavat / viruddhAnai. kAntika iti kacit pAThaH / tatra viruddhaH pUrvavat, anaikAntikaH sandigdhatvAt / 10 viruddhAnaikAntika ityabhihite punaranekatra vanaM viruddhahetuto vizeSaNArtham / anye svAhuH sandigdha hetvadhikArAt sAmarthyaprAptasyaivAnekatvasya aneka ityanuvAdaH sukhapratipakSyarthamiti / paJcAnAM liGgopalabdhezceti, yasya yatra liGgamupalabhyate tat tasyArambhakaM yathA ghaTasya pRthivI, zarIre'pi mahAbhUtAni dhRti saMgraha pakti kampAvakAzadAnaliGgavantyupalabhyante iti svabhAvaH / vijAtIyArambhaniSedhAditi yad yato vijAtIyaM 15 tat tasyAnArambhakaM yathA taijasA agavaH pArthivasyAtrayavinaH, zarIramapi bhUtebhyo vijAtIyamiti vyApakaviruddhaH / ayaM ca saMzayahetuH zAstre dRSTa eva lakSaNAdudAharaNAca nokta iti vaikalyam / eteneti asAdhAraNaviruddhAvyabhicAriNorudAharaNA saGgraheNa 'sAmAnyapatyakSAd vizeSa pratyakSa d vizeSasmRtezca saMzayaH ' [ vai0 sU0 2 / 2 / 19 ] iti sUtrasyApyanayoH 20 saMzayahetvora sAdhAraNa viruddhAvyabhicAriNorasaGgrahAdavyApakatvam / atra cetyasmin saMzaya sUtre saMzayahetulakSaNasyAtivyApakatvamAha / yasmAt kundazaukkathaM sAmAnyam, taspratyakSatve'pi rUpAdiSu nizcayo dRSTaH, na saMzayaH / yathA lakSaNaM tathA tasyApi saMzayahetutvameva prApnoti / tasmAd yad avyavacchedahetuH sAmAnyaM tatpratyakSatve saMzayo bhavatIti vizeSya vaktavyam / na tUktam / tasmAd vaikalyam / avyavacchedaheturiti vyabhicArItyarthaH / 25 kathaM punastat teSAM sAmAnyaM yAvatA zuklatvaM tadvizeSa eveti cet, naiSa doSaH / anekasambandhitvAt tadapi sAmAnyasAdRzyena sAmAnyam / atra ca sAmAnyapadArtha eva sAmAnyazrutyA na vivakSitaH, yato guNadarzanAdapi saMzaya upajAyate, tato'neka sambandhyevAtra saMzayakAraNamucyate / kvacid deze iti sarvatra dhUmAditvasya sandehAsambhavaM darzayati / C--VT. D. ed. pR0 2103 - 212 / P.ed, pR0 238-2417 / Page #277 -------------------------------------------------------------------------- ________________ 10 atha savRttike pramANasamuccaye caturthe dRSTAntaparicchede vaizeSikamataparIkSA / khadRSTAntaprasaGgo vA na vA vAkyaikadezatA // 20 // anvayasyAnabhidhAnAd dRSTAntapratirUpakaH / sAdhanatvopamArthoM ca svatantratve nirarthako // 21 // 5 vaizeSikANAm " ubhayaprasiddho dRSTAntaH" [ ] iti / atrApi __ khadRSTAntaprasaGgo vA na vA vAkyaikadezatA / yatrobhayaM prasiddhamiti yadi pratijJAhetU tAvAkAze prasiddhau tadguNatvAdityAkAzaM sarvatra dRSTAntaH syAt / atha sAdhyataddhauM yatra prasiddhAviti cet tathA sati vAkyAvayavatvaM na yujyate / anvayasyAnabhidhAnAd dRSTAntapratirUpakaH / yatra hetoH sAdhyenAnvayo na pradayate sa dRSTAntAbhAsaH pUrvavat / ubhayathApi dRSTAnto na yujyate / sAdhanatvopamAau~ ca svatantratve nirrthko| yadi ca dRSTAntaH svatantro na hetvarthai kadeza ityucyate tathApi sAdhanatvaM na 15 sambhavatyupamArthazca nAsti yathApUrvoktavat / [iti ] pramANasamuccaye caturthaH paricchedaH / vizAlAmalavatI ttiikaa| ubhayaprasiddha iti ubhayaM prasiddhaM nizcitaM yatra sa ubhayaprasiddhaH / ubhayaM hetu-pratijJe tadartho vA / khadRSTAntaprasaGgo veti prathame pakSe, na ca vAkyaikadezateti dvitiiye| 20 evmubhythaapybhyupgmhaaniH| tadguNatvAditi pratijJAhetvoH zabdAtmakatvAt 'zabdazcAkAzaguNaH' iti samayAt / taddharmAviti sAdhyasAdhanadharmAvanityakRtakatvAdI / 1 ma ca VT. // 2 anvayAnabhidhAnAca dRSTAntapratirUpatA' ityapi bhavet pAThaH // 3 'sAdhanaM copamArthazca' ityapi bhavet paatthH|| 4 tatrApi V / 'atra ca ' ityapi pAThaH syAdatra // 5 prasiddhau sa eveti cet V // 6 tathApi vAkyAvayavatvaM nopapadyate V // 7 dRSTAntAbhAsa ubhaya- 25 dRSTAntaH pUrvavaditi yojyam V // 8 yadi dRSTAntaH V // 9 hetutvamupamArthazca na sambhavataH K // 10 pramANasamuccaye dRSTAntatadAbhAsanirUpaNaM caturthaH paricchedaH V // Page #278 -------------------------------------------------------------------------- ________________ 208 savRttike saTIke ca pramANasamuccaye vaishessikdRssttaantpriikssaa| yatra prasiddhavAvityarthe ghaTAdau / vAkyAvayavatvaM na yujyata iti / yathoktam - " saha vivakSA hi bhede sati abhede vRttAnAM bhavati" [ ] iti / arthazabdayozcA. bhede vRttatvaM nAsti / anvayAnabhidhAnAdityAdi yathAsmAkaM hetoravinAmAvitvamudAharaNena pradazyate naivaM vaizeSikANAm / tatazca dRSTAntAbhAsaH pUrvavaditi, yathA pUrvamuktaM 5 " viparItAnvayo dvedhA tadAbhAso'pyananyayaH" [pra. samu0 4 / 12 ] iti evamatrApi vaktavyam / ubhayathApi na yujyata iti yadi hetupratijJe ubhayavacanena gRhyete yadi ca tadarthau / sAdhanatvopamArthoM ca svatantratve nirarthakAviti / sAdhyasasiddhayartha. marthyata ityarthaH sAdhyasAdhanasamartha svarUpamucyate / nAstyartho'nayorityanarthako sAdhya sAdhanasamarthasvarUpau na sambhavata ityarthaH / imamevAtha vRttyA prakAzayati-sAdhanatvaM 10 na sambhavati upamArthazva nAstIti / yuktistu kasyacit sAdhanatvaM na sambhavati sAdhana sAmarthyarahitatvAt / upamArthaH katham ! yAdRzaH pareNa sAdhyAnuho'bhimatastAdRzo na sambhavatItyAzayaH / yathApUrvoktavaditi " udAharaNa sAdhaya kevalaM tairudIryate / ___ sAdhyasAdhanatA noktA tathA caupamyamAtratA / / " [pra0 samu0 4 / 8] iti / 15 evaM sAdhanatvAbhAva uktaH / dRSTAntAbhAvo'pi sahetoH sAdhyamAtrasya tadvizeSasya vA mitau / dRSTAntasyAnavasthA syAd vyAvRttizca vipakSataH // [ pra0 samu0 4 / 10 ] iti caturthaH pricchedH| -VT. D. ed. pR0 236b-237b P. ed. pR. 268 // Page #279 -------------------------------------------------------------------------- ________________ ta 10 atha pUrtiH / savRttike pramANasamuccaye prathame pratyakSaparicchede naiyAyikapratyakSaparIkSA / indriyArthodbhave nAsti vyapadezyAdisambhavaH / sAntaragrahaNaM na syAt prAptau jJAne'dhikasya ca // 17 // 5 adhiSThAnAd bahirnAkSaM na zaktirviSayekSaNe / na sukhAdi prameyaM vA mano vAstIndriyAntaram // 18 // aniSedhAdupAttaM cedanyendriyarutaM vRthA / nizcite'rthe phalAbhAvo vizeSaNe na bhedataH // 19 // tatrApi nobhayaM tat kiM na vizeSye'pi sajyate / ajJAnAdi na sarvatra nivRtti satI phalam // 20 // naiyAyikAnAm " indriyArtha pani karpotpannaM jJAnamavyapadezyamavyabhi vAri vyavasAyAtmakaM pratyakSam" [nyAyamU0 1 / 1 / 4] iti / atra ca vizeSaNAni na yujyante / indriyArthodbhave nAsti vyapadezyAdisambhavaH / ___15 vizeSaNaM vyabhicArasambhavaviSaye kriyate / na cAstIndriyabuddhau vyapadezya. viSayatve sambhavaH, anumAnaviSayatvAd vyapadezyasya / avyapadezyatve'pi na vyabhicAraH, indriyabuddhiya' padeSTuM na zakyate / tato vizeSaNaM na kartavyam / 1 vaizeSikapratyakSaparIkSAyAM diGgAgena pR. 170.50 7 ityatra pR0 173 paM0 16 ityaya ca naiyAyikapratyakSaparIkSA nirdiSTA / evaM pR0 184 paM0 18 ityatra naiyAyi kAnumAnaparIkSA nirdissttaa| 20 atro'tropayogitvAd naiyAyikapratyakSaparIkSA naiyAyikAnumAnaparIkSA cAtra krameNopanyasyate // 2 itaH prAktanyaH SoDaza kArikAH svavRttyA vizAlAmalabatyA ca saha bhoTabhASAntarataH saMskRte'smAbhiranUditA dvAdazArasya nayacakrasya prathame vibhAge TippaNeSu bhoTapariziSTe mudritA iti jijJAsubhistatraiva vilokanIyAH pR0 97-118 // 3 uddhRtametat pramAgavArtikAlaGkAre pR0 338 // 4 atrApi (1) // 5 vyabhicArasambhavasadbhAve K // 6 indriyabuddhiH svarvA [ vyapadeSTuM ? ] na zakyate K // 7 25 vizeSaNavacanaM PSV // Page #280 -------------------------------------------------------------------------- ________________ 210 savRttike saTIke ca pramANasamuccaye naiyAyikapratyakSaparIkSA / vyabhicAriviSayatve'pi na, manobhrAntiviSayatvAd vyabhicAriNaH / vyavasAyo nizcayaH / so'kalpite sAmAnyAdimati gavAdAvadarzanAnna sambhavati / athA'. yathArthAdijJAnavyAvRtyarthamucyate tathApi vizeSaNaM na yuktam , avyabhicArAdapi / sarvA hIndriyabuddhiH svaarthmaatrgraahinnii| etena uktavikalpo'pi pratyAkhyAto 5 yaduktaM 'vyavasAyAtmakaM jJAnaM vyavasAyaphalam' iti / na hi sAkSAdayathArthAdijJAnaphalatvamindriyabuddhau sambhavati / athApyavyapadezyalAdivacanaM tasya jJAnasya svarUpapradarzanAyeti cet , [tad v] na, pratyakSalakSaNasyAbhidheyatvAt asya cendriyArthasannikarSeNaiva siddheH / jJAnasvarUpasya pradaryatve ca guNatva-dravyAnArambhakatva niSikriyatvA''kAzAdya 10 viSayatvasyApi pradaryatvAdatiprasaGgaH / sarvatrApi sannikarSotpannapratyakSeSTau rUpazabdayoH sAntaragrahaNaM na syAt prAptau jJAne'dhikasya ca / na hIndriyanirantare viSaye gandhAdau sauntaravad grahaNaM dRSTam / nendriyAdhikagrahaNaM yuktam / bahirvartitvAdupapadyata eva / indriyadvayasyAdhiSThAnAd bahitiH, tatastadviSaye 15 upapannaM sAntarAdhikagrahaNamiti cet , tadapyayuktam , yasmAd adhiSThAnAda 1 uddhRtametat pramANavArtikAlaGkAre pR. 253, 338 // 2 * etatparyantAya : pramANasamuccayavRttevizAlAmalavatI TIkA jijJAsubhinayacakrasya prathame vibhAge TippaNeSu bhoTapariziSTe vilokanIyA pR0 118-119 // 3 ukta vikalpe'pi pratyAkhyAtam PSV / (bhASyavikalpo'pi pratyAkhyAtaH ?) / / 4 pradaryatve'pi (?) // 5 degkAzAdijJeyAviSayatvasyApi V // 6 " yathoktaM diGnAgena--sAntara. 20 grahaNaM na syAt prAptau jJAne'dhikasya ca / bahirvatitvAdindriyasyopapannaM sAntaragrahagamiti cet , ata uktam-adhiSThAnAd bahina kSam , kintu adhiSThAnadeza evendriyam / kutaH ? taccikitsAdiyogataH / satyapi ca bahirbhAve na zaktirviSayekSaNe / yadi ca syAt tadA pazyedapyunmIlya nimIlanAt / yadi ca syAt , unmIlya nimolitanayano'pi rUpaM pazyet , unmIlanAdasti bahirindriyamiti / " -nyAyavArtikatAtparyaTIkA. 1 / 1 / 4 // 7 " kiJca, yadi prApyakAri 25 cakSuH syAt sAntarAdhikagrahaNaM na prApnoti / na hIndriyanirantare viSaye gandhAdo sAntaragrahaNaM dRSTam , nApyadhikagrahaNam / atha mataM bahiradhiSThAnAd vRttirindriyasya, ata upapannaM sAntarAdhikagrahagamiti, tadayuktam , yasmAd na vahiradhiSThAnAdindriyam , tatra cikitsA dedarzanAt , anyathAdhiSThAnapidhAne'pi grhnnprsnggH|"-tttvaarthraajvaartik. 1 / 19 // 8 bara daG bcasdeg padeg yin pa zin du 'jin paM mthoG med' kyi / baG po lhagdeg para 'jin pa ni rigas' 30 pa ma yin no PSV // Page #281 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 211 bahirnAkSaM siddhamiti vAkya zeSaH, indriyamadhiSThAnadeza eva tiSThati tatra cikitsAdiprayogAt , tasmAdindriyAdeva vyavacchinne'rthe grahaNam / ___ satyapi ca bahiHmacAre na zaktiviSayekSaNe, anyathA pihitAdhiSThAnasyApi viSayagrahaNaM syAt / tatazcakSuHzrotrayoradhiSThAnAntaHsthitayorevAsanikRSTaviSayekSaNAt sauntaragrahaNamadhikagrahaNaM ca yujyate / - paJcAnAmindriyatve na sukhAdi prameyaM vA / 'vA' iti vacanaM 'vA'. zabdAt pramANAntaropAdAnaM syAditi / yadidaM liGgAdyabhAve svakIya sukha duHkhecchAdveSaprayatneSu grahaNaM tadapramANamiti sukhAdInAM prameyatvaM na syAt / tasya vA pramANatve pramANAntaramevopasaGkhyAtavyam / mano vA'stIndriyAntaram / athavA manasa evendriyatvamabhidhAtavyaM 10 tatsannikarpotpannasya pratyakSatvamAdhanArtham / aniSedhAdupAttaM cet / athApi paramatApratiSedhena siddhau manasa indriyatvApratiSedhAdupAtta meva [ tad ] iti cet , paramate manasa indriya bhAvo'dhItastathA sati anyendriyarunaM vRthaa| yadi pareNa paThitasya manaso'pratiSedhAdindriyatvaM tato ghrANAdIndriyamucyate iti nirdezo vRthA syAt , apratiSedhAdeva tasya siddhatvAt / . 15 jaoNnasya ca pramANatve'rthAntaraphalabAdino nizcite'rthe phalAbhAvaH / nizcayA. smakaM hi jJAnaM pramANam , tatpramANotpattAvarthasyAdhigatatvAt phalAbhAvaH syAt / 1 vyavacchinno'rtho gRhyate (?) // 2 indriyasya satyapi PSV // 3 ' tatazcakSuHzrotrAbhyAmadhiSThAnAntaHsthitAbhyAmeva ' ityapi pATho'tra syAt // 4 sthitireva prApnoti viSayekSaNAt V // 5 sAntaramadhikagrahaNaM ca PSV / ( sAntarAdhikagrahaNaM ? ) // 6 " tadidamuktaM diGnAgena-na 20 sukhAdiprameyaM vA mano vAstIndriyAntaram / ' na ca tat sambhavati ghrAgAdisUtreNa vibhAgaparega niSedhAMditi bhaavH|"-nyaayvaartiktaatpryttiikaa. 1 / 1 / 4 // 7 pramAgasaGghayAntaropAdAnam K // 8 gadeg 'dadeg ltar PSV / (yadevaM ? yadyevaM ? ) // 9 sukhAdayaH prameyA eva na syuH (1) // 10 tatra vA iti vacanena pramANAntarameva lakSitaM bhavati V // 11 'pramANAntaratvamupasaGkhyAtavyam ' ityapi pATho'tra syAt // 12 " manasazcendriyabhAvAna vAcyaM lakSagAntaramiti / 25 tantrAntarasamAcArAccaitat pratyetavyamiti / paramatamapratiSidvamanumatamiti hi tantrayuktiH |"-nyaaybhaassy. 1 / 1 / 4 / " tantrAntare mana indriyamiti paThyate / tacceha na pratiSiddham / apratiSedhAdupAttaM taditi / na, zeSAbhidhAnavaiyarthyadoSAt |"-nyaayvaartik. 1 / 1 / 4 / " santrAntareti / tantra pate vyutpAdyate'nena tattvamiti tantraM zAstram ...tad dUSita diGnAgena-aniSedhAdupAttaM cedanyendriyarutaM vRthaa|"-nyaayvaartiktaatpryttiikaa. 1 / 1 // 4 // 13 jJAnasyaiva K // 30 Page #282 -------------------------------------------------------------------------- ________________ savRtti ke saTIke ca pramANasamuccaye naiyAyikapratyakSa parIkSA / 1 [ nainu PSV ] vizeSaNajJAnaM pramANam / yat sAmAnyAdivizeSaNajJAnaM tat pramANaM yad dravyAdivizeSyajJAnaM tat phalamiti cet, tad vizeSaNe na bhedataH / bhinnaM vizeSaNaM vizeSyaM bhinnam, *anyavipayasya pramANasyAnyatra phalaM ca na yuktam*, viSayAntare pramANabhAvo'nyatra ca phalabhAdo na yujyate, na hi dhavAdi5 viSayamA chidikriyayA palAze chidirdRSTA / [ atha PSV ] vizeSyajJAnakAraNatvAt tadviSayatvamapyastIti cet na, atiprasaGgAt / tathA sati sarvakArakasaMkaraH syAt, vizeSyajJAnakAraNatvena tatkaraNatvAt / tasmAd yasya karmaNi vyApAra ucyate tasyaiva tat phalaM yujyate / " 212 kiJca, tatrApi na, tatra vizeSaNe'dhigantavye phalaM nAsti pramANaM vA 10 nAsti / ubhayaM tat kim ? athApi tadeva vizeSaNajJAnaM pramANaM prameyaM cobhayamapi bhavati, yathA svAtmasaMvittimAtraM prameyamapi bhavati grAhakamapi bhavatIti ceta na, vizeSaye'pi sajyate / tathA sati vizeSyajJAnamapi pramANaM prameyaM cobhayaM prApnoti / yadyarthAntaratve'pi jJAnajJeyayoH pramANaM prameyaM bhavati, svasaMvittau jJAnasyAtmavat tasyaiva vastuna ubhayathA bhAvAd vizeSaNajJAnamAtmanA tulyamiti 15 ubhayaM na yujyate / evaM tarhi jJeyAdhigatau yA ajJAna saMzaya-viparyayajJAnanivRttiH sA phalaM bhaviSyati, tadapyayuktam, ajJAnAdi na sarvatra / sarvatra tAvadajJAnAderbhAva niyamo nAsti, kacidAbhogamAtreNa jJAnotpatteH / ajJAnAdeH sadbhAve'pi nivRttirnAsatI phalam / nivRttirityajJAnAdyabhAve 20 kriyate, sAsatI na phalam sA pramitirbhavituM nArhati / evaM tAvannaiyAyikAnAM pratyakSamayuktam | PSV C. ed. D. ed. pR0 17 - 19a, N. ed. pR0 17a13a PSV N. ed. g. 9o.b-902b 11 , 25 1 galdeg te" PSV // 2 ' bhedato na vizeSaNe ' ityapi pAThacintyaH || 3 vizeSyAd bhinnam K // 4* * etadantargata: pATho vidyAlAmalAyAmeva pratIkalapega ghRto vilokyate / / 5 sarvaM kArakamekaM syAt V // 6 tasmAd yasmin karmago vyApAra ucyate tatraiva tatphalatvaM yujyate PSV | 7 tatra nAsti PSV || 8 dvayaM ( ? ) / 9 cet V // 10 pramANaprameyatvaM bhavati PSV 11 svAtnasaMvittijJAnavaditi tadeva vastUbhayamapi bhavati / vizeSagajJAnamAtmanA tulyamityubhayaM na yujyate V / 12 tulyamiti (1) // 13 jJAnebhyo nivRtti: PSV || 14 tAvadajJAnAdau bhAvaviSaya niyamo nAsti K // Page #283 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / vizAlAmalavatI TIkA / naiyAyikAnAmiti prasiddheravyavahitatanmatopakSepAcca akSapAdAnAmiti gamyate / indriyArthodbhava iti, udbhavatyasmAdityudbhavaH, tatsannikarSopalakSaNArtham / / indriyArthavacanaM indriyArthasannikarSotpannamityAdi indriyArthAvudbhavo'syetIndriyArthodbhavam / nAsti vyapadezyAdisambhava iti / ... vizeSaNamityAdi / na cAstIndriyabuddhA- 5 viti.....| anumAnaviSayatvAdityAdi.... / avyapadezyatve'pi na vyabhicAra iti / kuta ityAha- indriya buddhirityAdi / sarvaM jJAnamavyapadezyasvarUpameveti avyapadezyasve vyabhicAro nAstyeva / .... vyabhicAraviSayatve'pi na ' sambhavo'sti ' ityanuvartate / mnobhraantivissytvaadityaadi....| vyavasAya ityAdi vizeSaNAsambhavamAha / so'kalpita ityAdi / .... athetyAdi / ayathArthajJAnaM viparItajJAnam, Adizabdena saMzayajJAnaM grAhyam / ayathArthAdijJAnavyAvRttaye vyavasAyAtmakamityucyate / ... avyabhicArAda- 10 pIti / apizabdAdindriyabuddhAvayathArthatvasambhavAdapi / kuto'sambhava iti cet, sarvA hItyAdi / mAtrazabdo'yathArthagrahaNa nirAkaraNArthaH / .... etenetyAdi / pratyAkhyAtaH parihRtaH / vyavasAyaphalamiti vyavasAyaH phalamasyeti vigrahaH / kathaM pratyAkhyAta ityAhasacce netyAdi / .... athApItyAdi.... / tannetyAdinA etadAha / asya cetyAdi... | jJAnasvarUpasya pradarzyatve cetyAdi / ..... sarvatrApItyAdi lakSaNasyAvyApakatvamAha.. sAntaragrahaNamityAdi... | adhikagrahaNam... netyAdi / ... rUpavacanamatrendriya viSayopalakSaNArtham / bahirvartitvAdityAdinA .... / tatra cikitsAdiprayogAdityupapattiH / tasmAdindriyAdeveti nipAto bhinnakramo 'vyavacchinna eva ' ityevaM draSTavyaH / kutaH ? yasmAd adhiSThAnAdapi vyavacchinno'rtha iti gRhyate na kevalAdindriyAt..... satyapI. tyAdi / anyathetyAdinA ......! paJcAnAmindriyatve iti .... / na sukhAdi prameyaM 20 veti... / yadityAdi / svavacanaM parakIyeSu .... / tasya ceti.... / aniSedhAditi... | keSucidastIti sAGkhyAdiSu / anyendriyarutaM vRtheti prANAdInAmindriyatvasya tata eva siddhestadvacanaM nirarthakaM syAt, tataH pUrvamapi vacanAdanyeSAmindriyatvaM gamyate / nAbhimatamiti / kecid ' ghrANarasanacakSustvakzrotrANIndriyANi bhUtebhya: ' [ nyAyasU0 1 | 1 / 12 ] ityatrAnekeSAmindriyatvaM na sAdhyate, kiM tarhi ? indriyatvena prasiddhAnAmeva 25 bhautikatvam, abhautikaM ca manaH tadanudizyata ityAhuH / etadapi na, indriya saGkhyA svarUpAntara nirAkaraNAya ' ghrANAdIni bhUtebhyaH' ityetAvatApi bhautikatvasya siddherindriyavacanaM nirarthakaM syAt / jJAnasya cetyAdi / indriya-sannikarSayoH pramANatve phalAbhAvo na syAt jJAnasya phalatvAt... ityAzayaH / nizvayAtmakaM hItyAdi / ... vizeSaNajJAna ... 15 ... 213 Page #284 -------------------------------------------------------------------------- ________________ yA 40.0 214 savRttike saTIke ca pramANasamuccaye naiyAyikapratyakSa parIkSA / mityAdinA... pramANAt phalaM bhinnaM darzayati / vizeSaNe na bhedata ityAderayamarthaHyato'nyaviSayA kriyA tasyAstatra phalaM na bhavati... anyaviSayasya pramANasyeti hetu:, *. anyatra phalaM ca na yuktamiti pramANasya phalam / viSayAntare ityAdi dRSTAntaH / vizeSyajJAnakAraNatvAdityasiddhatvamAha / ... na, atiprasaGgAditi / yaH pramAtA yad 5. gavAdi karma... etat sarvamapi vizeSyajJAnakAraNatvAd vizeSaNajJAnavat karaNaM prasajyata ityarthaH / tasmAdityAdi / atra dvau tacchandau / tatra dvitIyasya sambandhI yacchandaH yasya ' iti SaSThyantaH zrUyate / prathamasya tu yattadornityasambandhAdazrUyamANo'pi anu. mIyate / ... tato'yamartho bhavati - yasya jJAnasya yasmin jJeye karmaNi vyApAra upadarzyate kArakAntareNA vyavahito vyApAraH pratIyate tasyaiva jJeyasya karmaNastad jJAnaM pramANamiti / 10 ... nanu ... kathaM 'tasyaiva karmaNastat pramANam' ityucyata iti cet, nAyaM doSaH, naiveyaM sambandhalakSaNA SaSThI, kiM tarhi ? kRdyogalakSaNA / .... tatrApItyAdi / nanu vizeSaNe'dhi. gantavye vizeSyajJAnaM phalamucyate / tatra ' phalaM nAsti ' iti kuna ucyate iti cet, nAyaM doSaH, apizabdo'vadhAraNArthaH / tatraiva vizeSaNe'dhigantavye ityarthaH / ... ubhayaM 6 1 tat kimiti taduttaram / atra caikasyobhayarUpatvavizeSa parihArAya yathetyAdinA dRSTAntaH / 15 yasmAd yoginAM yogasamAptAvAtmadarzinAM tad grAhyamapi bhavati grAhakamapi / arthAntaraphelavAde etadaniSTaM tathA sati prasajyata ityAha-yadyarthAntaratve'pItyAdi / svasaMvittau hi jJAnasyetyAdi / anenaitad darzayati-AtmaupamyenArthAntarasya prameyatve vizeSaNajJAnamubhayAkAraM na sidhyati dRSTAntadASTantikayorvaiSamyAt / api tu svasaMvittAveva jJAnasya vastu ubhayaM bhavati / svasaMvittau ca jJAnasyobhayathApi pramANaM prameyaM cAsmAbhiriSyata 20 eva / tacca bhavatA AtmodAharaNena grAhyate / evaM tarhItyAdinA yathA dIpasya tamo nevRttiH phalamarthAntaramevamajJAnAdinivRttiH phalaM bhaviSyatIti darzayati viSayabhedo'pyatra nAstI - tyupanyAsaH / na sarvatreti phalavyavasthAyA avyApakatvamAha / kuta etanna sarvatretyAhakacidityAdi / AbhogamAtreNa manasikAramAtreNa / yatra yasya prayatnamAtreNa jJAnaM jAyate tasya tatrAjJAnaM nAsti, yathA kasyacit prajJAvataH kvacicchilpe, lau ki kajJAnamapi 25 kasmiMzcijjJeye prayatnamAtreNa jAyata iti vyApaka viruddhamAha / nivRttirnAsatI phalamiti ajJAnAdyabhAvo'jJAnAdinivRttiH / abhAve ca ko'pi vyApAro nAsti, anupArUpeyatvAt / akriyamANA ca pramitirbhavituM nArhati pramANasya phalaM bhavituM nArhatItyarthaH, yadasat tanna pramANasya phalam, atyantAbhAvavat, nivRttirapyastIti viruddhavyAptaH / dIpasyApi na tamonivRttimAtraM phalam api tu ghaTAdiprakAzanam, tasmAt tadavasthaH, pramANaphalA30 bhAvadoSa iti / " -VT.D. ed. pR0 43b-93a / P. ed. pR0 49a - 59b " - Page #285 -------------------------------------------------------------------------- ________________ atha savRttike pramANasamuccaye dvitIye svArthAnumAnaparicchede naiyAyikAnumAnaparIkSA / sambandho nendriyagrAhyo nevaH sarvatra sambhavAt / na matub vyabhicAritvAd Ivo vA zeSavatyapi // 28 // matupA cedavyutpattau na sambandhAntarAd gtiH| sAmAnyAd dRSTamapyevaM phalamanyanna labhyate // 29 // liGgajJAnaM pramANaM ced vyapadezo na sidhyati / sarva trikAlaviSayam naiyAyikAnAmapi " tatpUrvakaM trividhamanumAnaM pUrvavaccheSavat sAmAnyato dRSTaM ca" [ nyAyamU0 1 / 1 / 5] iti / 10 tatra pratyakSapUrvakaM [ tAvad V] na yujyate, yasmAt sambandho nendriya grAhyaH / na hi liGgaliGginoH sambandha indriyajJAnasya viSayo yatastatpUrvaka 1 sambandho nendriyagrAhyaH / pUrvavaditi / nevaH sarvatra sambhavAt PS1 PSV1 iti trayaH pAdAstathApa 'pUrvavaditi' ityasya pAdatvaM kathamapi na sambhavatItyanAdRtamasmAbhiH // 2 zeSavatya- . pIvaH VT. / zeSavatyapIvakriyA PS2 PSV', etatpAThAGgIkaraNe tu 'vyabhicArAda matuba hai nAsti shessvtypiivkriyaa|' iti kArikAdha jJeyam // 3 na sambandhAntarAd gtiH| zeSavato bhAvAt / na sambandhAntarAd gatiH PS' / na sambandhAntarAd gtiH| zeSavato na bhavati / na sambandhAntarAd gatiH PSV' || 4 'na syAd bandhAntarAda gatiH' ityapi bhavedatra pAThaH // 5 'labhyate na phalAntaram' ityapi pAThaH syaadtr| 'phalAnyatvaM na labhyate' PS' 6 vibhAgazca na sidhyati PS1 PSV // 7 PS1 PSV1 madhye'yaM pAdo nAsti / itaH 20 para niSiddhe kAryakAraNe iti caturthaH pAdaH / dRzyatAM pR0 184 paM0 3, 18, Ti0 4 // 8 na ca sarvatra liGgaliGginau pratyakSau yatastatpUrvakamanumAnamiti syAt / yatho(ce)ktaM pUrvavaditi atra pUrveNa tulyaM pUrvavaditi iva zabdo bhavati Aho svat pUrvamatrAstIti tadvaditi matupchabdo bhavati / tataH kiM bhavati ? nevaH sarvatra sambhavAt / sarvamiti anumAnena sambandhagrahaNe'nubhUtavat pazcAdapi liGganA. numeyaM gRhyate / tadekaM pUrvavaditi na vaktavyam / sambandhAntarAcedaM pUrvavaditi gRhyate / tadapradarzanAdapradarzitamevAnumAnam / ivazabdo na yujyate / na matu vyabhicAritvAt // matumkArayoge pUrvamatrAstIti kArya pUrvavat , tadviSayaM jJAnamapi pUrvavat / kAraNAt kAryajJAnaM tarhi vyabhicArAnna pramANam / kAraNe satyapi pratibandhasambhavA kAragAntarAsAmagrIsambhavAca kAryAnutpattiH sambhavati / evaM tAvat pUrvavad na yujyate / ivo vA zeSavatyapi / zeSavadityapi yadi ivaH kriyate zeSeNa pratyakSega tulya. viSayaM jJAnaM tadapi zeSavaditi tadapi vyabhicArAnna pramANam / na hyavazyaM tulyarUpamAtreNa rasastulyo 80 bhavati / evaM zeSavaditIvazabdo'pi na yujyate V // Page #286 -------------------------------------------------------------------------- ________________ 216 savRttike saTIke ca pramANasamuccaye naiyaayikaanumaanpriikssaa| manumAnaM syAt / na ca sarvatra liGgaliGginau pratyakSau stH|| pUrvavaditi yaduktaM tadatra na yujyate, yasmAt pUrvega tulyaM pUrvavaditi ivo bhavati Ahosvit pUrvamasyAstIti matub bhavati ? tataH kimiti cet , nevaH sarvatra sambhavAt / sarvasminnanumAne sambandhakAle'nubhUtamitra pazcAlliGgena 5 gRhyate, tasmAdekameva pUrvavaditi na vaktavyam / sambandhAntarega cedaM pUrvavad gRhyate, tadanirdezAdanumAnamanirdiSTam / evaM tAvad ivo na yujyate / na matub vyabhicAritvAt / yadi matuH kriyate pUrva kAraNa masya kArya: syAstIti pUrvavat , tadviSayaM jJAnamapi pUrvavat , kAraNAt kAryajJAnamiti yat tadapi vyabhicArAd na pramANam / kAraNe satyapi pratibandhAt kAraNAntarAbhAvAca 10 kArya notpadyate / evaM tAvat -- pUrvavat ' na yujyate / ____ iyo vA zeSavatyapi / zeSevatyapi yadi ivaH kriyate zeSeNa pratyakSeNa tulyo viSayo yasyAsti tajjJAnaM zeSavaditi tadapi vyabhicArAna pramANam / na hyavazyaM tulyarUpAd rasAdi tulyaM bhavati / evaM zeSavatyapIvo na yujyate / - matupA cedavyutpattau na sambandhAntarAd gatiH / 15 yadi matup [ kriyate ] zeSa kAryamatrAstIti zeSavat kAraNam , tadviSayaM jJAnamapi zeSavat / tathA sati kAryatvAgrahaNe'vinAmAvitvasambandhagrahaNAdanumAna na syAt / tacca dRSTam / evaM yat kRtakAdibhirani tyAdyanumAnaM tadapi na syAt / pUrveSu yathoktAnumAneSvapi 'avyutpattI na sambandhAntarAd gatiH' iti vaktavyam , ante nirdezAt / kAraNatvAdInAM ca sambandhitve'numeye kAryatvAdyAkArajJAnotpattiH 20 prasajyate, sambandhamAtradvAreNa li~GgAlliGgijJAnotpatteH sarvAkAraM ca grahaNaM syAt , sarvAtmanA kAraNakAryatvAt / 1 dRzyatAM pR. 215 Ti. 2 // 2 yat kAraNaM zeSayogena zeSavat tajjJAnamapi zeSavat tathApi kAryAgrahaNe'vitA bhAvasambandhaM gRhItvA kAragAnumAnaM na syAt / taca dRSTam / evaM kRtakAderanityAyanu mAnamapi [ na ] syAt / pUrva yathoktAnumAneSvapi sambandhAvyutpattau 'na sambandhAntarAd gatiH' iti 25 vaktavyam , uttaratra nirdezAt / kAraNatvAdeH sambandhitvena kAryAdyAkArajJAnotpattiranumAne prasajyate / sambandhitvamAtradvArega liGgena linggijnyaanotpttiH| sarvAkAraM ca sarvAtmanA kAraNakAryagrahaNAt / evaM pUrvavaccheSavacca na yujyate V // 3 dRzyatAM pR0 215 Ti. 4, 5 // 4 PS1 PSV1 madhye kArikAMzatvamasya, dRzyatAM pR. 215 Ti. 3, 4 // 5 thadeg mardeg K / phyi ma" ladeg =uttaratra V. VT. // 6 taMgsdeg daG' taMgs can' gvi-liGgaliGgi PSV // Page #287 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 217 yathA pUrvavaccheSavacca na yuktaM tathA sAmAnyAd dRSTamapyevam / tadapi kAraNa kArya sambandhAdevAtiparokSabhUte viSaye'numApakatvAt / sarvatrApyanumeya jJAnasya pramANatvAt prameye phailamanyanna labhyate / na hi niSphalaM pramANaM yuktam, kaeNraNasya karmaNi vyApAreNa phalavaccAt / 5 liGgajJAnaM pramANaM cet / syAdetat-liGgajJAnaM pramANamanumeyajJAnaM phalamiti / tadapi na [ yuktam, tacca v] viSaya medAt / na hi viSayAntare pramANa bhavati, anyatra phalaM bhavati' iti pUrvamuktam / liGgajJAnasya pramANatve vyapadezo na sidhyati / yo'numAne pUrvavaccheSavaditi' liGgino vyapadezaH sa na sidhyati, anumAnasya liGgaviSayatvAt / " yacca pUrvavad [ anumAnam V] eva trividhaM traikAlyagrahaNAt ' ityavadhAraNaM [ api ] na yuktam, yasmAt sarvaM trikAlaviSayam / sarvamanumAnaM trikAlamucyate / taMtra 'i'kAreNa sambandhanirdezAbhAvAt trividhamanumAnamiti na yujyate | PSV C. ed. D. ed. N. ed. pR0 32-33b / PSV N. ed. pR0 117-118 // vizAlA malavatI TIkA / naiyAyikAnAmapItyAdi / .... tatpUrvaka mityaadi...| yasya pUrva pratyakSeNa liniliGginau prasiddhoM tatsambandho vA tasyaivottarakAlaM liGgamAtradarzanena liGgI anumeya iti tat pratyakSapUrvakaM bhavati / pUrveNa tulyaM pUrvavat / yathA sambandhakAle pratyakSeNa vastu Lo 1 ' tacca ' ityapi pAThostra bhavet / dedeg yaDUdeg PSV. VI. / tadapi kAraNakArya sambandhAdevAtiparokSabhUtasya karmago mAnamucyate iti V / 2 dRzyatAM pR0 215 Ti0 5 // 3 kArakasya 20 karmaNi vyApAreNa phalavatvAt V // 4 'viSayAntare pramANabhAvo'nyatra phalabhAvo nAstIti pUrvamuktam ' ityapi pAThaH syAt / / 5 dRzyatAM pR0 215 Ti0 6 / / 6 liGgasya vyapadezo'yaM na sidhyati K liGgino vibhAgaH sa na sidhyati V // 7 sarvamanumAnaM trikAlaviSayaM vartate ' trikAlam ' iti vacanAt V / dRzyatAM pR0 215 Ti0 7 // 8 tatra 'iva:' iti pakSe sambandhanirdezAbhAt trividhamanumAnaM na yujyate V // 9 ataH paraM PSV madhye ' de' ladeg dedeg tadeg buDideg jaisdeg sudeg dupagdeg kyaGdeg 25 bkaMgUdeg pa N yindeg no '=' tatra ivo'pyanumAne niSiddha:' iti ' tatra ivAnumAnamapi niSiddham ' iti vA'dhikaH pATho dRzyate / vizAlAmalavatyAM tu ' tatrevo'pi nAsti ' iti tatra cevo na vidyate ' iti vA pratIkarUraH pATho dRzyate, ataH tatra yevo na vidyate, tatra ivakAreNa sambandhanirdezAbhAvAt trividhamanumAnamiti na yujyate ' IdRzaH pATho'pyatra sambhavediti bhAti // < 28 30 15 Page #288 -------------------------------------------------------------------------- ________________ 218 savRttike saTIke ca pramANasamuccaye naiyAyikAnumAnaparIkSA / pratipannaM tathaivottarakAlaM liGgadarzanAdapi tatra jJAnamupajAyate, tasmAt tat pUrvavad bhavati / zeSeNa pratyakSeNa tulyaM zeSavad vastu, tadviSayaM jJAnamapi zeSavat / yathA ekaM phalaM rasadvAreNa pratyakSIkRtya zeSANyapIdRgrasAni pratyakSarasa tulyatvAt tadvadityanumAnam... | athavA pUrvaM kAraNaM tadasminnapyastIti pUrvavat kAryam, tadviSayaM jJAnamapi pUrvavad yat kAraNAt 5 kAryAnumAnam / zeSaM kAryaM tadasminnastIti zeSavat kAraNam, tadviSayaM jJAnamapi zeSavad yat kAryAt kAraNAnumAnam / sAmAnyatodRSTaM yadanya sAdRzyAdanyasyAtyantaparokSabhUtasya karmaNo jJAnam / yathA caitrasya gatipUrvikA dezAntaraprAptimupalabhya tattulyatvenAdityasyApi gatipUrvikA astAcalaprAptiranumIyate / vistareNa nirdezAdeva trividhatvasiddhau trividhamiti vacanaM pUrvavadanumAnasyaikasya trikAlaviSayatvena trividhatvajJApanArtham / tatra nadIpUrAd 10 vRSTirityatIte'numAnam / pipIlikANDasaJcArAd bhaviSyati vRSTirityanAgate ke kAyitAdayaM mayUra iti vartamAne / atra matupA pUrvavattvaM na sambhavatIti yojyam / sambandho nendriyagrAhya iti bhUtaguNavat sambandhibhyo bhedenApratibhAsanAdityAzayaH / na ca sarvatreti... | netraH sarvatra sambhavAdIti .... / sambandhAntareNa cedamiti sambandhAntaraM sambandhavizeSo'vinAbhAvaH, tatsAmarthyena pUrvavadarthaH pratIyate, tannirdezAbhAvAdanumAnamanirdiSTameva / 1 " nanvayaM matuba astu, yathoktadoSazca na bhavati, na hi sarvamanumAnaM kAraNAt kAryaviSayam / sambandhazcAtra nirdiSTa eva kAryakAraNabhAvasya pradarzitatvAditi cet, tata Aha-na matub vyabhicAritvAditi .... / 'zeSavatyapIva ityAdinAtrApi tamanantaroktameva doSamAha / na hyavazyamityAdi / tulyarUpAdInAM tulyarasotpatterniyogo'yaM nAsti / etAvattu syAt-tApANyetattulyakAraNAnyetAdRmasAnIti syAt na tu tulyarUpamAtrA20 danumAnaM vyabhicArAt / matupA cedavyutpattau 'netyAdi / avyutpattiragatiH / kimiti cet, yataH kAryAt kAraNAnumAnamidaM kAryatvasya tasmAt kAryarUpeNaivApratItI liGgasyAnumeye kAraNe'vinAbhAvitvagrahaNAt pratItirna syAt sA ca dRSTA | ........ evaM kRtakAdibhiriti matuppakSe vyApakatvamAha / kRtakatvAdInAmanityatvAdibhiH kAryakAraNabhAvo nAstIti / ... * pUrvavatyapIti pUrvavadityatra ivapakSe viSANAdiliGgena gavA25 dyarthAnumAne samavAyasambandhaH / gavAdyarthAnumAnaM na syAt / tacca dRSTam / ......... dhUmAdagnyanumAne saMyogasambandhaH / tasya cAgraiNe pratItirna syAt / sA ca dRSTA / ........ matuppratyapakSetrAdInAM vRSTyA dibhiH saha kAryakAraNabhAvasambandhaH / zeSavatya va rakSe rUpasya .... 15 1 ' vyabhicArAd matub nAsti ityapi bhavet pAThaH / dRzyatAM pR0 216 Ti0 2 / / 2 dRzyatAM pR0 215 Ti0 2 / 3 na syAdityAdi VT | dRzyatAM pR0 215 Ti0 4 / / 3 Page #289 -------------------------------------------------------------------------- ________________ saptamaM pariziSTam / 219 , A rasaM prati naikArthasamavAya ityete yathoktasambandhAH / ante nirdezAditi zeSavati matupakSI vicAraNAyA antaH, tatrAsya nirdiSTatvAt / kAraNatvAdInAM ca sambandhitva iti kAraNAdInAM kAryatvAdibhiH saha liGgaliGgi mAvasambandha iSyamANe kAraNatvAdeH kAryatvAdimAtrApekSatvAt tatra liGgini kAryala dyAkArameva jJAnaM syAt, na vRSTyAdyAkAram | kuta ityAha-sambandhamAtradvAreNetyAdi / sambandhAbhAve liGgA(lliGgijJAnaM na jAyate, 5 liGgaM ca yathA yena saha sambaddhaM tathaiva tad gamayati nAnyathA mA bhUdatiprasaGga iti kAraNatvAdinA'bhrAdayaH kAryatvAdinA vRSTyAdibhiH sambaddhA iti tanmAtra pratIyeta / syAdetat -- sarvAtmanA teSAM kAryakAraNabhAvAdayaH sambandhAH, nAMzena tasmAnnAyaM prasaGga ... ityAha- - sarvAkAraM ca grahaNamityAdi... | sAmAnyAd dRSTamadhyevamiti / kuna ityAha - tadapItyAdi / nanu pUrvebhyastasya ko vizeSa ityAha- atiparokSabhUta iti / 10 sarvatrApIti pUrvavadAdiSvapi / pUrvavaccheSavaditi vAdinA anumeyajJAnaM pramANamucyate / saiva cArthAdhigatiH / phalAntaraM ca nAsti / tato'bhyupagamahAniH / ....syAdetat -- phalAbhyupagamo nAstyevetyAha- netyAdi / yat karaNaM tat karmaNi vyApAraphalavat, kuThAravat, anumAnamapi tatheti svabhAvaH / siddhasAdhanatvamAzaGkayAha - liGgajJAnamityAdi / vyapadezo na sidhyati iti / yasmAdanumeyameva pUrvavaccheSavaca mukhyam, jJAnaM tUpacArAt 15 tadviSayatvAt tathA vyapadizyate iti kIrtane yata evamayaM vyapadezo bhavati / liGgajJAnaM ca na tadviSayam, liGgasya pUrvavaccheSavatvena zAstre'saGkIrtanAdityabhyupagamahAniH / yaccetyAdinAbhyupagamahAnimevAha / tathAhi tatraivoktam - " ekaikasyApi traividhyajJApanArthaM trividham " [ ] iti / ko heturiti cet, ayameva traikAlyagrahaNAditi / enaca matuppajhe'nupapannameva kAraNAt kAryasyAnAgatasyaiva grahaNAt / zeSavatyapi anAgatasyAnumAnAsambhavAt kAraNAt pUrvaM kAryasya sammavAbhAvAt / pakSilenokam - 20 1 * 1 dravya dipadArthapratiSecAcchande gugalasaMsAdhanaM zevavat' iti / atra ca sambandhasya:nirdezAt tasyAnumAnatvameva durlabham kA kathA traividhyasya !.......natrevo'pi nAstIti pUrvavadanumAne svasambandha nirdeza eva nAsti, tasmAdanumAnatvama nirdiSTamiti kuto'sya traividhyam / pUrveNa tulyamiti prakAra mAtra darzanAnna nirdezaH, smaraNAdiSvapi pUrvavad 25 grahaNAt / evaM zeSeNa pratyakSega tulyamityatrApi sambandhanirdezo nAstyeveti / D. ed. pR0 1062- 1102, P. ed. pR0 119b-1243 // "" , 1 pR0 216 di0 5 // 2 miste= uttaraH (1) // 3 3 la' ni ta budeg yaD' vino kSetra D.ed. / de' la' ni' s ya ma yin noM P.ed. --- Page #290 -------------------------------------------------------------------------- ________________ // OM aI sadgurubhyo namaH // __aSTamaM pariziSTam / vaikrame caturdaze paJcadaze ca zatake sthitimadbhiAkandalIpaJjikAdigranthapraNetRbhijainAcArya rAjazekharasUribhirviracite vArANaseyazrIyazovijayajaina granthamAlAyAM prakAzite 5 SaDdarzanasamuccaye naiyAyikavaizeSikayoH samAnaM yalliGgadevatAdisvarUpaM varNitaM tadatraitihyo. payogitvAduddhiyate "atha yogamataM brUmaH zaivamityaparAbhidham / te daNDadhAriNaH prauDhakaupIna paridhAyinaH // 84 // 1 caturviMzatiprabandhAbhidhAno grantho rAjazekharega 1405 vikramAbde racitaH // 2 A Third 10 Report of Operations in Search of Sanskrit Mss. in the Bombay Circle, April 1884-March 1886, Extra Number of the Journal of the Bombay Branch of the Royal Asiatic Society 1887 ityatra Peter Peterson mahAzayena khaMbhAta[Cambay]nagare pArzvacandragacchIyasya (2) jainamuneH kalyAgacandrasya granthAlaye saMgrahItAnAM viziSTAnAM 24 granthAnAM sUciH [ List of the more important paper Mss. preserved in the Library of the late To Kalyanachandra, Cambay, pp. 243-284 ] pradattA teSAM cAdyAntyabhAgA api ttroddhRtaaH| tatra pR. 272-276 madhye tena rAjazekharakRtAyA nyAyakandalIpaJjikAyA AdyAntyabhAgAvuddhRtau tAvihApyupayogitvAduddhiyete___ "20......zrIdharakRtAyA nyAyakandalyAH pnyjikaa| [kartA] raajshekhrH| Folios 1 to 70. Dated Samvat 1480=A. D. 1424.... .. OM namaH sarvajJAya // anantadarzanajJAnasukhavIryamayAtmane / jinAya tasmai kasmaicit parasmai rahase namaH // 1 // zrImajinaprabhavibhoradhigatya nyAyakandalIM kiJcit / tasyAM vivRtilavamahaM karavai svaparopakArAya // 2 // ____ iha kila pUrvamajihmabrahmAbhyAsadUrIkRtapramAdAya munaye kaNAdAya svayamIzvara ulUkarUpadhArI pratyakSIbhUya dravyaguNakarmasAmAnyavizeSasamavAyalakSaNa padArthaSaTkamupadideza / tadanu sa maharSirlokAnukampayA 25 SaTpadArtharahasyaprapaJcanaparANi sUtrANi racayAJcakAra / teSu sUtreSu prazastakaradevo bhASyaM sakRdguganamAtreNa 1. mahogradaSTakaviSApahAradRSTalokottaravaibhavaM cakAra / taMtra catasro vRttayo nivRttAH / ekAM vyomavatInAmnI vRtti vyomazivAcAryoM jugumpha / dvitIyAM tu nyAyakandalyabhidhAnAM zrIdharAcAryaH saMdadarbha / tRtIyAM kiraNAvalInAmnImudayanAcAryastatAna / caturthI tu lIlAvatIti khyAtAM zrIvatsAcAryo babandha / catasro'pi gambhI rArthAH / tatremAM nyAyakandalI prArabhamANa: zrIdharadevaH ziSTasamayaparipAlanAyezvaraviSNubrahmalakSaNAmiSTa80 daivatatrayImekenAdyazlokena praNidadhAnaH prAha / sa cAyam anAdinidhanaM devaM jagatkAraNamIzvaram / prapaye satyasaMkalpa nityavijJAnavigraham // 5 // 20 Begins : Page #291 -------------------------------------------------------------------------- ________________ aSTamaM pariziSTam / 221 Ends : iti samavAyapadArthaH samarthitastatsamarthanAyAM ca samarthiteyaM bhaTTazrIzrIdharaviracitanyAyakandalIvRttiriti // . atha bhaTTazrIdharo granthaprazasti prastauti-suvargetyAdipadyaiH / akSINanijapakSeSviti / akSINanijapratIteSu vidvatsu iti yAvat / acchuketi / aMbhoketyapi pAThaH / SaTpadArthahitAmiti / tarkapakSe SaDbhyaH padArthebhyo dravyaguNakarmasAmAnyavizeSasamavAyebhyo hitAM / dvitIyapakSe SaTpadArtha bhramarArtha hitAm / zrIpANDudAseti 5 kaaysthsyaakhyaa| upAyaM karotIti, atratyaM jalpaM tairevAthaiH zabdaparAvartena svagranthAntanikSipati tatazca mayedaM racitamiti vaktItyarthaH / paJcAnAmiti brahmahatyAsurApAnasteyagurvaGganAgamanatatsaMsargAkhyAnAmiti nyAyakandalIprazastiH / zrIpraznavAhanakule koTikanAmani gaNe jagadvanye / zrImadhyamazAkhAyAM vaMze zrIsthUlibhadramuneH // 1 // gacche harSapurIye zrImajayasiMhasUrivaraziSyaH / SaSThASTamatIvratapAH SaDvikRtityAgasAhasikaH // 2 // devyAzcakrezvaryAH pratipannaH sutaH zrutAbdhigovindaH / zrIabhayasUrirabhavanniHsaMgaH siddhabahuvidyaH // 3 // tribhirvizeSakam / / paraHsahastrAn bhUdevAn yakSaM kaDamaDaM ca yaH / prabodhya meDatapure vIracaityamacIkarat // 4 // zrIgUrjarezvaro dRSTvA tInaM malaparISadam / zrIkarNo virudaM yasya maladhArItyaghoSayat // 5 // nAthaM surASTrarASTrasya khaMgAraM pratibodhya yH| ujayantatIrthapathaM khilIbhUtamavIvahat // 6 // yasyopadezAnnirmucya catasrazcapalekSaNAH / pradyumno rAjasacivazcAritraM pratyapadyata // 7 // zrIhemacaMdra ityAsIllUribhUriguNaH sa tu / granthalakSavinirmAtA nirgranthAnAM vizeSakaH // 8 // pratiyovya siddhabhUvavamuddaNDaiH kanakadaNDakalasairyaH / uttasitavAn parItaH svadezaparadezacaityAni // 9 // prativarSa jIvarakSAmazItyahamazItyaham / yasyopadezAt siddhezastAmrapatrevvalIlikhat // 10 // zrIzrIvandra munIndro vibudhendumunizca tasya vaMzyau dvau / yau lATadezamudrAmujjhitvA jagRhaturdIkSAm // 11 // zrIcandrasUriziyaH zrImunicandraH prabhuH zucicaritraH / caulukdhamAnalanRpaM vAgmI pravAjayAmAsa // 12 // tatkramiko devaprabhasUriH kila pANDavAyanacaritram / zrIdharmasArazAstraM ca nirmame sukavikulatilakaH // 13 // tadIyasiMhAsanasArvabhau prasUrIzvaraH zrInaracandranAmA / sarasvatIlabdhavaraprasAdasvaividyamuSTindhayadhIrvabhUva // 15 // TipanamanarAghavazA kila TipanaM ca kandalyAm / sAraM jyotiSamamayaH prAkRtadIpikAmapi ca // 15 // : tasva guroH priyaziyaH prabhunarendraprabhA prabhAvADhayaH / yo'laGkAramahodadhimakarot kAkutstha keliM ca // 16 // .. ..... rAjAnaH pratibodhitAH kati kati granthAH svayaM nirmitAH vAdIndrAH kati nirjitAH kati tapAMsyugrANi taptAni ca / zrImaddharSapurIyagacchamukuTaiH zrIsUrisutrAmabhi stacchiyairmunibhizca vetti navaraM vAgIzvarI tanma(nmi)tim // 17 // naracandrasUrikze sUriH zrIpadmadeva ityAsIt / sUriH zrIzrItilakastasya mRgendrAsane jayati // 18 // 30 tavaragareguruNi kAbhUSitabhAlasthalo'tra kandalyAm / zrIrAjazekharo'yaM sUriH zrIpaJjikAmatanot // 19 // pUjyazrItilakAbhidhAnasuguroH sAmarthyametad dhruvaM mAdRkSo'pi yadanna sabhyapurato dhatte vacazcApalam / yaDDimbhA api zuddhasaMskRtagiraH kazmIradezodbhavA vAgdevyAH sa khalu prabhAvavibhavastatra sthitAyAzcirAt // 20 // yadana doSakAluSyaM jAtaM me matimAndhataH / tat kSAlayantu santaH svabuddhigaGgAmbudhArayA // 21 // " 2... Page #292 -------------------------------------------------------------------------- ________________ 10 vaizeSikANAM liGgadevatAdisvarUpam / kambalikAprAvaraNA jaTApaTalazAlinaH / bhasmoddhRlanakartAro nIrasAhArasevinaH // 85 // dormUle tumbakabhRtaH prAyeNa vanavAsinaH / AtithyakarmaniratAH kandamUla phalAzanAH / / 86 / / sastrIkA atha nistrI kA nistrIkAsteSu cottmaaH| paJcAgnisAdhanaparA bANaliGgadharAH kare / / 87 // vidhAya dantapavanaM prakSAlyAMhikarAnanam / spRzanti bhasmanAGgaM tristriH zivadhyAnatatparAH // 88 // yajamAno vandamAno vakti teSAM kRtAJjaliH / OM namaH zivAyetyevaM zivAya nama ityaso / / 89 // teSAM ca zaGkaro devaH sRSTisaMhArakArakaH / tasyAvatArAH sArA ye te'STAdaza tadarcitAH // 90 // teSAM nAmAnyatha brUmo nakulIzo'tha kauzikaH / gAgryo mainyaH kauruSazca IzAnaH SaSTha ucyate // 91 // saptamaH pAragAryastu kapilANDa manuSyako / aparakuziko'trizca piGgalAkSo'tha puSpakaH / 92 / / bRhadAcAryo'gastizca santAnaH SoDazaH smRtaH / rAzIkaraH saptadazo vidyAgurusthAparaH / 93 / / ete'STAdaza tIrthazAstaiH sevyante pade pde| pUjanaM praNidhAnaM ca teSAM jJeyaM tadAgamAt // 94 // akSapAdo gurusteSAM tena te hyaaksspaadkaaH| uttamA saMyamAvasthA prAptA nagnA bhramanti te // 95 / / ayameSAM vizeSastu yat prajalpanti parSadi // 102 // zaivIM dIkSAM dvAdazAbdI sevitvA yo'pi muzcati / dAsIdAso'pi bhavati so'pi nirvANamRcchati / / 103 / / eteSu nirvikArA ye mImAMsAM darzayanti te / tatra padyamidaM cAsti mokSamArgaprarUpakam // 104 // 1 saptamo'paragArgizca' iti pAThAntaram / 15 20 25 Page #293 -------------------------------------------------------------------------- ________________ aSTamaM pariziSTam / na svardhunI na phaNino na kapAladAma nendoH kalA na girijA na jaTA na bhasma / yatrAsti nAnyadapi kiJcidupAsmahe tad rUpaM purANamunizIlitamIzvarasya / / 105 / / sa eva yoginAM sevyo yo'rvAcInastu yogabhAk / sa dhyAyamAno rAjyAdisukhalubdhairniSevyate // 106 // uktaM ca taiH svayogazAstre atari smaran yogI vItarAgatvamaznute / sarAgaM dhyAyataH puMsaH sarAgatvaM tu nizcitam / / 107 // yena yena hi bhAvena yujyate yantravAhakaH / tena tanmayatAM yAti vizvarUpo maNiryathA // 108 // zrutAnusArataH proktaM naiyAyikamataM mayA / eteSAmeva zAstrebhyastAMstAn bhAvAn vidurbudhAH // 109 // eteSAM yajamAnastu sutArAhRdayezvaraH / satyavAdI harizcandro rAmalakSmaNapUrvajaH / / 110 // bharaTAnAM batAdAne varNavyaktirna kAcana / yasya punaH zive bhaktirvatI sa bharaTo bhavet // 111 // amISAM sarvatIrtheSu maraTA eva pUjakAH / liGgAdi yogavat teSAM te te tIrthakarA api / / 113 // ...... yauge vaizeSike tantre prAyaH sAdhAraNI kriyA / AcAryaH zaGkara iti nAma prAgabhidhAparam // 123 // amISAM tarkazAstrANi pada sahasrANi kandalI / zrIdharAcAryaracitA, prazasta kara bhASyakam / / 124 // tatra (tu) saptazatImAnaM, sUtraM tu trizatImitam / vyomazivAcAryakRtA TIkA vyomamatirmatA // 125 // 223 zeSA namaskArakarAH so'pi kAryo na sanmukhaH ( khaiH 1 ) / / 112 / / atha vaizeSikaM brUmaH pAzupatAnyanAmakam 20 1' pUrvajA:' iti pAThAntaram / / 2" dravyaguNakarmasAmAnyavizeSasamavAyAkhyAH SaT pArthAH pAramArthikAH santItyAhurAkSavAdAdayaH / akSapAdaziSyatvAdAkSapAdA naiyAyikAH / kaNAdaziSyAstu vaizeSikAH kANAdA ucyante / " -- tatva saMgrahapaJjikA, pR0 185 / / 3 AcAryasya kara iti ( ? ) // 10 15 25 30 Page #294 -------------------------------------------------------------------------- ________________ 224 vaizeSikANAM liGgadevatAdisvarUpam / sA syAnnava sahasrANi, parA tu kiraNAvalI / sA tUdayanasanhabdhA uddezAt SaTsahasrikA // 126 // zrIvatsAcAryaracitA TIkA lIlAvatI mtaa| sApi syAt SaT sahasrANi, ekaM tvAtreyatantrakam // 127 // tattu samprati vyucchinnaM ziSyA mandodyamA yataH / AcAravyavahArau ca prAyazcitaM ca te viduH // 128 // zivenolUkarUpeNa kaNAdasya muneH prH| matametat prakathitaM tata aulUkyamucyate / / 129 // akSapAdena RSiNA racitatvAnu yaugikam AkSapAdamiti khyAtaM prAyastulyaM matadvayam // 130 // " -rAjazekharasUriviracitaH SaDdarzanasamuccayaH pR0 8.11. 1 haribhadrasUriracitaSaDdarzanasamuccayasya bRhadvRttau bAhulyenaitadevopajIvya guNaratnasUribhinaiyAyikavaizeSikAgAM samAnaM liGgadevatAdisvarUpaM varNitam / tadyathA--- "ayAdau naiyAyikAnAM yogAparAbhidhAnAnAM liGgAdivyaktirucyate / te ca daNDadharAH prauDhakaupIna15 paridhAnAH kambalikAprAvRtA jaTAdhArigo bhasmoddhUlanaparA yajJopavItino jalAdhArapAtrakarA nIrasAhArA: prAyo vanavAsino dromUle tumba ke vibhrAmAH kandamUlaphalAzina AtithyakarmaniratAH sastrIkA niHstrIkAzca, niHstriikaastessuuttmaaH| te ca paJcAgnisAdhanaparA: kare jaTAdau ca bAgaliGgadharAzcApi bhavanti / uttamAM saMyamAvasthAM prAptAstu nagnA bhramanti / ete prAtaIntapAdAdizauvaM vidhAya zivaM dhyAyanto bhasmanA'GgaM tristriH spRzanti / yajamAno vandamAnaH kRtAJjalirvakti OM namaH zivAya ' iti / gurustathaiva 'zivAya 20 namaH' iti prativakti / te ca saMsadyevaM vadanti-- zaivIM dIkSA dvAdazAbdI sevitvA yo'pi muzcati / dAsIdAso'pi bhavati so'pi nirvANamRcchati // teSAmIzvaro devaH sarvajJaH sRSTisaMhArAdikRt / tasya cASTAdazAvatArA amI- 'nakulIzodhya(zo'tha ? ) kauzikaH- gAryoH 'maitryo'kauruSaH IzAnaH pAragAryaH kapilANDo manuSyaka: 1 degkuziko'triH11 25 piGgala:91 1 puSpako 'bRhadAryo'gasti:15 16 santAno rAzIkaro 1 vidyAguruzca / ete teSAM tIrthazAH puujniiyaaH| eteSAM pUjApraNidhAnavidhistu tadAgamAd veditvyH| teSAM sarvatIrtheSu bharaTA eva pUjakAH / devAnAM namaskAro na sanmukhaiH kAryaH / teSu ye nirvikArAste svamImAMsAgatamidaM pacaM darzayantina svadhunI na phaNino na kapAladAma nendoH kalA na girijA na jaTA na bhasma / yatrAnyadeva ca na kiJcidupAsmahe tad rU purANamunizIlitamIzvarasya // 30 .. sa eva yoginAM sevyo harvAcInastu bhogabhAk / / .. ra : sa dhyAyamAno rAjyAdisukhalubdhairniSevyate // ..... Page #295 -------------------------------------------------------------------------- ________________ // OM aha sadgurubhyo nmH|| navamaM pariziSTam / candrAnandaviracitavRttau vidyamAnAnAmavataraNAnAmakArAdikrameNa saGgrahaH / pRSTham agnihotraM juhuyAt svargakAmaH [ maitrAyaNyupaniSat 6 / 36 ] 45 5 agho'mbUni nayati azarIraM vAva santaM priyApriye na spRzataH [ chAndogyopaniSat 8 / 12 / 1.] ' evaMvidhaprasiddhasambandhasyAthai ka dezabha sandigdhaM pazyataH zeSAnuvyavasAyo yaH sa liGgadarzanAt saJjAyamAno laiGgikam' iti vRttikAraH 69 10 uktaM ca taiH svayogazAstrevItarAgaMsmaran yogI vItarAgatvamaznute / sarAgaM dhyAyatastasya sarAgatvaM tu nizcitam // yena yena hi bhAvena yujyate yantrabAhakaH / tena tanmayatAM yAti vizvarUpo maNiyathA / / iti / etat sarva liGgadevAdisvarUpaM vaizeSikAte'pyavasAtavyam , yato naiyAyikavaizeSikANAM hi mithaH pramAgatatvAnAM saGkhyAbhede satyapyanyonyaM tatvAnAmantarbhAve'lpIyAneva bhedo jAyate / tenaiteSAM prAyo 15 matatulyatA / ubhaye'pyete tapasvino'bhidhIyante / te ca zaivAdibhedena caturdhA bhavanti / taduktam-- AdhA(cA)rabhasmakaupIna jttaayjnyopviitinH| svasvAcArAdibhedena caturdhA syustpsvinH| zaivAH pAzupatAzcaiva mhaavrtdhraastthaa| turyAH kAlamukhA mukhyA bhedA ete tapasvinAm // teSAmantarbhedA bharaTabhaktaralaiGgikatApasAdayo bhavanti / bharaTAdInAM vratagrahaNe brAhmagAdivarNaniyamo nAsti / yasya tu ziva bhaktiH sa vratI bharaTAdibhavet / paraM zAstreSu naiyAyikAH sadA zivabhaktatvAcchaivA 20 ityucyante, vaizeSikAstu pAzupatA iti / tena naiyAyikazAsanaM zaivamAkhyAyate, vaizeSikadarzanaM ca pAzupatamiti / idaM mayA yathAzrutaM yathAdRSTaM cAtrAbhidadhe / tattadvizeSastu tadgranthebhyo vijJeyaH [pR. 2021] / ......munivizeSasya kApotI vRttimanuSThitavato rathyAnipatitAMstaNDulakaNAnAdAyAdAya kRtAhArasyAhAranimittAt kagAda iti saMjJA' jani / tasya kagAdasya puraH zivenolU karUpega matametat prakAzita tata aulUkyaM procyate, pazupattibhaktatvena pAzupanaM cocyate / kagAdasya ziSyatvena vaizeSikA kANAdA ra bhaNyante / AcAryasya ca prAgabhidhAnIparikara(nAt paraM kara ?) iti nAma samAmnAyate [pR. 107 ] 1......SaTpadArthI kaga dakRtA, tadbhASyaM prazastakara kRtam , taTTIkA kandalI zrIdharAcArTIyA, kiraNAvalI tUdayanasandRbdhA, vyomamativyamizivAcAryaviracitA, lIlAvatItarkaH zrIvatsAcAryAyaH, AtreyatantraM cetyAdayo vaizeSikatarkAH [ pR0 114] / " iti haribhadrasUripraNItaSaDdarzanasamuccayasya [jaina AtmAnaMda sabhA, bhAvanagara, ityataH prakAzatAyAm ] gugarattasUrikRtAyAM bRhavRttau / 1466 vikramAbde 38 gugaratna mUribhiH kriyAratnapamubAyo grantho viracita iti tadAnIM teSAmastitvamAsIditi dhyeyam // Page #296 -------------------------------------------------------------------------- ________________ 226 candrAnandaviracitavRttau vidyamAnAnAmavataraNAnAmakArAdikrameNa saGgrahaH / 2 ] 48 kRtikAsvAdadhIta [ taittirIyabrAhmaNam 1 / 1 / 2 kRSNamAlabheta 3 grAmakAmo yajeta [ tANDya mahAbrAhmaNam 17 / 10 / 37, 18 / 1 / 13, 18 / 5 / 7 ] 31 candramA manaso jAta: [ Rgveda 10 / 9013 ] 36 5 tA agniM garbhaM dadhire virUpAH [ yajurvedaH, maitrAyaNI saMhitA' 2 / 13 / 3] 41 23: tebhyastrayo vedA ajAyanta triH prathamAmanvAha [ aitareya brAhmaNam 3 / 3 ] 23 devadattasya rUparasagandhasparzapratyayA ekAnekanimittAH, ' mayA ' iti pratyayena pratisandhAnAt, kRtasaGketAnAM bahUnAmekasmin nartakI zrRkSepe yugapadaneka10 pratyayavat [ nyAyavArtikam 1 / 1 / 10 ] iti uddyotakaraH devasya tveti nirvapati dvirayamAmnAtaH prAGmukho'nnAni bhuJjIta 20 6 yathA abhinayAderarthaM pratipadyante lau kekA evaM zabdo'rthasya saGketa zeta 15 vyaJjakatvAt kAraNam' iti vRttikAraH vasante brAhmaNo'gnInAdadhIta [ taittirIyabrAhmaNam 1 / 1 / 2 ] i same yajeta svargakAmo yajeta [ tANDyamahAbrAhmagam 16 | 3 | 3, 16 / 12 / 6 ] nAdAdeyamAdau tu tadabhAve samAdapi / asambhave tvAdadIta viziSTAdapi dhArmikAt // [ mahAbhAratam 12 / 141 / 40 40 ] 1 taittirIyasaMhitA 5 / 6 / 11 // x x x x 29 48 23 48 70 48 3 3 31 47 Page #297 -------------------------------------------------------------------------- ________________ atha vRddhipatrakam / asmin granthe 'o. P. PS. madhye ye sUtrapAThabhedAste tatra tatra TippanepUpadarzitAH / tathApyammadanavadhAnAd ye'vaziSTAH pramArjanIyA vA pAThabhedAste'tropadazyante / katipayAnAM sUtrANAM granthAntareSuddhatena sUtrapAThena saha tulanA cAtropadarzayiSyate / viziSTA avaziSTA vA 0.P.PS. sUtrapAThabhedAH 5 ......savayAH parimANAni...PS. ....saGkhyA parimANAni ......0. P. 1 / 1 / 5 / - asamavAyAt sAmAnya kArya karma na vidyate PS., asamavAyAt sAmAnyaM karma kArya na vidyate O.P. 1 / 1 / 24 / - sAmAnyavizeSAbhAvena ca 1 / 2 / 15' PS. madhye nAsti / -trapusIsaloharajatasuvarNAnAM ca taijasAnAmamagnisaMyogAd dravatAdbhiH sAmAnyam 2 / 1 / 7 PS. / acAkSuSatvAnna pratyakSasya guNasya 10 sato'pavargaH karmabhiH sAdharmyam P3., acAkSuSatvAcca na karma guNasya sato'pavargaH karmabhiH sAdharmyam P. 2 / 2 / 28-9 / atra : acAkSuSatvAcca pratyakSasya na karma ' ityeka sUtramaparaM tu ' guNasya sato'pavargaH karmabhiH sAdharmyam ' iti sUtradvayaM candrAnandara cita 1 Oriental InstitutesatkaH zAradAlipyAM likhitazcandrAnandara citavRtterAdarzo'tra O. iti jJeyaH / munirAjazrIpuNyavi jayamahodayasakAzAllabdha Adarza prArambhe yaH kevalo vaizeSikasUtra gaThaH sa PS. 15 jJeyaH, yastu candrAnandaracitavRtyantargataH sUtrapAThaH so'tra P. veditavyaH / dRzyatAM prastAvanA pR0 1 // 2 ayaM pATha AdaraNIyo bhAti, dRzyatAM tatvasaMgrahapaJjikA. pR. 211, nyAyakumudacandraH pR. 273 / / 3 mi.vRttAvupaskAre cAyame pAThaH // 4 acAkSuSatvAnna karma...0. // 5 mi. u. anusAregApyayaM pAThaH samarthyate, dRzyatAM pR. 21 Ti. 2 / tulanA-"AkAzasya guNaH zabda iti kagabhuGmatam , ekadravyavatvAd , ekenAzrayadravyega dravyavattvamekadravyavattvam, athavA ekaM ca tad dravyaM cetyekadravyam , 20 tadasyAzrayo'stItyekadravyavAn , tadbhAva ekadravyavatvaM, tasmAdekadravyavattvAnna dravyam, na ca karmAcAkSuSapratyakSatvAt, ataH parizeSAd gugaH, sa ca kSaNikaH prAgU cocAraNAta, sattve liGgA. bhAvAt, kAragasAmagryAH prAgabhUtAtmalAbhAt , zabdAbhivyaJjakavastvabhAvAt , sati cAbhivyaJjake kAraNato vikAro na syAt , nahi ghaTasya pradIpAdidivyamaNivyaJjakasannidhAne parimANAnuvidhAnaM dRSTam , tAvAneva hi ghaTo'bhivyaJja kamede satyapi, ayaM tu alpamadhyAdibheda upalabhyate, tathA bheryAdisaMyogAnniSpatterveNuparvavibhAgAcchabdAcca zabdaniSpatteH vIcipantAnavat , na cAyaM vizeSaguNaH sparzavatAM dravyAmAM bhUjalAnalAnilAMnAmakAra gaguNapUrvatvAt , yathA zucau zaGkha kAragaguNapUrva dhavalaM rUpamAlakSyate, vinaSTe'pi tasmin jalaje tathAlajhagameva rUpaM zakaleSu gRhyate, na tve meryA dezabdAH pradhvasteSu meryAdiSu tadavayavedhUpalabhyante zarIre vA sAmazlokAdizabdAH zarIrAvayave vo palakSyante, tasmAnna kAraNaguNapUrvaH zabdaH, tathA yadi sprshvto| gugaH syAt zabdastato yAvat tAni sparzadravyANi tAvad bhaved rUpAdivat , na caivamupapadyate, tasmAda. 30 Page #298 -------------------------------------------------------------------------- ________________ 228. viziSTA avaziSTA vA 0.P.PS. sUtrapAThabhedAH / vRttyanusAreNa bhavet / nayacakravRttAvatraikameva sUtramuddhRtaM tathApi tadanusAreNa ' acAkSuSa. svAnna' ityekaM sUtramaparaM tu ' pratyakSasya guNasya sato'pavargaH karmabhiH sAdharmyam' iti sUtradvayamapyatra sambhAvyate / -nityavaidharmyam PS. 2 / 2 / 31 / doSAt PS. 2 / 2 / 35, mi.| candrAnandaracitavRttAvatra " abhivyaktI 5 tu doSAt" iti pAThaH, tatra PS. anusAreNAsmAbhiH ' abhivyaktI tu' ityaMzo vRttitvena 'doSAt ' ityaMzastu sUtratvena darzitaH / tathApi abhivyaktI tu doSAt ' ityApi sUtrapATho'tra cintyaH / upaskAre svatra abhivyaktau doSAt' iti pAThaH / nyAyavArtikatAtparyaTIkAyAM "kAraNato vikArAdeH |........aadishbden 'sataH zabdasyAbhivyaktau doSAt ' ityevamAdayo grAhyAH / doSazca darbhadhmAdivadupayuktAnAmRcAM 10 niriSTikatvena punaranupayogaH / kAryatve tvanyatve na niriSTikatvamityarthaH Ms.[ 1 / 1 / 33 pR. 278]" iti vAcaspatimizreNoktam / atra kiyAnaMzaH vAcaspatimizrasya sUtravenAbhimata iti sphuTaM na jJAyata iti dhyeyam / -- kAryAjJAt 3 / 15, ajJAnAjJAnAJca 3 / 1 / 6 Ps. ~anya eva heturityanapadezaH PS. 3 / 1 / 7 / itaH param ' arthAntaraM hyarthAntarasyAnapadezaH' [ 3 / 1 / 8 ] iti sUtraM 15 PS. mi. u. madhye dRzyate / candrAnandaracitavRttau tu 'anya eva heturityanapadezaH / 3 / 1 / 7 / anyo hetulakSaNabAhya ityarthaH, tathAhi-indriyArthapasiddhirindriyArthadharmatvAdAtmanA asambandhAnna tamanumApayet ato'napadezaH / ' ityeva pATha upalabhyate / atra candrAnandaracitavRtterAdarzadvaye ' tathAhi ' ityataH pUrvam ' arthAntaraM hyAntarasyA. napadezaH' iti sUtraM galitam AhosviJcandrAnandasya tadabhimatameva neti nizcetuM na 20 pAryate / vayaM tvatra yathA candrAnandavRttau dRSTaM tathA sUtra pAThaM sUtrAGkAMzca niradizAma / PS madhye tu sUtrametad dRzyata eva, ataH PS anupAreNa * arthAntaraM hyarthAntarasyAyAvadrvyabhAvitvAnna pRthivyAdiguNaH zabdaH, itazca na sparzavavyagugaH zabdaH, AzrayAdanyatropalabdheH, anyatra hi zaGkhamukhasaMyogo'nyatra digantare'vasthiteH zrotRbhirupalabhyate zabdaH, sparzavadgugAstu rUpAdayo'nyatrAzrayAnna gRhyante, tasmAnna zabda: sparzavatAM gugaH, bAyandriya pratyakSa vAcca nAtmamanodikkAlAnAm , 25 pArizeSyAdAkAzaguNaH liGgamA kAzasyamAnupalabhyAnasyeti |"--tttvaarthsuutrsiddhseniiyvRttiH 5 / 24 / / 1 "acAkSuSapratyakSaguNasya sato'pavargaH karmabhiH sAdharmyam "-naya cakravRttiH pR0 55 paM0 11 / "acAkSuSapratyakSa gugasya sato'pavargaH karmabhiH sAdharmyam "--jaya cakravRttiH pR0 87 paM0 14 / dRzyatAM nyAyAgamAnusAriNIvRttyalaGkRtasya nayacakrasya Tipa gAni pR0 20 Ti. 1 // 2 tulanA-" abhivyaktI cAbhibhavAt "-nyAyasUtrama 3 / 1 / 42 // 3 heturlakSaNabAhya // Page #299 -------------------------------------------------------------------------- ________________ vRddhipatrakam / napadezaH 3 / 1 / 8 ' iti sUtramatra jJeyam / tataH paraM ' saMyogi samavAyi ......' ityAdisUtreSveko'GkaH parivardhanIyaH / prathamadvitIyapariziSTayorapi tadanusAreNa saMzo. dhanIyam / caturthe pariziSTe'pyevaM sUtrasaMkhyAyAM PS anusAreNa saMzodhana vidheyam / prasiddhipUrvakatvAdapadezasya 3 / 1 / 9 Ps. mi. u. pATha eva samIcIno bhAti / yattu bhoTabhASAnuvAdAnusAreNa pramANasamuccayavRtti-vizAlAmalavatyoH 'prasiddhapUrvakatvAda- 5 padezasya ' iti pATha ityasmAbhiH pR0 26 Ti0 3 ityatra nirdiSTaM tad na samIcInam , tatrApi yathA PS. madhye tathaiva pATho bhAti, dRzyatAM pR0 187 paM0 21, pR0 194 paM0 11-14, pR0 195 paM0 17-20, pR0 199 paM0 6, pR0 203 paM0 23271-3 / 2 / 3 mUtre 'manaH ' PS madhye nAsti / - saMskArAbhAve gurutvAt patanaM ca PS. 5 / 1 / 18 / -tadabhAve saMyogAbhAvo'prAdurbhAvazca sa mokSa: PS. 10 5 / 2 / 20 / ayaM pAThaH samIcIno bhaati| mi. vRttAvayameva pAThaH / u. madhye * .......'prAdurbhAvazca mokSaH' iti paatthH| sada kAraNavattannityam P. 4 / 1 / 1 / saidakAraNavattannityam PS. / saMdakAraNavannityam 0 mi. u. !--anekadravyeNa dravyeNa samavAyAd .. ............P. / anekadravyeNa samavAyAd rUpavizeSAccopalabdhiH / etena rasagandhasparzeSu jJAnaM vyAkhyAtam PS. O. 4 / 1 / 9-10 /-~*saMkhyAH .......rUpi- 15 dravyasamavAyAcAkSuSANi P. PS. 4 / 1 / 12 / saMkhyA:....rUpisamavAyAccAkSuSANi O. --sandriyaM jJAnaM PS. 4 / 1 / 14 / mi. / u. / 1 nayacakravRttAvaya kSetra pAThaH pR0 390 paM0 8 // 2 PS. madhye te iti nirdezAt tta apasAraNIya iti sUcitam // 3 pR. 188 paM0 6 pR. 195 paM0 21 zAGkarabhASye [ 2 / 2 / 15], tattvasaMgraha pani kAyAM [pR0 187] nandIsUtramalayagirIyavRttau [ pR0 16 ] hetubinduTIkA[ pR0 79, 20 140 ]diSu ca bahuSu grantheSvayameva pATha AdataH // 4 tulanA-" anekadravyeNa dravyeNa samavAyAdrUpa. vizeSAca ruupoplbdhiH|" -nyAyasUtram [nyAyavArtikam MS.] 3 / 1 / 36 / " yathA ' anekadravyeNa samavAyAd rUpavizeSAcopalabdhiH' iti satyupalabdhikAraNe madhyandinolkAprakAzo nopalabhyate AdityaprakAzenAbhibhUtaH evaM 'mahadanekadravyattvAd rUpavizeSAJcopalabdhiH' iti satyupalabdhikAraNe cAkSuSo razmi!palabhyate nimittAntarataH |"-nyaaybhaassym 3 / 1 / 39 / " yathAnyatra ' anekadravyeNa 25 dravyeNa samavAyAd rUpavizeSAca rUpopalabdhiH' iti / 'anena rasagandhasparzeSu jJAnaM vyAkhyAtam / iti / "-nyAyavArtikam MS. 1 / 2 / 2, pR0 161 // 5 prakaraNapazcikAyAmIdRza eva pAThaH pR. 79 // 6 saMkhyA......rUpisamavAyAccAkSuSANi" pR0 378 paM0 21, tattvasaMgrahapaJjikA pR0 45, 212, 232 // 7 ayaM pATho'trAdaraNIyo bhAti / dRzyatAM pR0 178 paM0 10 // Page #300 -------------------------------------------------------------------------- ________________ viziSTA avaziSTA vA O. P. PS. sUtrapAThabhedAH / " " apasarpaNamupasarpaNamaMzitapItasaMyogaH kAyAntarasaMyogAzvetyadRSTakAritAni PS. 5 | 2 / 19 / ayaM ' kAyAntaraM ' iti pATha: samIcIno bhAti / tulanA evaM ca kRtvoktam .. ' upasarpaNama pasarpaNama zitapIta saMyogAH kAyAntarasaMyogazcetyadRSTa kAri tAni ityAdi tavArtharAja vArtikam pR0 465 / - dravyaguNakarma vaidhamryAd bhAvA5 bhAvastamaH O P 5 / 2 / 21 / atra yathA candrAnandena vyAkhyAtaM tathA bhAbhAvamAtraM tamaH' iti sUtraM candrAnandasyAbhimatamiti sambhAvyate / dravyaguNa karmavaid bhAvAbhAvastamaH ' PS. dravyaguNakarmaniSpattivaidhad bhAvAbhAva stama:' iti tattvArthasUtrasya siddhasenagaNiracitAyAM vRttau 5 / 24, pR0 363 / dravyaguNakarmaniSpattivairyAd mAbhAvastamaH ' - mi. vRttiH pR0 56, nyAya10 kandalI pR0 10 paM0 7, kiraNAvalI pR0 18 paM0 8, nyAyavArtikaM pR0 343 paM0 21, mImAMsAzlokavArtikanyAyaratnAkaraH pR0 740 paM0 13 / ' 230 " -- 6 tejaso dravyAntareNAvaraNAcca 5 / 2 / 22, O. P. u. / dravyAntareNAvaraNAca tamaH PS. / siddhasenagaNibhiH tathA tejaso dravyAntarAvaraNAca tamo bhavati ' ityuktaM tattvArthasUtravRttau [ 5 / 24. pR0 363 ], taMtra kiyAnaMzaH sUtratvena teSAma15 bhimata iti nizcetuM na pAryate / mi. vRtAvidaM sUtraM kathamapi nAstyeva, ato dvitIya pariziSTe pR0 114 paM0 2 ityatra + 5 / 2 / 20 / ' iti parihartavyaM tadanantaraM ca 6 '5 / 2 / 21 ' ityata Arabhya panIyaH / caturtha pariziSTe'pi pR0 5 / 2 / 26 / ' - paryantaM sarvatraiko'GkaH parihA140 paM0 12 ityatra 'mi. vRttI' ityasyAdhastAt 26 sthAne '25 ' iti jJeyam, paM0 22 ityatra ca ' 333 ' sthAne 332 iti 20 paThanIyam / ( ------ etena nityatvamuktam PS. 7 / 1 / 7 / - aNu mahaditi tasmin vizeSAbhAvAcca PS. 7 / 1 / 18 / -- tadanitye nityaM parimaNDalam O.PS. 7 / 1 / 25-26 / anitye nityaM parimaNDalam P / etadanusAreNAtra ' tadanitye 7 / 1 / 7 / nityaM 1 . saMyogA : O. mi. u., setu pR0 413, vyomavatI pR0 427 / ataH ""saMyogAH ' 25 ityapi zobhanaH pAThaH // 2 etadanusAre pR0 43 paM0 28 ityatra " vRttyanusAreNa " ityataH paraM " bhA'bhAvamAtraM tamaH iti pATho'numato bhAti" iti pUraNIyam / / 3 ' vaidhamrmyAd bhAvastamaH ' ' iti pAThAntaramapi keSucidAdarzeSu tara viyate // 4 vaidhamryAdibhAvastamaH u. / / 5 anitye'nityam, nitye nityam u. / etadanityam. bhi. / candrAnandena vRtto 'etaccaturvidham' iti vyAkhyAtamityapi dhyeyam // 6 6: yathA caturvidhaM parimANamulAyamuktvA''ha - nitya parimaNDalam ' iti / " - prazastapAdabhASyaM pR0 65 // Page #301 -------------------------------------------------------------------------- ________________ vRddhipatrakam / 231 parimaNDalam 7 / 1 / 8 / ' ityevaM dve sUtre bhaatH|-gunnaiaakhyaataa PS. 7 / 1 / 31 / -tayornityAnityatve tejaso rUpasparzAbhyAM vyAkhyAte PS. 7 / 2 / 2 / ... dravyeSvanitaretarakAraNAtkAraNAyogapadyAt 0. P. 8 / 10 / dravyeSvitaretarakAraNAtkAraNAyogapadyAt PS. I 'dravyeSvanitaretarakAraNAH kAraNAyogapadyAt ' iti pATho'tra samIcIno bhAti |-'aatmsmvaayaadaatmgunnessu 9 / 171 PS madhye 5... nAsti |-asyedmiti buddhayapekSyatvAt PS. 9 / 21 / tadu(hu)TajJAnam 9 / 26 PS. u.| ____*katipayAnAM sUtrANAM granthAntareSuddhatena sUtrapAThena saha tulanA.* '1 / 1 / 6 / -21 / 1 / 7|-kriyaavdai.... ..1 / 1 / 14 / - saMditi yato dravyaguNakarmasu dravyaguNakarmabhyo'rthAntaraM sattA 1 / 2 / 7-8 |-aikdrvy. 10 vattvAnna dravyam 1 / 2|9|-gunnkrmsu...... 1 / 2 / 10 / -1 / 2 / 18 / -2 / 1 / 1-4|-sprshshc / na ca dRSTAnAM sparza ityadRSTaliGgo vAyuH / 2 / 1 / 9-10 |-aprsmin paraM yugapadayugapacciraM kSipramiti kAlaliGgAni 2 / 2 / 6 / * Prof. Dr. E. Frauwallner ityebhiH patradvArega vihitAH prabhUtAH sUcanA asyAM 15 tulanAyAM saMgRhItAH, atastebhyo mahAnubhAvebhyo'ne kazo dharmalAbhaM dhanyavAdaM ca vitarAmi / / 1 tattvArtharAjavArtikam , pR0 504 // 2 atra pR0 194 paM0 7 // 3 hetubinduTIkA. pR0 108 paM0 15 / tulanA-pramANavArtikAlaGkAraH pR. 97 paM0 6, pR0 555 paM. 9 // 4 jinabhadragaNikSamAzrama gapraNItavizeSAvazyakabhASyasya koTTAyagaNiviracitAyAM TIkAyAm [pR0 109A] IdRza eva pAThaH // 5 atra pR0 172 paM0 13 // 6 atra pR0 172 paM0 16, pR0 181 paM0 17 // 20 7 atra pR0 181 paM0 21, tattvArtharAjavArtika. pR. 96 // 8 tattvArtharAjavArtikam pR0 133 // 9 pramANasamuccayavRttiH P. ed. T pR. 29b T? pR0 112a // 10 nyAyakumudacandre'ya. meva pAThaH pR0 251 / tulanA-" tathA ca sUtram-'aparaM paraM yugapadayugapaciraM kSipramiti kAlaliGgAni ' iti "-tatvasaMgrahapatrikA. pR. 206, AryadevakRtazatazAstrasya vasukRtA TIkA T 1569, p. 180a 3f. [ in the translation by G. Tucci, p. 76.], 25 nAgArjunakRto mahAprajJApAramitopadezaH T. 1509,p.65b 18-20 [ in the translation by Lamotte, p. 76 ], dazapadArthazAstram [ The Vaisesika Philosophy according to the Dasapadartha-Sastra, Chinese Text with Introduction, Translation and Notes by H. Ui, Royal Asiatic Society, Oriental Translation Fund, New Series, Vol. XXIV, 30 London, 1917 ] T. 2138, p. 1262 C 21f. [ in the translation by Page #302 -------------------------------------------------------------------------- ________________ 232 ita......... ........2 / 2 / 12 / 22 2 / 2 / 16-17 |kaarytvaat 2 / 2 / 32 / kAraNato vikArAt 2 / 2 / 34 / niSpatteH 2 / 2 / 36 / -- kAraNAjJAnAt / kAryAjJAnAt / 3 / asan sandigdhazcAnapadezaH 3 / 1 / 11 / 3 / 1 / 10 - 5 3 / 1 / 12 / --Atmendriyamanortha.... 3 / 1 / 13 / 2 / 16-17 / 20 granthAntareSUddhRtena sUtrapAThena saha tulanA / 3 2 / 2 / 21-22 / 10 H. Ui. p. 93 ] tulanA- 'yuvasthavirayoH siddhe paratvAparatve dezakRte parAparadezayogAt / atha dRSTo'paradezayukte tvaparasminnapi sthavire parapratyayaH parAbhidhAnaM ca, tathaiva ca paradeza saMyogAt parasminnapi yUnya para pratyayo 'parAbhidhAnaM ca tAvetau vyatikarasvabhAvAvabhidhAnapratyayau yannimittau tat kAraNamasti kAladravyam, kAlApekSe paratvAparatve tannimitte ca pratyayAbhidhAne prAdurbhavata: paramaparamiti, tathA yugapadayugapaditi yannimitte pratyayAbhidhAne sa kAlaH, nimittavizeSe hi pratyayavizeSaH sidhyatyabhidhAnavizeSazca zuklakRSNAdivat / dRSTazcAyaM digdezakAraNakAryakartRvyatirekeNa pratyayo yugapadayugapaditi, sa cAyaM nAnimitto bhavitumarhati yacca nimittaM sa kAlaH / idamuktaM bhavati - tulyakAryeSu kartRSu sAdhAraNakartRkeSu ca kAryeSu pRthak pRthag vyavasthiteSu kRtaM kriyate kartavyamityetasmin nirUDhe kartRkartavyabhede ca 15 sati yugapadayugapaca kRtaM kriyate kartavyamityetamavadhiM kRtvAbhidhIyate yataH so'rtho'nyaH kAlasaMjJaH, kRtAdInAM yaugapadyAyaugapadye'nyanimittAsambhavAt na cAnimittametadabhidhAnam, tathA samAna kAryAvasthAnalakSaNeSu karmasu karttari ca vyavasthite yata etad bhavati ciraM kSipramiti so'nyo'rthaH kAlaH, na cAkasmAdayaM pratyayaH tasmAd gratsadbhAve bhavatyeSa pratyayo yadabhAve ca na bhavati sa kAlaH / tattvArtha sUtra siddhasenIyavRtti: 5 / 38 // >" 1 nAgArjunakRte mahAprajJApAramitopadeze f. 133b 25 [ in the translation by Lamotte p. 596 | tattvasaMgrahapaJjikA pR0 206 || 2 zatazAstrasya vasukRtA TIkA f. 180a 29 f. 180b 1 [ in the translation by G. Tucci p. 78, Notes p. 56 ] // 3 tulanA - nyAyakandalI pR0 242 - 243 // 4 atra pR0 188 paM0 5 pR0 195 paM0 21 / / 22 // "... zabdaniSpattiH "tattvArtharAjavArtikam pR0 470, nyAyakandalI pR0 62 paM0 20, kiraNAvalI pR0 112 paM0 6, nyAyaratnAkaraH pR0 753 paM0 18 / / 6 tadAha bhagavAn kAryAjJAnAt kAraNAjJAnamiti / " RjuvimalA. pR0 211 25 "" pR0 5 dRzyatAmatra pR0 195 paM0 vyomavatI. pR0 330 paM0 29, RjuvimalA pR0 301 paM0 8, kAzyapaH- kAraNAjJAnAt kAryAjJAnam to 11 / / 7 pR0 188 paM0 3 199 paM0 2 / prabhAgasamuccayavRtti Ped T pR0 39a, 'T' pR0 120 / / 8 pR0 193 paM0 9 / atra pR0 185 paM0 6 ityatra asan 30 sandigdhava' iti K pATho jyAyAn bhAti, pR0 199 paM0 2 ityatrApi tathaiva pATha / 9 tulanAatra pR0 199 paM0 8, pR0 2040 10, pR0 205 0 5 / yasmAd viSANI tasmAdavaH "nyAyabhASyam 2 / 2 / 35 / / 10 pR0 169 paM0 12, pR0 174 paM0 1, 6, tattvArtha rAjavArtikam pR0 46, 50, 53 // 11 tavArtharAjavArtika. pR0 47 // 12 " vyavasthAtaH zAtrasAmArthyAcca nAnA AtmAna iti vyavasthitam " tattvArtharAjavArtika, pR0 462 // 4 " 66 ....... zabda. 1 / 4-5'viSANI ..... 11 3 / 2 / 3 / 23 / Page #303 -------------------------------------------------------------------------- ________________ vRddhipatrakam / 233 mahasyanekadravyavatvApakhopalabdhiH / adravyavattvAt paramANAvanupalabdhiH / rUpasaMskArAbhAvAdvAyAvanupalabdhiH / 4 / 1 / 6-8 / -- 4 / 1 / 11 / - ahama saMyogastvavipratiSiddho mithaH paJcAnAm 4 / 2 / 3 / / 1 / 7 / - tRNakarma vAyu 45 / 1 / 1 / - "saMyogAbhAve gurutvAt paMtanam 5 "nodanAdabhighAtAt... 5 / 2 / 1 / - agne saMyogAt 5 / 1 / 14 1 "" " " 1 . vaizeSikaiH 'mahasyanekadravyavattvAd rUpAccopalabdhiH / rUpasaMskArAbhAvAd vAyAvanupalabdhiH ' iti vacanAt " - abhidharmakozasphuTArthI 3 / 101, pR0 107 - 108 / " mahatyanekadravyavaccAd rUpAccopalabdhi:' tathA ' rUpasaMskArAbhAvAd vAyAvanupalabdhiH ' iti coktam / " - vAdanyAyaTIkA pR0 38 / * mahatyanekadravyavattvAdrUpA copalabdhi:' iti vacanAt " - tattvasaMgrahapaJjikA pR0 45, 188, tattvArtharAja - vArtika pR0 465, nyAyakumudacandraH pR0 30 / dRzyatAM pR0 2290 24 / " mahattvAnekadravyatvAdrUpA- 10 copalabdhiriti " - nyAyabhASyam 3 / 1 / 66 / 16 yathoktam- ' mahatyanekadravyavattvAd ruupaanyccoplbdhiH| adravyavattvAt paramAgAvanupalabdhiH / rUpasaMskArAbhAvAd vAyAvanupalabdhiH / rUpasaMskAro rUpasamavAyaH / dvayaNukAdInAM tvanupalabdhira mahattvAditi / " - tattvasaMgrahapaJjikA MS. pR 41 / " ayaM cArthaH sUtrakAreNa sUtradvayenokta:--' adravyavattvAt paramANAvanupalabdhiH / rUpasaMskArAbhAvAd vAyAvanupalabdhiH iti / rUpasaMskAro rUpasamavAya iti sUtrArthaH [ 2 / 1 / 33, pR0 231 ] / apare tu mahattvAdanekadravyavattvAd rUpAccopalabdhiriti upalabdhau niyamaM varNayanti [ 3 / 1 / 34 pR0 377 ] - nyAyavArtikam MS. / " mahattva dinekadravyavattvAdrUpAccopalabdhiH " - hetu binduTIkA pR0 168 / " atha ' mahattvAdanekadravyavattvAd rUpavizeSAcca dravyaM pratyakSam ' iti sUtravirodhaH [ pR0 272 paM0 21 ] ...... tathA ca sUtram -' mahattvAdanekadravyavattvAd rUpavizeSAcca dravyaM pratyakSam iti [ pR0 557 paM0 21 ] " - vyomavatI / " mahattvamanekadravyatvaM rUpavizeSazca sannikarSa iva pratyakSatve hetuH / 20 anekadravyAnAzritatvAt paramAgAvadarzanam / amahattvAd dvayaNukasya / AkAzAdInAM tvarUpatvAdadravyatvAcceti veditavyam / " - prakaraNapaJcikA. pR0 45 / "There must have existed in the 6th Century A. D. a text of the Vaisesikasutras to which were added short supplementary sentences. But Candrananda doesn't make use of this tradition. " - E. Frauwallner || 2 pR0 171 paM0 22 // 3 " saMyogastvavipratiSiddho mithaH paJcAnAm " - RjuvimalA pR0 209 // 4 tattvA rAjavArtika pR0 447 / / 5 tattvArtharAjavArtika IdRza eva pAThaH pR0 262 / saMyogAbhAvena gurutvAt patanam - hetubinduTIkA. pR0 170 / / 6" tRgakarmavacanAt saMskAraH " - prazastapAdabhASyam. pR0 17 / karmavacanAditi 'vAyusaMyogAt tRNe karma' iti sUtraM darzayati / " - vyomavatI pR0 271 / vAyoH saMyogAt " iti vacanAd vAyau saMskAro darzitaH / " - nyAyakandalI pR0 45 // " tRNe karma vAyusaMyogAt' iti vacanAdityarthaH / " - kiraNAvalI. pR0 80 / / 7 na samavAyaH kriyA hetutvena kvacidapi saMkIrtitaH sUtrakArega, yathA saMyoga: ' nodanAdabhighAtAt saMyuktasaMyogAcca pRthivyAM karma ' iti / " - nyAyavartikam 2 / 1 / 33 pR0 237 MS. / / 8 jinabhadragaNikSamAzramaNapraNIta vizeSAvazyakabhASyasya koTTAryagaNiviracitAyAM TIkAyAm [ hastalikhitAyAM pR0 163A ] IdRza evaM pAThaH // " || 25 (6 64 tRNa tRNakarma 30 30 35 15 Page #304 -------------------------------------------------------------------------- ________________ 5 234 prandhAntareSUddhRtena sUtrapAThena saha tulanA / rUrdhvajvalanaM vAyokha tiryak pavanamaNumanaso vAdyaM karmetyadRSTakAritAni 5 / 2 / 14 / -- 5 / 2 / 23-25 / ne cAsmadabuddhibhyo liGgamRSeH 6 / 1 19 / 2 / - autmaguNeSvAtmAntaraguNAnAmakAraNatvAt 6 / 1 / 7 - 7 / 1 / 16 / 7 / 1 / 17 / 7 / 1 / 23deg / 7 / 2 / 29 / -- 7 / 2 / 9 1. 7 / 2 / 10 / - 7 / 2 / 25-26 / 11 --- 93 94 8 / 14 / - 9 / 9,11 / - 9 / 13 / - *9 | 8 / 16 31 / --'8 / 6-7 / - - 17 18 / - 10 / 4 / - 18 10 15 1 ... vAyostiryakpatrana - prakaraNapaJcikA. pR0 53 | yogazAstrasvopajJavRtti, pR0 318 / vAyostiryaggamana - nyAyamaJjarI pR0 209 / vyomavatI. pR0 411 / 2 " karmetyadRSTakAritAnyetAni " - prakaraNapaJcikA. pR0 53 / karmetyetAnyadRSTakAritAni " - tattvArtharAjavArtikam. pR0 465 // 3 " dikAlAvAkAzaM ca kriyAvadbhayo vaidharmyAd niSkiyANi / etena karmANi gugAzva vyAkhyAtA niSkriyA: ' iti vacanAt " tavArtharAjavArtika. pR0 439, 447 // 4 <" tadityanena cAsmadbuddhibhyo liGgariti sUtre " - kiraNAvalI. pR0 319 // 5 'AtmagugAnAmAtmAntaraguNeSvakAraNatvAt ' iti sUtraM darzayati-yomavatI pR0 408 / " sUtrakRtoktam - AtmAntaragugAnAmAtmAntaraguNeSvakAraNatvAditi nyAyakandalI pR0 86, kiraNAvalI pR0 148 // 6 vyomavatI pR0 474 // 7 brahmasUtrazAGkarabhASyam 2 / 2 / 11 / / 8 tattvasaMgrahapaJjikA. pR0 274 / 9 " tathA ca sUtram-ekadikAbhyAmekakAlAbhyAM sannikRSTaviprakRSTAbhyAM paramaparaM ca iti / " yomavatI pR0 517 / tulanA" paratvAparatve trividhe-prazaMsAkRte kSetrakRte kAlakRte iti / tatra prazaMsAkRte paro dharmaH paraM jJAnamaparo'dharmaH aparamajJAnamiti / kSetrakRte ekadikkAlAvasthitayorviprakRSTaH paro bhati, sannikRSTo'paraH / 25 kAlakRte dvirSA varSazatikaH paro bhavati / varSatikAd dviSTavarSo'paro bhavati / " - tatvArthabhASya. 5 / 22 // 10 tathA ca sUtram -' ihedamiti yataH kAryakAraNayoH sa samavAya: ' iti / " yomavatI pR0 698 // 11 samavAyazca samavAyAntareNa vartata iti bruvANa: zAstra bAdhate ' tattvaM bhAvena vyAkhyAtam' iti / " - nyAyavArtika 1 / 1 / 5, pR0 53, nyAyavArtikatAtparyaTIkA / ' tattvaM bhAvena vyAkhyAtam' iti vacanAt " tatvArtharAjavArtika. pR0 6, nyAyakumudacandra. pR0 3.3 // 12 atra pR0 177 paM0 1-2 // 13 tasvArtharAjavArtikaM pR0 20 / / 94 nayavakavRttiH pR0 434 paM0 25, pR0 435 0 6, 7 // 15 tavArtharAja vArtika pR0 440 || 16 atra pR0 184 paM0 160 145 paM0 1 / 17 atra pR0 169 paM0 17 // Page #305 -------------------------------------------------------------------------- ________________ titles ERRATA ( Introduction) Page line for read Page line for read 25 Jambu Jambu" 11 31 Vyomavati Vyomavati 7 Vaisesika Vaisesika- 14 1,26 Vakyapa- Vakya- 5 2 matter. matter.! diya padiya 8 Thers There 9 Vakya Vakya 13 thc the . 16 17 tytles 19 depend depends 178 Sankar Sankara 29 duties deities 14 Sankar Sankara 10 10 in. in 19 Kaviraja Kaviraja 16 Again, Again- 36-7 Intro: Vaise- bhUmikA22 degmarAvapi maNvapi sikadarsana, vaizeSikadarzana32 ubAca uvAca p. 10 rasAyanam p.17 2 Bhatta Bhatta- 18 11 vadindra degvadindra-15 Vadindrar vadindra! 17 Syadvada"Syadvada - 8 report retort , 22 Candradeg Candra' 11 liviug living 19 13 Canra Candra 16 ardha ardha- , I7 anouymons anonymous 30 kRtAhAra kRtAhAra- 213 each each, 25 ___33 degmasacchAstraM degmasacchAstraM 22 1 pancanana pancanana 16 refute refer to , ,, Pancanana Pancanana 17 Jainas Jainas , 17 substanci- substan6 19 Saduluka Saduluka ates tiates 19 DhipayasiddhAu paDhiyasiddhAu , 27 profouud profound 30 10 20 exhaustive extensive , 23 on 16th on the 16th atha zuddhipatrakam / pR. paM azuddham : zuddham pR. paM. azuddham .. zuddham . 1 ||AUM arha // // OM arha // 9 10 parisamaptyA ... parisamAptyA , 6 kathaM lakSaNaH kathaMlakSaNaH 11 1 dvitayisya dvitIyasya 35 3 -19 saMyoga saMyoga- 3 lakSaNa lakSaNa4 17 parva tatsaM0 parva-tatsaM 13 16 parokSatvat parokSatvAt // 20 parama ...... paramANu 20 19 veta ..... veti ..... Page #306 -------------------------------------------------------------------------- ________________ 10 15 20 25 236 30 29 21 "2 " "" 22 23 16 syat 25 19 "bahya 40 40 41 43 44. 245 25 meta z , 26 26 203 27 14 pravRti 27 15 AtmAnamanu 28 16 bhavatvAt 32 11 kArya 32 13 sarva 35 5 tadvatA 35 14 zarIre 36. 13 [ ] [RgvedaH 10/90 | 13 ] 37 13 itI itI 46 3512 1 saGketitvA 22 acAkSuSatvAna PS. 26 karmAbhiH 23 chandAcca azuddham indriyArthapasiddhiM deg indriyArthaprasiddhi " 4 abhUmadeg 22 ullUsvalA 8 saMyateSu 20 bhavate 35. vabhUSA [] 28 pR0 6 " "" vRttyanusAreNa 14 di 14 brahmaNo'yam 15 naM zuddhipatrakam zuddham pR. neti 47 tat acAkSuSatvAnna pratyakSasya PS. karmabhiH 'chabdAca brAhmaNAdi 2 9parU 18 zarIra syAt * bAhya abhUtama 3 prasiddha P. pravRtti AtmAnamanu * prabhavatvAt kArya sarva tadvartI zarIre ulUkhalA saMyukteSu bhavati virUpAH [yajurvedaH] pR0 10 vRttyanusAreNa 'bhA'bhAva mAtraM tama:' iti pATho bhAti dig brAhmaNo'yam praNayanam brAhmaNAdi "" 48 52 54 ,, " " 63 ,, 72 74 76 79 86 89 91 93 95 98 99 " 102 114 " d. ". 39deg " 'rUpa' 117 zArIra 130 paM. azuddham 8 savai 0 16 brahmaNa 9 8 tatha 22 saMmavAya bhAvA' 2 upalabdhya 8 tadanitye'nityam 23 tadanitye nityaM 25 mAnatva | 17 [vA ] bhAve . PS. / tadanitye O 18 kAraNAt 12 syAdi 14 abhUta 17 samAptAni karmaNAma 7 5 kAryamAvaH 2 vyAkhyAtama 10 yamAmAvAt 2 tadanitye'nityam 2 deg kAryakAraNathoH 12 kAryAM 2 Sanstrit N. 23 the zy 25 / 2 / 20 / 4 5 / 2 / 21 / 55 / 2 / 22 / 75 / 2 / 23 / 85 / 2 / 24 / 95 / 2 / 25 / 105 / 2 / 26 / 24 tadanitye'nityam, 18 tadanitye'nityam - zuddham sarve 0 brAhmaNa "diGnakSatra" tathA 6 samavAyAbhAvA upalabdhya tadanitye tadanitye PS. O. mAnatvA [s] bhAve kAraNAt (NA.) stryAdi abhUt samA[] karmaNAm kAryabhAva: vyAkhyAtam yamAbhAvAt tadanitye kAryakAraNayoH kAryA Sanskrit No. X 5 / 2 / 20 / 5 / 2 / 21 / 5 / 2 / 22 / 5 / 2 / 23 / 5 / 2 / 24 / 5 / 2 / 25 / tadanitye tadanitye Page #307 -------------------------------------------------------------------------- ________________ pR. paM. azuddham 130 21 deg bhAve'prAdurbhAvaH 132 14 " mAramante 133 16 tiryagU 139 15 " kathanakAri 140 12 26 26 23 333 24 tasyAnulakhAt 11 itya dinA 12 nekAntavAdA "" 142 145 146 148 27 bhA bhUdRju 149 9 pUrva 150 22 vaizeSika 150 27 mitreNa 151 152 0 16 nopalabhyate 6 vahUnAM 1 patipAda >> 153 8 jinedrabuddhinA 170 170 172 " 15 naika 14 dravye guNa 5 sparzanAbhyAM 16 18 zuddhipatrakam / paM. zuddham pR. bhAvo'prAdurbhAvaH 172 27 "" 'mArabhante tiryag 173 kathanamakAri 25 26 332 tasyAnullekhAt ityAdinA nekAntavAdA mA bhUdRju * pUrva vaizeSika' 'mizreNa nopalabhyante bahUnAM pratipAda jinendrabuddhinA 1. nakam dravye dravyaguNa sparzanAbhyAM 10 " "" " "" 188 175 5 jAyate ! 175 24 nApyarthaH 177 1 cetyo dinA 180 5 notpate: 187 2 ma ,. 190 " azuddham 8 "" 9 sarvaM 10 iti bhedo 15 catu 27 nayAyikaparIkSAyAM 2 8 yadU 15 yogipatyakSajJAna siddhayabhivAne 199 7 11 17 valovanaM 2 ahoda 10 pAnaM 202 8 zvaH 204 25 'hAni' 237 zuddham 8 9 sarva iti buddhibhedoM catuSTayAdi naiyAyikapratyakSa parIkSAyAm jAyate / nApyarthaH 10 cetyAdinA 'notpatteH samavAye yad yogipratyakSajJAna siddhayabhidhAne 'vAlocanaM Ahosvida "mAnaM 9 'vazvaH 5 hAni 15 20 Page #308 -------------------------------------------------------------------------- ________________ Page #309 -------------------------------------------------------------------------- ________________ by: // OM aha~ sadgurubhyo diGgAgaracite pramANasamuccaye prathame pratyakSaparicchede vaizeSikamataparIkSA / *psL * pc4 naa [N.&43g|bye-brg-p-rnms-kyi-mdo- ls / bdg-dng-dbng-po-dng- [0C/4.2g]\-qg-p-rnms- -bdg- dng- dbng-po-dng-yid- dng- don- du-phrd-ph-ls-gng- yid-dng / do'i-du-skd-p-ls-gng- grub-p-de-gzhn- yin-ni-zhes-aoo grub-p-de-gzhn-yin-rdo-zhes-zer'o- 1spyi-dng-khyd-pr-l- ltos-p-dng- / spyi-dng-khyd-pr-l-bltos-p-dng- / thnndds-dng-ye- tkk-dng- ls- l- rdzs-dng-ae-tn-dng-ls-l- ltos-p-shi-mngo'i-sul-me-zhes- sbyr-br-mi-byr-ste| sbyor-pr-mi-by-ste / yul-l-lt-bzhi-de'i-cn-phyir / bltos-p-zhi-mngo'i-sum-me-zhes- aul-l-lt-b'i-de'i-c'- phyir / rnn ps4 = 1]khyd-pr-rnms-dng-sbyr-mi-by / khyd-pr-rnms-dng-sbyor-C40me-byed / ]gnyig-rmiACzA)] gzugs-sogs-kyng-gcig-gcig-min-gzugs-sogs-gnyig-tu-'gyur / mthing-n-dbng-po-ls-de-men / mthong-n-dbng-po-ls-de-min / dbng-gzhn-don-med-'gyur-phyir-ro / / dbng-gzh'-don-med-'gyur-phyir-ro / rng-yul-th-dd-kyng-'dzi'i-nub| |rng-yul-th-dd-kyng-'dzin-zhus / {dbng-po-kaaur-gyis-'dzin-pr-'gyur / / dbng-po-kun-gyis-'dzin-pd-'gyur / rdzs-segs-l-yin-de-lt-n1 #s-sogs-l-min-de-lt-zh! 1med-phyir- gzh'-gyi-spyod-yul-min) | / gzhn-gyi-spyod-yul-ji-ltr-ain / pramANasamuccayasya [ vasudhana (2) rakSita racito bhoTabhASAnu varAdaH / Ps 2 = pramANa samuccayasya kanakavarma racito bhoTabhASAnuvAdaH / -- I Page #310 -------------------------------------------------------------------------- ________________ Ps 1 Pse lyul-mtshungs-nyid-du-'dod-tshe-bhi lyul-mtshungs-nyid-du-'dod-che-21 1mi-'dod-p-l'ng-thl-br-'gyur| mi-'dod-p-l'ng-thl-br-'gyur- 1m-des-de-ste-gzhn-du-brjod- m -nges-re-ste-gzhn-brjod-deipo -thms-cd-bslb-byr-brjod-p-min) |thms-cd-bsgrub-pr-brjod-m-yig- ]dbng-po-th-dd-med-kyng-blo- d ng-po-g-dng-yid-kyng-blo- 1th-dd-phyir-ni th-dd-2t j th-dd-phyir-2- th-dd-re- -g'2:dw-th-dd-med-gng-ls[ / gzh'-dw-th-dd-med- gng-ls| atha dvitIya svArthAnumAnaparicchede vaizeSikamata parIkSA1 c5 1 |phye-dwg-p-rnms-d* 2-ro / 'd'-'de'i-'brs-bu-dng- rgyu-dng-'grel-p-dng-de'i-gcig- l-'du-b-dng-'gl-b-cn- } mig- ni- zhes- by-b-de-dg-gi- rtgs-ls-byung-b'ijizhes- rgyu-lgs-bu-khMkg-l-med / -ldog-p'i-rtog-p-gg-p-med / [(e1-ldn-mi' m-rtogs-l-grub phyir1 |gnyis-dng-ldn-phyir-th-dd-yin / / gnyis-rte'u-th-dd-med-p'i-phyir) [mi-dng-du-th'i-ldb- p-ni / / ich-'g'-zhig-ls-m-yin-pal Idu-g-thms-cd-g-byed-dm|- jdes-a-d-b'i-ch-'g'-ls / b * 3 %8a: g8: Pstthk'i fiie cak_j& grub l-rndzoadi- Page #311 -------------------------------------------------------------------------- ________________ IT PS & Rs4 / mi-yi-gsl-b-ge-r-'gyur / de-bzhin-du-b-l-sogs-p'ng- / 1'gl-b-l-yng-srid-p'i-phyir / / gsl-br-byed-pr thl-br-'gyur- / 'dusogs-rnms-l-de-bzhin-no / 1'gl-b-rnms-l'ng-srid-p'i-phyir- rgyu ni khong-tur-p'i-phyir-gteszhing-l-ns-sm-ae3- dbye-gaag-rnms-kyng-rtgs-n-men- (rtgs-cn-gyi-k- / khyd-pr-dg / / gzhn-gyi-ltr-n- thms-cd-ns |gsl-byed-gsl-by-m-yin-l / dge-by-go-byed-du-thl-'gyur| / gzhn-l-thms-cd-thl-br-'gyur 1zhes-by-b-bsdu-b'i-tshogs-su- (bsdu-b'i-tshigs-su-bcd-p'ol bcod-p'o) 1yul-ddus-l-ltos-su-chug! uyul-dng-dus-l-bltos-ns-yin / rgyu-ni-khong-du-chud-mi-'gyur / rgyu-m-yin-te-m-rtogs-phyir- 'grol-p-khyd-pr-med-p'i-phyir / / [5]-gzh'-yng-srid-phyir-gnyis-m-yin / / gnyes-teng-m-yin-gzhn-nyid-phyir- ]gd-'og-'gl-b-de-rtgs-mi2 / |gng-'gl-de'i-rtgs-m-mia1 |'brel-p-med-phyir-rtgs-blo-me2) i'grel-p-med-phyir-rtgs-blo-241 1rtgs-ls-byung-br-bstnp'i-phyir / / rtgs-cn-nyid-du-blaa-l'i-phyir lthms-cd-rtgs-su-brjod-m- yin] ]=ms-cd-rtgs-su-brjod-mi-byed / 1dssh-ps-'brel-cr-du-smyug-'gyur- ['brs-bu-l-sogs-mdir-m mtshoa! -'brs-phunyid-sogs-mdor-& brjod / lth-m-gsl-byed-du-mi-'gyurll lhg-m-gsl-byed-min-pr-'gyur- roge-med-gzhn-ls-kyng-de-b| / gzhn-ls-rtogs-phyir-de-de'i-med- Page #312 -------------------------------------------------------------------------- ________________ - PS1 [[lc2) atha tRtIye parArthAnumAna paricchede vaizeSikamanaparIkSA ps? -76zbye-gaag-prnms-de- } re-dng-ldn-p'i-tshes-gtn-tshigs-so- Esp?de-ltms'i-gs2-tshigs / rs:1zhes-brjod-pr-byed-do / de-l-yng- / skyed-chos-su-thl-br-'gyur / bsdus-p-kho-n'i-chos-su-'gyur) tshis-dng-tshes-cn-bsgrub-by-yin / / chos-dng-tshos-cn-bsgrub-byr-min / | khyd-pr-bsgrub-by-dong-ldn-p'i- / [khyd-prbhaa-b-by-ldnM p'itshes / tshes-thob-gzhob-gyi-m-nges-l / / thob-ste-gzhn-l'ng-nges-p-med| ]mkh'-sogs-yi-de-nyid-bsgrgs-yi1 ]mkh'sogsl-yong-pr / bw-l / sbyor-b'ng-dged-pr-mi-byed-'gyur / / sbyor-b-'thd-p-m-yin- E BL-phye-grg-p'i-ltr-4. } 15:4aaaaaaa5393 883 28404aaragma ibzlog-p-m-tshng-brjod-p-yin / bzlog-aeb ltung-br-brjod-p-yin- a caturthe dRSrAntapAra chere vaizevikamataparIkSA / [zhu 81 rtse-paag-p-rnms-]] gnyis-k-yidruptu gaab-dpe* X/ zhes-zer-ro-de-l-yng-| , / mkh'-dper-brjod-p'i-sbyor-b'm / c83]amkh'-dper-zi-thl-b'ob-'m / ]jug-gi-phyogs-gcig-nyid-kyng-mi2] -bg-gi-phyogs-gcig-ls-m-yin- rjes-'goo-rjod-pr-mi-byed-p / / rjes-su-'go-b-m-brjod-phyir / Last Rangeabreal salvages us baki Page #313 -------------------------------------------------------------------------- ________________ PSE sgrub-byedte-br-spyi'i-don-cu / bhaasgrub-by-'od-dng-nyer-'jl-don- 1rng-rgyud-yin-yng-do-med-'gyur / (rng-dbng-yin-3-de'i-med-re- itshn-m-kub-ls-btus-p-ls- tshd-m-ku2-ls-btus-l-ls-le'u- dpe-dng-dpe-ltr-sbyng-b-brtg- bzhi-p'oit p'i-le'u-ste-bzhi-p'o- / -- Nied. - (: 64. Page #314 -------------------------------------------------------------------------- ________________ C.ed I3 37 sadgurubhyo namaH // diGgAga viracitAyAM pramANasamuccayavRttau pratyakSaparicchede vaizeSikamata parIkSA / * Psv4. psv. [2896]]bye-brg-p-rnms-kyi-mdo-ls-re-zhig- [948][bye-brg-p-rnms-kye-mrdo-ls / gng2brel- p- 'g2-zhig- ls-grub- p-de-rdzs- l- mn- sum-me-zhes-so- 1brdg- rng- dbng- tshe- den- ru- phr2- p- ls- gng- grub- p-de-gzhn- ai-raae re-zhig-'brew-ph-'g'-zhig-ls- grub-p'i-rdzs- 'g'-zhig-l-mdon- sum-gyi-mtshn- nyid- yin- tshe- zhes-by- b- 2ng- / b2g-2ng- dbng- po- dng- Q ls- -du- 25 NG gzhn-du- 'din-ree / thun- yong- m-yin- grub-p-re- gzhn- yin neizhes- ph'i-rgyu-yin-p'i-phyir- dbng-po-dng-zer-ro / |gcig-ni-tshd-m-ls- ren- ong- phrd- p- tshd- mr-rtog-pr- byed-ree / 1gzh2-2g-ni-gtso-bo- yin- p'i- phyir- brtg rng- yid- du- phaa2- p-tshd- m'o- zhes- zer-ro / de ltr- haau- bee- gng-'di-skd- the-tsholph- dng- gtzhu- l- 2bebs-p'i-shes-p- rdg-ls- mukhyaiigardainzubha dUha rtgs-cn-gyi- shes- p-dg-gee-zhes- bshd- p- dng- 2gl-li / |b'i- P. ed. - 2 'brs-bu-rdon-gzhn-rdu-'rdo-d-re / thud- meng-m yin-p'i- rgy- yin-p'i- phyin- dbng- 2ng- dozhi- phrd- p-tshd- ms-rtogs-pr-by'i- zhe'o-gssh- dg-ni-[d0degA]gtso tshe- yi'-p'i-phyi'u- brdg- dng -yid- phrrd-p-tshd- l- ghere haiM besa beTa haiN| re yUe ke bAda 'dre-skd-du- the-tshom-dng- -gtn-l- phebs-p'i-shes-p 2g-ls- * PSV1 = pramANasamuccayavRtte bhAratIya paNDita va sudhara rakSita kRto bhoTabhASAnuvAdaH | PSv 2 = pramANa samuccaya vRtteH kanaka varma racito bhoraanuvaadH| Page #315 -------------------------------------------------------------------------- ________________ Psv4 po-phrd- p-ls-skyes-p'i- zhes-p- Psv 2 grub-p-zhe-mngo'i-sum-dng-rt-gsu- czho-gyi- shes-p-rdg-gis-bshrd-rdi- zhes-by-b-re-'gl-le / / b'i- phrd-p-ls- skyes-p'i- shes- rceM sld- de-l- dng-gtn- m-2bobs-p-ls- skyes-2 -p-mtshungs-p-m-yin-te| gtn- l- 'phebs-p-ni- brtg- p-sngon-du-'gro-b-yin-p'i-phyir- l / mdze'i-sum-shi-yul-lt-b- tsm- yin-p'i- phyir-re |yul-w ltb-tsm-zhes- p- p-ni- bzhi-phe- p-ls-skyes-p-ste / brtg-ring- dpyod- p- gng- l- srid | |2bng-po-2ng-rden-du- phd- p- tshd- mr- smr- bs- zhi- lhg- pr- bst'-l- ci - yng- 2- ph- nyi2-doUo |2bng- po-dng- rekk- du- phrd- p-tshd-mr- smr-b'i- ltr-n-dwe- 'di-ri-zhig-ces-shew- phr- 'dod-p'i-tshe- dezhi- mth'- rg- 2dzin- phr- 'gyur-te / thms-crd-kyi- bdg-nyird- dng- phrd-p'i-phyir-ro||brdg-dng- rdo / p- rdung- / gtn- l- phbs-p-l- skyes-p'i- shes- mtshungs- p- yng- mo- yin-te | gtzhe-w- phebs- p- zhi- brtgs- p-sje'i-rdu- 'gro-b- czh- yin- ph'i- phyir-l / mdze-d-snym- ke. jula yul- lt- b- tsm- yin-p'i-phyir- |yul-l-lt-b-tsm-zhes- by-b-zhi- bzhi-pe-phrd-p-ls- skyes-l- a-p- yin-te |de-l-rtgs-cing- dpyd- p- g-l-sri / rdbng-po- rng- de'i- phrd-p-tshd-mr- smr-b- l-ni- bsgrub-rung- zng-kyng- med- p-nyid- du- 'gyur-ro / |2bng-po- 250 2 ltr-'-ni / 'di-re-zhig-ces-kis- p- rde-d- p'i- tshe / , den-mth'- yin-du- phrd-pr-smr-b-l-yng-yul- 2g-'dzin-pr-'gyur-re-thms- 'gyur-zhing-gzhn-l-'brs-byung-'gyur-b-ni- phyir-ro / | bdg-2ng-yin-zd- th-22-l-yul-gzh'-l-tshn-mr-rd-kyi-brdg-nyin-dng-phrd-p'i- med-rdo-zhes-sngr-smrs-zin-to gzhn- yng- spyi'i- khyeed- pr- l- pr-smr- b-l'ng-Tyul-thd- ph-l- yul-gzhn-l-tsh2-mr- VII Page #316 -------------------------------------------------------------------------- ________________ PSV2. VII 'gyur-zhingsvt ste-sbyr-br-ngos-aum-zhes- rsv4. ltos-p-rng-s-rng-mi'i-ta28--'gyur-zhing- / gzhn-l-'grws-phur- ls-l-ltos-p-mngon-kum-zhes- 2gyur-b'i-me2-ro / / zhes-p'i- ni-sbyr-br-mi-by-ste / gng-gi-gr 2-zin-to| gzh2- ang- sbyor- 2bng-po-rng-yul- rw- spyi-2ng- khy2-2-l-yng-blts w2-p-ls-skyes-7a | p- 2ng-|rdz5 2ng- yon- tn- sprul-l-lt-b'i-ro-ts- phyir / 2ng- ls- m-kwos-p-mtshon- Tkhyd-pr-rnms-rng-ssr-mi-by- shul-me-zhewsbyr-n-me-by- drgng- po'i- blo-rnawni-rng- ste / gng-gi-phyir-'bngpo-rng- gi-ro'i-rtsom- 'dzin-pr-bye2-l-ron- kk2-7-ls-skyes-p-zhi- yin- 7'i- phyir / | 3r- pr- shul-l-lt-b'i-rdzoa- cn-phyir- rnms- rng lhn-cig-tu- sbyor- Ikhy2-pr-rnms- 2ng-sbyor-mi-byes! b-ni- mi- 'dzo-rot |zhin2 ribng-po'o blomsrnm-gi 222:spyi- yin- zhing- tshos-l- ro'i tshl'dzin-pr-byer-b-yin-p'i- sogs-p-rnms- 2ng-2spre- phyir-ro| / khy2-pr-rnms-rng- b'i- zhes- rng-ge-rob-gnyis- lhn- tshig-tu-sbyor-b'i-mi-2thr nges-pr-gzung- ns- ji- bzhi- rdoi | ga mi z-br-roa-gnyis shu- brtg- pr- by'o / ji-yng- gzung-bs-92-2-22-phye'm-rdzs- 2a l- l-sogs-p- ain-p'i- lmigs- yin- no-zhe-ji-ltr- phyir-2de-l- yitt-kyi-glos-phyur- 'brel-p-brtgs- pr-grub- pr-rw-spus-l-2thr-ptsho-2- yin-te| res- a-ldn-p-mi-mdz'- ste|gzhzhe-ru-'i-dri-mngr-ro- pr-bys-E100 th1 p'm- th-mi- zhes- 'dzin-l-yng-mngon-snyar 2r- pr- brtgs-ns-'dzin-p- ru-'gyuro- l| rdo-ltr-'gyur- yin-no / / khy2- pr-rje- yng- baa2-sMs- br- yng-mi-rig4te / dwngs-p'i-phyir-yi'u-kyi-blo-l- khy2-5r-ru-phye'u- p- 2ng-khyun- 2thr-p- yin- no / | gzh'-rw-2 Page #317 -------------------------------------------------------------------------- ________________ Psv4 pr-rdu by-b-g- 2bng-po-th-2- kyi- yul- yin- p'i- phyir -rdo[ / gl-te- yng-rdzs- gcig-ls-2bng-po- .rw- mo'i- gzung-gy-yia-rdo-zhe-2 / - // 2-'i- gcig- min-te-gzugs- sogs-p-bzhissh-E&.0AJdu-du-mr- 2gyur-ro| |gzugs-l- sogos- ph-l-ni- 2khng- rdu-ms- gzung-kr-by-b'i- gceg-nyid- gng-du- mthong-ngo / l- pe- |gcig-mish- gzugs- Ngs- kyng- gcg-'gyur / // gl-te- 2b-ng- po- du-m'i-gzung by-yin-kyng-th-mi-2d- pr- 22eddh-2-zhi- gzugs-l-segs- b- yng- rdzs- bzhin- gcig- tre2-ru- 'gyur-ro 1|mthong-zhe-2 rde-2g-gl-te-'di-ltr-dbng- mee-th-rdrd-kyng- yul- rdzs-l- shes- p- th-mi-22-p-mi-mthong- b-khe-n-ste1 ae2i-ph-nyi- 2ng- ye2-tn-hir-dg-lt-bu'o / de-bs-gzugs-l-kiMgs- p-l-gcig-nyid-dng- du-m- nyir-du- thl-br-mi-'grub- Psv2 IK ri-l'-re-zhes- 'dzi'-l-yng-mdo'i- sum- du- 'gyur-2 / de-ltr-'gyur-br yng-mi-rigs-te / [khyr-pr-du-byed- p- 2ng- [khy2-pr-du- by-b-2g- rdbng-po- th-22-p'i-yul-yin- p'i-phyir-ro |gl-te-yng- rdzs- gcig-2bng-the-du-m'i- gzung-br-by-b-yin-tshe-22 2 ltn- ni- gzugs- l- sogs-kh- bzhin- du- du-mr- 'gyur-re | gzugs-l-sogs-p-l'i-2bng- pe-du-ms-gzung-br-by-b'i- gcig-gng-du- yng- m-mthong-rdoi gzugssogs gcig-tw-2gyr / gl- te- 2bng- po- du-m'i-gzung- br-by-b-yin- yng-th-mi-dd- pr - 'di-zh-she-gzugs- l- sogs- p- yng- rdzs- bzhissh-ddu-gcig-tu- 'gyur-ro] |mthong-zhe-2} rde-2g- gl-te-'di-ltr-2bng-phe- th-rdd-p'i-yul-rdzs-l-shes- l-th-mi-rdd-p-de-mthong-b-khe-- aizh-te1 yod-p-nyid-rdng-yo- tn-nyilt-ltg-lt-bu'o||gzugs- l-sogs-p-rnms- l-zhi-m- *ni gcig-min-te)rgy'i ; 0rfa1 Page #318 -------------------------------------------------------------------------- ________________ PSV1 Psv2 po-zhe-2| shes-ph-hph-mi-22- p- yia rbi- 1resshi:phyir-gcig-rdu-mr- 2ri-lt-bu-zhi-mthong-2*A-kyng- de- 2bng-po- ls- min / de- 2bng- po'i- sgo-shes- rdbng- po- gzh'-gyi- yul-shes-p-ni-l-yin-ne gng-gyi-phyi'u- zhe- 2 / dbng-gsshd-re'i-med-'gyur-phyin-rdo ]gc-te-2bng-po-gzh2-rgye-yul- l- yng- dbng-pe-gzher-gyis- 'dzin-shus-pr-'did-n-zhi- gzugs-l-sogs-p-l- 2bng- po- rdu- l- brtgs-p- rdo'i- med- pr-'gyur-ro1gl-te- 'di-ltr-gzugs-l-sogs-m- 'grub-po-zhe-gzhes-p-th-mi-8r- I 22e-lt-'u shi-mtheng-zh}'o'i-kyng- de-dbng-po-ls-minlde 2bng-pho'i- zhes-dbng-po-gzhn-gyi-yul- shes- p'i- m- yin-te|gng-gi-phyir- dbng- gzhzh-den-med-'gyur-phyir-ro gl-te-rdbng-po-kzhn-gyi-yul- l-yng-dbng-po-gzhn-gyis- rahera dukhayatarera 2 re manujasa l-sogs-p-l-rdbng-lo-shu-m- brtgs-p- rdozhi-med-pr-'gyur- re X/ 1gl-te-'di-ltr-gzugs- l-sogs-s- b-3q-ttaa- yordi-p'i- th-dd-du- yod-p'i-phyir-2bng-po-phyir-rdibng-po-gceg-gi-'dzin- gnug-gis-'dzin-pr-mi-nus- pr-mi-zhus-mo-khe-'de- ang-rigN mo-zhe-2|2e-yng-rigs-p-m- p-m-yin-te|nee'i-phyir-zhe-zhe / yizh-she / rbi'i-phyir-khe-2{2bng-pos- rbng-pos-ni| rng-yul-th-lt-kyng-'dzin-shus rng-yul-th-2d-kyng-2dzin-zhus-'gyur rng- gi- yul-l-ni- sngon-po-l-rng-gi-yul-l-sngon-pe-l-sogs- sogs-p'i-th-22-p-rdng-grngs-- p-th-22-p-dng-L401AJgrngs- pssh-th-dd--l-yng-'dzin-pr- sems- N l-sogs-ps-th-2rd-p-ni- (byer-kyi- dus-p-l- byed-kyis-tti-th-dd-phn- 'od-(22d- N)ps-th-rr-kyng-rubng- dbng-pos-'dzin-nus-pr-'do2- pos- 2dzen- pr- shus- p"yin-gyi / p'i-phyir-ro] |gl-te-grngs- 2bng-po- gzhn-gyi-rdon-ni-m-ain- Page #319 -------------------------------------------------------------------------- ________________ Psv4 l-tshogs- p'i th-22l-'dzin-d|2bng-po-gzh2-gyi-yul-nyid-ni- p- A 2bng-po-gzhzhi-gyi- gzugs-ls-th-d-p'i reg-by-lt- bu-ste / gng-gi- phyir re mig gi- p'i- yul-laau-'dzin-p-m-yin-de / dbng- pe-gzhssh-gyi-yul- 'dzin-p-m- yin-ni / / gl-te-reg- nyid-ni-gzugs-ls-th-2d- th'i-gzung-b'i-rdzs-kyng-mig-gis- reg-by-lt-bu-ste / de-mig- dzin-2-nee-2bng-po-gzhn-gyis- gis- gng- rnyog-bzung- / gng- yul-yng- mig-gis-rng-gi-yul- dg- gl-te-reg-p'i-ngos- yin-'o-zhes-thsl-br-khs-glngs- mig-gis-2dzin-zhi-2bng- p'i-phyir- / th-22-kyng- sngon-po-l- XI Psv2 re-gzh2-gyi-yul-yng-mig-sogs-p-bzhin-rdu-reg-by-l-sogs- kee-rng-ke-yul- yin-'o ph- yng- mig-kaaes-'dzin-phr-thl- |TIRIZI FANZEN pr-'gyur-b'i-phyir / th-2d-p-'in- phyir-th-22- kyng-[[sngoa-po-l- ni-2bng-po-rums-gzung-gr-py'i- sogs-p-bzhin-du-reg-p- rgyu-mtshn-m- yin-gyi / n-kyng-rbng- l- segs- k- ang-mig- kiM- gzh'-gyi-rdo'i-mi-'dzinaa-p- yin- gis- 'dzin-pr- thl-br- no X/ |gl-te-yng-rdozhi-th-mi-dd-p- 'gyur-b'i-phyir-dng-}th- ang-dbng-bee-du-ms- 'dzin-p-yin- dm-p-nyid-de-2bng-po-thums zh / gzugs-l-sogs-p-se-so-l- gzung-r-by-b'i-rgy-mtsho- ang- / rdubng-po-kn-gyi-2dzia-lr- yish / ces-'-dbng-spo-gzhd- 'gyur-te|nndds-l-legs-p-bzhin- gyi-yul-mi-'dzi'i]gng-yng-no / de-ltr-2 yng-gzugs l M rdoa- th-li-22-p-l-yng-2bng-b-l-yng-2bng-tshe-rw-ms-gzung- p-du-ms-'dzin-p'- 'gyur br-by-br- 'gyud-ri!nges-p-rdo- gzugs-l-sogsp-se-si- 2g-zhi-yrdi-ph-m-aidd-te|g=Rr l-yng-1rdugung-pe-kyd-gyis- l-sogs-p-de-rtg-l-rng-rng-gi- - Page #320 -------------------------------------------------------------------------- ________________ Psve PSVI. 'dze3-n-'gyur-rdo-rdzs-l-sogr kye brg- nges-5 lor- l- min- l / l-bzhin-'odirdzoltr-zhe-yng-gzugs- rje-mr-p'i-phyir- 2bng-po'i blo- they'y aNNbaa sun phyemr'uurye'nen| gi- gzung-kyu-l-m-zh-r-2lt- ci-ltr-2- ro g- ngel-byer-l- roinyesp-2- g-ni-yi2-5- a* ny2 yin / gng-l-ggs-nyer- yi2-te-gzugs-l-seg, me2 l-re-mig-gi-gzung-'-by- de-g-m-rng-rng-gi-by-g b-m- yin-l / de-bzhin-2reg- nges-l-rol-yin-l-re-med- r-by-b-l-sogs-p-rnms- p'i-phyir-2bng-p'i-blo-sbo'i-lo kyi- wng- rng-rng-gi-yul- nges- l- mi-2khaal-lo-zhe-n / tshesd- p- 32- yin- p'e-lt-2-mig-rdung- de-rtog-gi- bows-nyir-re-re-lt- reg-l- 2g-'jug-go izs- ku-zhig / gng-l-ggm-nye8yod-p- sogs- l- min / rdzs-rng- lde-mig-gew gzung- br- b- gngs-sogs-lu- rng- ls- yin-l- rdo-bzhin-3-reg-by-m- rnms-l-gzugs-nyir-2ng- sogs-l-rnms-kyi-rng-rng-gi- reg-by- nyid- cher- pr-'dor- skul-l- nges- p-nyi2 7yin- nm / p'i- phyir- mig- 2ng-reg-p- de-lt- 3 ni mig-gi-reg-by-tshogr 2g-gis- rje-2g- 2dzin- pr- l-l'ng 'jug |rdzs-sogs- mi-'gyur-re | / gl te re- lu- mia]rdzs- 2nggngs-l-sog* lt-2 gngd: glcug-yore-l- p- 2ng-lwrnms-l-gzugs- g gi gzung-by-yin-te-de-lt- ter-2ng- reg-kynyid-med-pr- [11]gs- n-rog-l-l-g 222-p'i-phyir-ro / / mig-rung- m-l-y- ste- bzhi'-ru-nges- reg-p- 2g-gis-de-rtg-'dzin- p-nyi2-kyis- khyd-pr-rje-p- pr- mi- 'gyur-ro / / gl-te- yi-ne | 2 p'ish-ru-bhy / gAr re-lu-2 'i- gng-l-gzugs-nyid- nyi 2-'t: bodogesi-l-me2 p Page #321 -------------------------------------------------------------------------- ________________ XTI Psv4 bsvz ye'u- p- de-mig-gi gzung-by-n: phyir rdzs-l-sogs-p-nges-p- aldze-lt-bs-n-reg-by-l- me r-pr-'gyur-ro-zhe 2jde-lt- segs-p- yng-de-bzhin-rd-nges-p- 2- yng-[mer- phyirjmi- - nyer-kyis- khy2-2 yer-p-yia- 'khrul-lo-zhes-by-b'i mdze-'du- 'ojire-bzhin-bu-gzugs- ' gl-mej |gzugs-nye-l sogs-p-mett-p'i-phyir-ro / rdzus- sog- p'i- sku-l- sogs-s-m- l-segs-l-l-nges-p-mer-' me'u-ls- che-'khrul-pr-brjod- 'gyur'o-zhe3jre-lt-z-zhe-mdzo kyi- gshugwnyittaal-sogs-s- 3ng-yng-'gl-te-de-mer-b'o gzugs-l-segs-p-l yo- phyir-me-'khaal-lo-zhes-gzugs- p'i-sgo-ns-ni-m-yi'-3 ] { 32- l-sogs-l-nye-skr-l-l- rigs- sm-kyng-rtog-l-'di- l-l mer-ps-mi-2ttaal- pr- 'thlt-s-m- yiate / gng-ge- b-kyi-gzugs-l-sogs-phyir-mi-'dzin-l3:mer-l'i- p-yer-p'i- sgo-ns-nyi-m- phyi r-te- rb-ng po-gzhn-gyis-mi- yig-nojrje-shugzhi- rigs- p-2 'dzia-l-nyi-'dzin-l-mer-p- - DNG Kia Risusi VA 1 LEg kia gzh'-gyi-me2-l-l-sogs- sogs-ls-khyod-l-yin-tshu pr- brtgs-zhes-gzung-br- mer-ls 'dzin-p-mer-rim- gzung-b m- yin- 2 / gzung-bs- 'gyur-ro / / re'i-phyir-gzugs stong-p-de- ji-ltr-gzugs-nyin nyin-l-sogs-rnb-s-de- l-sogs-ls-skyer-r-by-ste- pr-byed-mnyi2- rw-cherw: glte-rgyu mer 2 2dzin-p-s] |gute-'di-ltr-zlos- mor-2 zhe-2 |re'i-phyir- l -sogs-p-l-th-22-r- gzugs-l- sogs-p'i-rng-gi- 2dzin-p-mthong-k-ste-tshe-lt-'oa! Page #322 -------------------------------------------------------------------------- ________________ Psy1 apsve - XIV yul-l- nges-p-nye 'i sbyorer-mi- gzhn-gyi spyi sprul-yin| . by-b-nyi2-2 j / gl-te-'di-ltr-Es- mig-2 rigs- ph-shug-gi-bl- l-segs- l-l- th-mi 22-pr d -p'i yul-l-2migs-p-ste- 'dzia s- mi mthong-p-re ji lt-zhe- rdo- 2ng-ldn-rig-rgyub'i-spyi'i 2] gzh 2-gyi yul-mig-rg- yul-l-th-me-r{ phr'dzin- pr-by b thug-ls- th-2-p'i- l'i- raaa-l'i- shes- l-gzhzhe- yul-l-dmigs-p-ste|gzhn-2 'bu-skyes-p-yin-gyi / ggs- rng- lhn-cig-rgyu-b'i-spyi'i- sprul- l- sogs- l-m-gzung-du- th-mi-2du-'dzin-p'i-rt2-l'i- ni-bu'i-blo me2-7'i phyir-ro / | shes-l-skyes-p-yin-gyi-dgzug4 rje-bzhin 3 khy2-pr-cn-ls- l-sogs-p-gng-k-ze-m- yin- -th-23-l-snoms-rng-ge-2bng- te / rdo'ibl-mer-p'i-phyir-| ps- dmigs- ns-rje-g'sh- re-bzhia: EE4A15 khyr-pr- rnm-pr- gc2-p'i- yul-thm- me-p'i-phyir-2bng-l-rng-rng c2-l-hph mi-22-p'i-yi2 gis- yul- spo-22-l-2chegs- kyis- gtses-p- skyes-5- yegyi- shing-ro'i gzhn- rnm-pr-gc2- re-m'i2- 2d-deg'i-ta 'i- p'i- yum-l th-mi-22-kyi-blo- 2g-l-zhe mdro'i- sum-nyi2 yodri- skyes-l-ni- thms-c2-du-yid-kyi- lm- ain-te / j-te-r m-mtshon- 45 l-yen-gyi- yer-l-nyi2 7 'i gyer mng'- m- gyes gzung- rng-yA t'nyi2-8g-ls-skyes-p'i- ngosmm-p'i-mngon 23rgyl- mngo'i-yul-ni-m-yin-te / de-nye-brol de 2ga rtog-ge-ngn-p- mtshon-p'i-phyir-rod-mdz'i-sum- rnms-kyi-n- 2 / gyis-gzung-ngo-snym-p'i-ng-rgyl- dwl-mtshungs-nyid-rdzu-'dz2e - re-2g ni-rtog-ge-ngn-p-rnms- 'dze-ltr-2r-ti X/ g2-pr-rng- Page #323 -------------------------------------------------------------------------- ________________ kyi-yi- Psy4 XV PSVE khyr-n-c2-rg-g23-rm-zl-n- [yul-de-mtshungs-s-''o-tse-2! dbng-E4*thA1peatshungs-p'i 'di-ltr-'gyur-te- khy2-pr-rdu-r- yul-nyi2-ru-khs-blng-br-by-ste- ph-2ng-khyr-p'i-shu-by-b-2g-ni-2bng- rde-l-gzung-'-re'i-blo-mer-p'i- peA:yul-ru-mtshungs-r khs- phyir-ro-zhe-n / 'di-lt-yin-'zo- blng-br by-ste-de-mi-'dzin-p-zhe- che-nyer-l-yng- thl-br-'gyur- 2]] blo-me2 l'o-phyir-re- zhe-'-re-lt- de- naagdbb ng s- ai'- 231mi-'2'u-l-l'ng-thul- p'i-gzung-br-by-b-32-yin- kur- 'gyur / | gl-te- gnyis-k- i -s-rung- ye -tssh-ng-ls- 2bng-po'i-gzung-by-nyir-3- 2 g-kyng-s-24-33-p-yin- mtshungs- p- yin a 3 j s-28- p'i- phyir / yor-p-nyir-gzhi'-shu- te-ta- 2ng-ls-2g-s-28- rdzs-2bng-po-thms-mr-pr-'gyur- lh'i-l-yin- p'i- spyir-yer-p-nyir- ro / / de-bzhe22-rdzs-gcig-29- bzhin-kh- 2bng-le-shaams-ts8- lh'-73:phyir-dzs-medz-l-nyer-m- pr-'gyur-ro / | re-bzhin-ru-rdz* men-n-'gyr-te | yer-p-ni- gnyeg-2ng-ldn-7'i-phyir-rdzol-yorM- 2thng-l-shms-cr-l-mi2-p'i- l-nyir-m-p'i-nl- bzhin-dbng- phyir-ro) | gl-te-rdzs-l-zhugs- thms-c2-p- yia:7'i-phyir- l-yng-yo37ze-rdzs-gcig- yor-p-nyid-stu-'gyur-roj / gl-ti- pore-2ng-lcsh- pr-pnnddir-ro-zhial rdzs-l- zhugs-p'i-yer-p-ni- m- yin-te-the-22-l-mer-p'i-phyir- rdzs-gcig-p-ste- 24-lcn-n ted ri-p'i- th-mi-22l yia3) bn ro-zhe-n / m-yin-ti-shraai-rer- m -l-sogs-l-zhws-c2-tsh- p-me2-p'i-spyir-yer-p-2d-th-mi- mo-l-gg-lru-byb-ni-m- 22-p-min-noijthms-cr-ngu-ye8- yin- te / re-skr- yng- phe'i-t- WWW.jainelibrary.org Page #324 -------------------------------------------------------------------------- ________________ VT Psy1 PSVe l-l-rdzs-l- gs-l-2gg- 2d-ls-rnms-l-me2-p'i phyir- pr-by-bzhi-m-yin-te / rdo-sk23- . ls-lse'i- tn-mor-p-m-yin- yng- / ls-2d-yon-tn-l-yor- zhe s- 2tshor-ro| gl-t*yng- phyir11yor-l-ls-mig-yoze-tn-mia] rdzs-l-'jug-p- b-rdzs-gcig- (zhes- brjor-2il gl-to yngrdzs- mi'i gyi-gzhsh-l-2jug-p-rdzus l-zhugs-p-rdzs-'i2-gcig-yin- cg-m-yia-ste-zhes-by-b-yin- gyi-gzhn-l-nyegs-l-ngos-gcig- an-hph-22- lr-2byr-rojjgng- m-yin-no-zhes-zer-b'i-rdzs-th- gi-tshe-yng- mig-gi-longawache- 2-2-2ro |gng-gi-tshe-mig- rdzo'o- zhes- by- kr-'dzua:l-ld2tsho gis-mngono-sum-gyis-me-2rngu'o-reg-by: yng-mig-gi-gzung-n- zhis-'dzin-l-de'i-tshe-reg-by- ' gyur-ro-zhe- phyir- yore-7 28- yng-mig-gi-gzung-byr-'gyur-ro- of tn- nyi2- bzhia- 2-2bng-po re'i-phyir- yetti-l-zhe2- 2-yet2 th-22-kyi-gzung-by-yin- yng- ny2-bzhea- dbng-p-th-22-kyi- s -th-mi-22-rdo-zhes-by-b-zheae- gzhung-by-nyi2- yin- yng-nns-hph- rigs-so / gl-te-de-ltr-zhi-'bng- mi-2r-ro-zhes-p-ste- m-pi'-'o] mi thms-cr- kyi- gzung-ky yin- gl-te-de-ltr-2bng-po-th22- p'i-phyir-yng-shu-m-nyis{-smr- kyi-gzung-by-yin-p'i-phyir-yng- th-n-zhe / m-ye / gng-gi-phyir- gzha-nyi2-ru-smr-b-yin-n-at khong-l-gcig-gi-gr-l- mtshell-2bng-po-gcig-gi-gzung- spyb-nyi2l-yng-rdzs-rng- my-l-yng-rdzs- rd-yi*tn-rng- aeatn-rng-ls- th-22-l-2d- - ls-kyi-grw-22-2d-sngon-po-l- sng'i-lo-l-sogs-p-bl-23-l- sogs-p'i-th-28-mthong-ste-'bd- mng-b-yin-no !2gng- po-th- cs43]lo-th-dd-med-kyng-sngon-l--88-p-mer-kyng-'dzin-p-th-dd- Page #325 -------------------------------------------------------------------------- ________________ YVII PSVE PSVL l-sogs-p'i-th-dd-du-'dzia-29 ps-sto'i-lo-l-sogs-l-bl-dd-pr- mtshd-roi |gng-zhig-gng-mor- mthong-b-yng-yi23i jgng-med-pr- kyng-2byng-l-ro'i-re'i-rgy-m-yin- gng-'byung-b-ro-2c30zp1di'irgyu-m-yin- p'i i r- dbng-po-th-dd-3- m'i-phyir-du-m-nyid-l-dbng-po-hph-dd-p- g23 tir-kyi rgy-m- yi2e-zhi2. ni-gtn-tshigs-m-yi33-33-de3gzhtsho- rje-nyi-gzh23 brjo118bng-li- du-gnndding-gng-ls-m-nges-pr-'gyur- tho-22-kyi-gzung-by-yin-p'i- p-dgng-lo-th-dd-p'i-gzung-rgy-yig- phyir-zhes-ps3:shu-m-nyir-sdu- p'i-phyir-du-m-nyid-du-smrs-p-yin-gyi- b@s 5-yi-skyed2bng-po-gm- dbng-po-gcig-gi-gzung-by-yin-p'i- gi-gzung-rgyu-yin-p'i-phyir-gnyis- phyir-gcig-nyid-du-de-a:mi2:3i\ tu-m-yith- b- gng-ls-m-nges- dpng-po-th-dd-p'i-gzung-rgyu-kho-n- yin-p'i-skyed-du-m-nyid-du-brjod-l- pr-'gyur-rngng-po-th-dd-kyi- ni-m-yin-gyi-<<-kyng-du-m-kho-n'i- gzung- yin-p khe-lts-du-m- zhes-grjod-p'i-phyir-m-nges-p-m- zhed-tshel-m-yin-rgyu- ae n-zhi ]dbng--th-dd-med-kyng-zhes- 'ob-kyng-rw-l-'i2-khe-n-yid-7 brjod-p-'dir / -- phyi-ru- m-nges-p-m-yia3]skhng- thms-cd-bsgrub-phyir-brjod-m-yin- 7:sp-du-med-kyng-zhes-gng-r ]du-m-thms-cd-dbng-po-th-dd-p- aw@aa zhes-smN 7 ni- m-yin- p-'dis / thms-cr-bskg-gyur- gyi- 'o'i-kyng-gdu-dbng-po- rje'i-m-yin / / 2bng-thms- th-dd-p- de-du-m'o-zhes-sus pr- kyi- gl-8d-ls-ru-mr-brjod- p-yin-no de / blo-th-dd-p- aing- p-ci-l-mi2-te / gng-2bng-po-zl- du-m-nyid-kyi-rgyu-yin- p-bkg- 2d-p-de-du-m-kho-n'ozhes-yin- p'i-med-ro-ts 1hphe-hph-22-kyng-gzhn- [gzhn-yng-| gyi-rgyu-yin-ps-de-m-2gegs-soi dbng-pe-th-dd-med-kyng-blo} Page #326 -------------------------------------------------------------------------- ________________ Psv4 Psv2 -2khng-th-28-ls-th-28] / gng-l-gcig- yi'u gzh22ne! dbng- me-yng-th-2d-bl-yng-th- dd- p-ls-gzhn-nyid-du-mi-brjod- pr-'gyur-ro / / dbng-po-yng-w- dd-blo-yng- th-dd-p-re-l-ni-gcig- p- l-'i- gcig-nyes-by- b'i-go- |thu-22-phyir-'i-th-88-21 Flaa ru- th-28- le2- gng-ls / |gng-l- dbng-ree- th-dd- med-kyng- bllo-th-22-p-lm-smr-tshogs-nyer- du-brjid-pr-by-b-yin-p-den dbng- po- th-dd-p- dng- spyi-th-r- nyid- yin-no-zhes-p'i-go-skbs- med-rdo / de-dg-gi-yea-tn-l- p-skye-b- skbs-yod-ph-m-yin-ni res- nyi- ye'i-tzh-lsogs-ph-l-shes sogs-p-l- mdze'i-sum-gyis-shes-p-mngon-sum-yin-p-yng-sl- th-l-ang-gNl-pr- br-reg- pr-by-ste|gng-gi-phyir- rig-phr-by'o11rde-2g-gis-re-rng-gi- rde-rg-kyng-rng-gi-rten-l-'brel- - rten-dng-'brel-p'i-sgo-ns-gzhi- p'i-sgo- shes- p'i-l-sogs-m- (bzhi)l-sogs-rng-phrd-p-nyid- brjed-p-yissh-te1re-lt-n-yng- thms-cd-rdu-phrd-p- ls-'es- phr2- p- khe-zhi- ls- gzh'- ang- skyes-p-yil- ne / | ji-ltr-yng- othms- cd-du-phrd-p-ls- s- shes-p- p-skye-b-ri-m-yi'-do-zhes-rigs- skyes-p- - p-m- yin-pr- b'2-p- - p- de- p- tsm-gyis-mdzen-sum-rtgs- pr-ji-lt-b-bzhin-du-brjon- ziq-te1| rdo'i- phyir- bye-brg- p'i-mngon-sum-re- sgrub-pr- lhor- rigs-p-cm- gyi-mngon-sul- rtg-p-re-bzhin-du-bye-brg- p'i-mdzen- sum- yng-nyes-ph- dng- bcs- p- yin- no / / 2k'o \ ch * c. ed. g* ?EURA- a?B(c) # - P. ed. JeeB-80RB. *D*e4. ?cA-R{B. N.&4-yo*&&A-22 A. tsheN.ed g.tttthM2B-- {05B. XVIII - Page #327 -------------------------------------------------------------------------- ________________ XIX dinagaviracitAyAM pramANasamuccayavRttau dinIye svArthAnumAnaparicchede vaishessikmtpriikssaa| Psy4 Psve. [38]bye-brg-p-rnms- [3a] / bye-brg-p-rnms- 2-re-'8 zhe-'di'i-'brs-bu- 2ng-rgyu- kyng-'di-ni- 'de'i-rgy-dng- / 'grww 2ng-'brel-p-2ng- do'i gcig-l-'o'u- shu-dng- / 'brel-b-ngng- / do'i- g2ng-'gl-b- c'-bo-zhes-by-b- gcig-l-'dr-b-dng- / 'gl-b- rde-rog ni rtgs-ls-byung-b'i-zhes rnmwni-rtgs-cn-gyi'o-zhis- zer-ro / ro-l-re-zhig-r rgyu-lsr R28] zer-ro / / de-l-rezhig-sng-m- 'krs-bu-gb-lmed-rigs-l- bzhin-ru-rgyu ng'brs-bu-bkge- cn-gyi-rjes-rtgg-2gg-p'i-skbs- p'i-phyir-ngung- / rigs-cn-gyi-tshes- su-smr-m-2ng-ldn-p-dng-phyi-m-dng- su-dpg-p-'gg- pr-sng-m-dd- lckaa-l'i-zhes-by-b-'di-l-rgys- smn-p-dng-lhg-m-dng-ldn-l- 'qs-shu-rjes-su-rulog-b'o- zhe s-by-b- 2rer-rgy-dng-'brs- gt2-tshigs-mer-ro-zhes-brjod- shu-rjes-su-dleg-p'i-rgy-m0a3 {1 -'phel-p-3 rnm-p- gnyis- zhes-bshd-p- ai $ 4455354 MS agarallaxy NOI me-dng-du-b-dng-blng- dng-rw- ldn-p-dng- / 'du-b ste-dper-b-du-m- lt-bu'i-shes-so / / de-l-re-zhig / me-lraai-plng-m'o / / re-l-re-zhig / / ldn-p'i-rtogs-p-grub-p-mer / ld2- mi'm-rtogs-l-gaab-phyir / ldb-p-mngon-pr-m-zhes-kyng- lng-p'i-rnln-chi aem-phm- me'o- 2- mi-'byung-b-'b'-zhig- yng- med-2- mi-'byung-b-tsmdzaa8 tsm-gyi-2k-loms-kyng-mthong b'i- lmem-me-rtogs-p-yin-no) Page #328 -------------------------------------------------------------------------- ________________ PSV. Ps/ asi N 4x34 344aar 135 13x l-'baail-p-m-bzung-b'i-gzhl- su-dpg-pr-by-g-gsl-b'i- rgy-gsl-br-byed-p'i-rgyu-mtshn- rgyu-mtshn-du-'gyur-br-'os-p- rw-rig-gs- l-m-yin-21 | gs- an-te / shes-l-rgy-yin-p-nyid- p'i-rgyu-nyer-ls- de'i- zhes-pr- kyis-de-l-shes-pr-byed-p-yin-z'i byer- po-yin-p'i-phyir-ro / / de-l- phyir-ro) dldn p-rjes-su-dpg-p'i AMG 474 45 445 34 , 535 Gaal us a us 5T + Da NA R R2 4530 SG va sinh ngoi. shes- p'i- r- thl br- gnyis-ste29rtono)1 'gyur-te / ldn- p 3i- lc gnyis-l- brten-p'i- gnyis-28 ld'-phyir- byed g'i-g-l-ni-bsm-n- gnyis-k-yng-gsl-br-byed- kyed l-nyid-'tsh-bo) d lcgs- m-nyid-du-thl-br-'gyur-ro| gong- dng- sol-b-l-sogs-p'i -lcgs-gong- 2ng-mol- 'i- -gns- skbs-n-du-b-med-p'i gzhis-skbs-su- dud- l-med- mi -med-p'ng-mtshoRb-yia ] p'i-me-yng- mthong-b-yin- |bkg-ls-gcig-l-rtgs- 21 / gl-tidmigs-kyis- m-yin-rni / med-l- dng-the- 4N4 48 84 75%E344 34ang 4k caract tshigl- su-mi-'gyur-ti / the-tshos- p-'di-yod-p-des-rgy-m-yi- 443 4T58EN arbaa aa55a 5b1aaa zhes-2legs-kyis-gsl-b-de- z-br du-b- ldzhe- p'i-m- p- a-de-ls-me'i-rgyu-nyid-du- mi a-l-dug2- mi-l-nges-p- da hita 435 ta da a s a da grzl-br- ldn-l-ni-m-yin- te-gng-ge phyir- Page #329 -------------------------------------------------------------------------- ________________ Psv4. 'ing- / ru-b-zhi- gden-mi-z-br-me- dng- ngo- zhe- zh | de- yng-m-yin-te / gng-gi-phyir- hphu-dud-min/phyir- is- p-zhi-chog-gi yuga garI ldzh-w-zhi ch-dd-p-m-yin-te! de-zhi-gcig-l-ji-l-b bzhin-du se / |gng-ls-'di-l-'baaol- ph-l- yng- -yin-p'i-phyin- - p-dng-m-'khrul-p-nyid-du- gcig- rgy-m- yin- pr-ni-regs- l-m- ora hai||yr sevA Psve. thd-med-p'i-phyir / ldn-p'i- th-dd-p- med-p-yin- - m- XXI te- gcig-l- ji-lt-b-bzhir-du- gnyis- p-l-'gyur-b'i-phyir- gcig-l-rgyu m-yin-p-mi-rigs- gi-'brel-ph m- zin-m- 'i-rgy- 'jl- pr-byed-p- mi-'thdi-'- yng- 'di'i- 'khrul-p-nyid-gng-n- dpyd-pr-by- b-l-2brel- p-'i-lhsh-cg-m-yin-pr- gzung-zhes-rjes-su-dpeg-p'i- m-yin-no / |gngl-med- rgy-m- n- mi- 'byung-b'i-'brel-p- yed-p-de'i-de-gnyis-ls-gdeni- mi- [20A] z- pr-gcig-ni- rgyur-'gyur-br-rigs-p-yinno / - ls-rnm-pr- dbyed / gng-med- '- mi-'byung- b'i- 'brel-p'i- ltr-2 oe- 'dir-gnyis-k--d- m- yin- gyi- gdin-mi- zw-thr- gcig- kho-n-rgyu- yin-me- zhes- 2thod-p-yin-tshe- 21 me-dng- ldn m'i- ru- k- mi / ch- 'g2- zhig- ls-m-yin-ls / du-b'i- thms- cd- ge- byed-dm / mi-yi-bsl(gsl)b'm-rgu-byr-'gyur ldn-p'i-2drel- ph- ltr-sh- A / / mi'i rno-b-dng- gsl-b- l-segs- k- mi- 'm-grw-b- ch-'g'-yis- ldn-p-med-p-m-yin s / ng- -u des- zh- d- b'i-ch- 'g2-ls / gsl-br- byed-pr-thl-r-'gyud | |l m'i- 'brel-p-yod-sh- mi'i-'br-dng-tshe-b- c-segs-p'i- khyd-pr- rnms-kyng-du-bs-rb-tu-gsm- l sn-1 Page #330 -------------------------------------------------------------------------- ________________ XXII PSV 1. Psvep'i-bye-brg-rnms-kyng- theg- r-'gyur-te )k-dgnyid-glgs- pr- 'gyur-te | thys-rud-kyi- cd-kyis-ldn-p'i-phyir-ro / / pjug-nyid-kyis-ldn-p-yin-p'i de-ltr-n- gng5ng-dub'izs-nyid- phyir-ro de-ji- bzhin- daayng- ru-p'i- l-sog<Page #331 -------------------------------------------------------------------------- ________________ XXIII Psy4. PSV2. rtgs-dng- rtgs- cn-du brjodi- 'gyur-tey'i-lg-'gs-kyng- pr-by ste / de- ch-'g'-zhig-gi- 'gl-b-m-yia-7:med-p'i sgo-ns-'gl-b- zhi- m- yin- p'i- phyir-ro / / phyir-ro / / yng-kutttted-p / rtgs-kynggzhn-gyi-spyi-dng-ni / rtogs-kyi-spyi-gzhish-rtgs-ki'-zhing- / / rtgs-cn-gyi-lt / khyd-pr-dg- / bye shaagrnms kyng rtgs rn-min / gsl-byed-gsl-by-m-yin-l- Ikzhin-gyi ltr 2 E35s]thms-cr-ns / gzhn-m-thms-cd-thl-br-'gyur 1ge ke khyed-du-yE 'gyur- [ 1zhes-kshd- de kaalaa-sh'i -zhes-by-b-bsdu-b'i-tshigs-su- tshi gs-su-bcd-p'oi gc2-l'o / / ldn-p-rjes-su-dpog-pr- zhi 5-rjes-su-dpog-pr-byed- spyod-p'i-rgyu-yin-n-rjes-su- p'i-rgyu-yin- 2 ni-2bg-pr by-l dpg-pr-by-b-l-ld2-p- ldn- tsm- rtogs-pr-thl-r- tsm-rtogs-pr-thl-pr-n- 'gyur-te / gzhn-du-n-rtgs-l- -te|gzhzh-tu 'grel-p'i-rtgs- rtgs-cn- aem- p'i- ch-s-7mer- nn- m-shes as-k-med- p'i- phyir- ro / / dze- bzhin-du- 'du-l- p'i phyir-ro / / de bzhin-du-du-b- l-segsl-l-yng-brjed-pr- l-legs-p-rnms-l-yng- gai qua pho 5524 du 41 44 4558 che'i-yid 5- tsm- gaab-s 'i- m- me- med- p- [1A7B]7skl- yin-te / / de-sgrub-p'i-phyir-ro) paa'yin- te-dea rtogos- gng-l-ru-yod-p'i-s-73 shir-rod-phyogs-gng-du- phyogs-der-me- dng- ldn-te-zhes- du-l-te-b'i phyogs-de-che-8ng- bsgrub-pr-by-ste12 lt m-yi22 ldo'i-no-zhes-bslb-p-yin- 'dir-zhes-p- de'i-meng pr-'gyur / ga2-du-3-'don zhes-p- Page #332 -------------------------------------------------------------------------- ________________ Psv4. PSV2. b'i-phyir-ro / / de-ltr4mes-kyng- dud-p'm-me'i-rno-b-l-sogs- du-bs-me-dng-me-l-rdzob- smos-p-don-med-pr-'gyur-ro / p-l- ang-zhes-by-b-yng-mi- 'byung-ngo-zhe-b) de-ltr-b-re- dm- bc'-b'i- phyogs-gcig- yAra ke pAsa sukhAra hai / / deve phyin-gde'-mi-z- knyi-rtgs-dng rtgs-cshe khkrzh- ph-ls- i- m-yin kyi | 'o'u-kyng-med-zh-mi-'byung- th-khe-2-ls-so// zhes-rjid-p-'-dm-bc'- doi toi CONG gtn-tshigs-su-'gyur-ro / de'i-phyir-rtgs-dng-rtogs- czh- dg-gis- nges-p-de-lj2- p- m- yin-gyi-2a-kyng-med- zh-mi-'byung-th-nyid-kyis-yihaahe // yul-dng-dum-ls-bltos-ns-yish- |yul- dng- dus-l-ltos-su-rmug / [med-2- mi-'gyng- b-de- nyid- de-ni-yul-l-ltos-kyng-mid-n-aul-ji- srid-du-du-b- mi-'byung-b-nyid-yin-te / sngn- med- dng- med-'- mi-'byung- s-phyogs-su-me-med-'-dud-p-mi- br-sngur-dmigs-p'i-yul-l- 'byung-br-dmigs-p'i-phyin-re / bltos-shes-'gyur-ro / / gtsugs- dus-l-ltos-p'i-phyogs-l yng / kheng-gtsungs-l-sogs-p'i- gtsub zhing-gtsubs-p'i gns- gzhs-skbs-r-du-bs-ji- skbs-n / / ji-srid-du-mi-med-kyi-srid-du-bs-me-dng- med-2-mi- dus-de-srid-du- dud-p-mi-'byung 'byung-b-sngr- dmigs-ph'i- bzhi-phyir-ro / / de'i-phyir-dud-ps-me- dus-l-bltos-p- yin-no / dpeg-p'i-rgyur-ldn-p-yod-p- re'i-phyir-mi-dng- du-b'i-ldn-p-zhi m-yin-no / / 'du-b- yng- b-lng- b-yng-b--ld- rjes-su-dpg-p'i-rgyu-m-yin- gi-rw- yod-pr-dpeg-p'i-rgyu-m- / p-lng- dng-rw-dziMg-gi-'du- yitn-telmngon-sum-p-m-yiin sb--yng-rjes-su-dpg-p'i-rgyu- XXIV styd Page #333 -------------------------------------------------------------------------- ________________ psve XXV PS V1 p'i-phyi'r| ]]'dzul-p- m -yin-te / mngon-sum-m-yin-p'i- yedi- d-ziakyng- / phyir-ro / rgyu'i khong-du-chud mi-'gyur / / rgyu-l-chiate-m-rtogs-phyir / zhirjel-lm-dg-r- m- 'khril- l- m- 2migs-pr- pr-gsl- r-byed-p-ni-mi- m'i- mr- gsl-br-byed-zer- 'dod-do / / 2du-k yid-du-zin-kyng- 'did- l- m- yin- no / / 28-sh- rtogs-l'i-med-n-mi-'byung-l- mi-shes-5-l-yng-med-n-mi- r- dmigs-p-kho-n-msM-yin- 'byung-b-nyid-ls-rtogs-p- p'i-phyir / de-khe 2 rgyu yin 3i m#ng-b'i phyir-de-nyid-rgy-yi- 'dzzhe-gcig-l-'du-b-ni-rnm-7- Ri |de'i-gcig-l-'du-yng- gnyis-te / 21s-bu-dng-'brs-sdu-rnm- l-gces-te|'brs-klu- 551 55584 33 34 34A 55Aaat der-yng- dmir-2 gzugs- rgy-rgyu-gzhn-dng- yin-te / dper- reg-by-lt-bu-dng-lg-p-dng- klu -l-gzugs-dung-lg- rkng-p-l-sogs- l-lt-bu'o / p-m-rkng-s-lt-aaaQ) de-l-y- 'di-l-yng-de-nyid-brjod-pr- 2spyil-s-yod-kyng- rgy-yin-te- by'o / | 'drel- l-yod-du-zin-kyng- mrtogs-phyir / / d-gcig-l- rgyr-ni- khong-duchud-mi-'gyur- ' du-kzhi-'g'-zhig-gi-mdz'- 2zhi-gcig-l-'du-b'i-gng a u: aia-n / / de'i-gcen- ru-yng-mngon-sum-du-m-gyur-toi l-'db-m-shes- 5yng- do'i-gcig-l-'du-b-gnyis- med-n-mi-'byung-l-dmigs yod-du-zin-kyng-rtogs-p-ni-med- p-lsrdzogs-7-mthong-b- nm-[356]'byung- b-kho-n-ls- yin-no |zhes-by-b-de-nyid- mthong-b-yin-no / / 'dir- yng- brjod-pr-by'oi / 'dir-ng- Page #334 -------------------------------------------------------------------------- ________________ Psv? dina bys kyng- gzugs-gNl- gzugs-kyi-reg-by-dng-reg-bys- gzugN C 148A1aucamr br-byed pr 'gyur te / 'brel-b- gsl br-byed pr-'rgyr-te khyd-pr-med-p'i-phyir / de'i-gcig- 'brel-p khyd-pr-med-p'i-phyir- l-'du-b-nyid-l-'i-khyd-pr-yod- rngo'i-gcig-l-'dub-khyd-phr- p-m- yin- ps- gcig-ls-'khrul- med-p-nyid-dng- / 'brel-p- pn-brjod-p-bzhin-du-'brel-p- rgy-m-yin-ph-nyid-du-thl-br- ls-kyng-rgyu-m-yin-p-nyid-du- 'gyur b'i phyir- 'khrul-ptid- thl-br-'gyd-b-yin-ni / d-bshd-p-yin-ni / / gng- gng-de'i-gcig-l-'du-b-ni- yng-de'i-gcig-l-'du-b-ni-rnm- gnyis- khe-'i- zhes-brjod-p- gnyis-me-zhes-smrs-pdl / gnyis-nyid-m-yissh-gzhn-srid-phyi2 yng-srid-phyir-gnyis-myin- gnyis-m-yin- rgyu ni rgyu ls-kyng-don-gcig de-l / gzhb- {rgyu-yng-rgy-dng-'bs-su-ls- 'brs 'i de'i- gcig-l-'du- b'i-rtogs-p-ni mthong-p-nyid- de / dper--d-m-gyur-p-zhes-by-b dng- / m-gyud p-ls-zhes-brjod-ces-brjod-p-lt-bu- 3 / de'i- ph-lt-bu'o / / de'i-phyir-don-gcig phyir-do'i-gcig-l-'du-b-ni- l-'duz'i-rnm-p-gnyis-nyid-- rnm-p-gnyis-kho-ns-nges-phn- l- 'du-b-dng'brs-spu 'brs-gru-l-rtogs-p-mthong- yin-to15-ltr byung-b-g- ro zhes nges pr bzung-bzhi- rigs-p-m- yizhi-tti / / 'gl-b- zhi-rnm-p bzhi-ste, mngo'i-srul- ru gyun-p-ls- m-gyur-p'i- zhes-by-b-reelt-bu l-segs gzung- b-shi-mi-rigs-s||'gl- z-zhi-rnm-ph-bzhi-ste1m-gyur-z- p'o X/ 'di-dg thms-cd-l- dng-gyur-p-zhes by-b-l-sogs ang I PSV1 gzugs-kyis-reg-by-bzhi'o / y sh th- Page #335 -------------------------------------------------------------------------- ________________ PSV2. XXVII PSVI p'o-zhes-p-'di-yd-thms- gng-'gl-de-ni-rtogs-m-yin / cd-du / / rlung-ngng spyi-gyi- ldsh43tshr gdzhig-'gl-b-de-rtg4at lh-n s- gyim-dng-'gldu-tshugt '-dng-rlung-gi-sbyor-b-dng-tshor rir- chr gyi-ls-ni-rtg- 'ku-lni-'gl-l-rg-3- -m-yia gyi 'on-kyng-de-mi- 'dir-chor 'blaa 5]] gtn- l- yia- bodj rtr-gyi-ls-mmen tshigs-m-yin-gyi-'on-kyng- p-dng-rlung-gi-dng-smin-gyi- de-med-p-yin-no ][chr-mi- ldn-dg-l-'gl- 'bb-p-dng-sprin-dnggaa-d- mod-de1 de gzhi' du- gzh'i 55 gi spyir-l-de-'tshl-b- yod-s- yng-brjod pr-by'o | [mgyur- degyin- zho1 | de-bzhin-du- sp-l-sogs-prtogs ldni- gzh'- m- yng-brjod-pr kyRrtgs yia ti | brjod-p'i-grub- (gl-te-rtgs-zhe- rtogs-p- p-2 d-'gala n phyir-ro / zhes- gng- bshd-p- rgyur-3jdz'i-du m-gyur-l-l-de-l-rtgw3 klog4 p'irtegs-p-gtb-tshogs<< / 'brel-p-med-phyir-rtgs-blo-yin- m-yia-ni-zhes-bd-do-zhe- de ni rtogs-m- yin- to| - 3 1 rtogs-p-dng-lhn-cig- - 'brel-p-med-phyir-rtg4-blo-mi4) kyng- med-p-m-yi2 te / rtgs-l- rnm- laar-2gs- shugs-kyi--l'i- rtgs-tshn- h-cng-thl-br-'gyur-b'i- dng-'grel-p-m-med-p-m- phyir / 'de'i-' aa3 yia no] 1 chng-thl-br-'gyur- zhes-by bde-med-'de-nye-'brel- a-lh-'brel-p'i-dro'i-do p'i de'i- dw yia 2'i- phyir- md-ls-'di-zhe-'di'i-zhes- 28 3: rtgwnyid-du-mi-rigs- * mia |- tsu' rtsw gH_1a n Ps*nk'i | p-sngon-du-'gro-b-cn-yin-p'i- // du- 'gro bca ap'i- Page #336 -------------------------------------------------------------------------- ________________ PSV1 Psv2. smos-se[1'de-'i-rtgs-nyid-du- so[gng-ls-khe-2 rigs- p- m-yin- ni-ci'iphyir-zheb / rtgs-ls-byung-b'i-bstd-p'i-phyir / rjes-su- dpg-pr-by-b'i- dpg-pr-by-b'i- shes-p-yng- shes- p- rtgs-cn- yish- 2- 'brs-thur- mi-'gyur-zhing-rtgs- brjid-p'i-dn-p- tsm-ls- khong-du-chud-pr-thl- br-'gyr-ro / de'i-phyir-zhes- kyng- ['dir- byed-p-po-dng- thms- cd- ni-rtgs-m-yin-te / 'di-ltr- chos-su- dpg-p-'i- de- brjod-p- ls-kyng-'byung-ngo / de-lt-m-yin- n-'dir-bdog- dng- phrd-p-l- XXVIII rtgs-cn-nyid-du-bstr-p'i-phyir- shy@ 'brs-bu-med-do / / rtgs m- mthong- thr- N tsm- yod- zh- rtogs-pr-thl- br- [ 148B1 'gyur-te / de-ls-zhes-rgyu-bstn-p'i- phyir-ro / 'brel-p-daan-p-l- bldes-p'i-rtgs-kyishes- nyid-rtgs-cn- ain-gyi-de- rtgs-ni-m-yin-'o / |rgy- smros-p'i-phyir-rtgs- ni- zhe-2 / rgy'i-rnm-grngs-ni- rtgs-kyi-sgo- yin-p-de'i-phyid- de-ltr-bkod-pr-by-b-de-yng- zhes- yin- jhu - b- ls- bstn- ps-n-dr'- p-m-ltos-p'i-rtgs-kyi-shes- z-nyid-kyi- rtgs ls pyng phyung- E.350Jk'o- zhes-yin-gyi-de- rtgs-ni m-yin-mi-gl-te-rgyur- bys-shes-rtgs-su- grjod-"p- ste / 'di-ltr-do'i-rgy'i- skye- brg- l-rtgs-kyi- skr-mong-du-bys- zhes-de-ltr brjod-pr-bs-se 'e-m}dre-yng-m-yin-te1gng-gi- m--yin-te / gng-gi-phyir-'dir thms-cd-rtgs-su- brjod-m-yin / thms-cd-rtgs-su-brjed-mi-byed / phur-'dir / d-w- 'di-thms-cd-rtgs-kyi- dbng-du-bys-p-ni-m-yin-gyi 'ea-kyng-rjes-su-dpg-p'i- mtshon-byed-du- gyur p-l'o / gzhn-du-n-bdg-l-sogs- Page #337 -------------------------------------------------------------------------- ________________ PSV 2 XXIX PSV1 sogs-p-yng- brjod-pr-by-br- p-dng- phrd-l-yng-'dir-brjod- 'gyur-ro / -rtgs-kyi shes-p-rm82kyr-ro / / rtgs-kyi shes rjes-dpg-gi-dngos-kyi-rgyu-ni m- p-zhe r su rjes-su-lg-p'i- ai'-te-raan-s- pr-du-tshd-p'i rgyu-m-yiate / 2brel- l-dwzhi-ls- phyir-ro / / des-n- dngos-kyi-rgynyid- ru-dw-ched-p'i phyin-gtso-bo- du-ni- yod-p-m-yin-tho | / gng- d-m- yin- zhe ] |brjod-l-m- yng-rtg- p'i rtogs-p-sngon- ni sgb-7sno * -du-'gro-b-cn-yin- dw-'glob-czhyi2 p'phyir- p'i thur-zhes-gng-bshd-p-de'i- zhes- gng- brjod-p-de-l-gd- phyir-'bbel-p- dn-pr-grub- gi-phyir / daan-p-'peup-ru s- 'gyur-te |'brel-p-cn- du-'grub / | 'brel- l cn-gyi- rdzogs-l-zhi-mi-'grub-ste-gng- ng-tsho- rtogs-ps-zhe- grub-p-m-yig- gi spyir-7- gaal- b rjod-pr- no / / desnyd-de- yng- gd-gi phyir/ dby' zhis- 'chd-pr- m-gaab-p'i-rtgsl-yia: (2kyr b lt-bu'o / e / gl-te che-zhes- bshd-pr-by'olip;5 W5 8lg p'i rgy-'grel te-'grol-7-gcig ted-ls- p-de-rom-nyid-yin-ni de-lt-n- rjes-dpg-gi-rgyur-'gyur-ro- 2:s-sku-nyid-sogs-mdor-m-brjod- zhe- 2 / de-ltr- ni bstn-bcos- 'zl-nyid-sogs-mdor-m brjod- shm-brjod-l-nyid-doi'brs-bu- je-skd-du- k-sta-ktsesems- l-sogs-mdor- mng-tshoa |gng- 'grws- sku-nyid- yia-l'i khye'u- ngg-bstb-bcos-su-rgyu-nyid-88 / rgyu lw-rnl pr 'gyur-b'i- 'brs-bu nyid ngng- / rn pr-'gyur / sbyor- zhes-by-b'i-rung- / de- b nyid-kyi-phyir zhes-p-dng- / de bzhia- du- yod-p rgyu-dd-mi- bzhin-du-yod-p-l-rgy-yM yin- 35 p'i- phyir rtgsMtshes by-b sa- 'ris- Page #338 -------------------------------------------------------------------------- ________________ Psv4 PsvL gng- yng- p'i- phyir-zhes-p-mi-rtg-p-nyed- de-lt-bu-l-sogs-p-mi-rtg- dng-rtg-p-nyid-kyi-rtgs-su- p- dng- rtg- p'i-rtgs-bshd- brjed- kyi}mdor- mtshod-p-ri- p-m- brjed-pr-'gyrro / m-yin-no / de- dg-rnms-ls- |'brs-kru-nyid-l-sogs-p- yng-rung-b-cig-'brs-bu- rnms-l-'di-dg-ls-gng- l-sogs-p-srid-p-shi-m-yin-no / / rung-b-ni-srid-p-m-yin-2]] 1ji-ltr-mi-srid-de-'digng-gsl- ji-ltr-de-mi-srid-de-gsl- thr-by-b-dng-gsl-thr-byed- byed-kyi-rgy-dng-'brs-p'i-rng- p-grub-p-de-nyid-rgy-dng-'brs-bzhin-gng-yin-p- de-'di-l- bu'i-dngos-po'i- zhe-zhe|gng- aed-p- yin- ni- zhi- 2|gl-te- 'di-ltr-gNl-shrur-byed-p- gsl- br- byed p tsm gyur- rtsom-rgyur-'dod-p-de'i-ltr-b'i / 'dod-s-de-lt-naa the-m-gsl-byed-du-mi-'gyur / lhg-m-gsl-byed-min-pr-'gyur, lj2- p-[A14shA]l-segs- hu rnms- kyi- th-m-ld2-p-l 6sogs-p- gng- yin-p-de- gslbyed-du- mi-'gyur-te-rgyu- ls-th-dd-p'i- ro p*-rgyu-lhg-m-gng-yinp-de- gsol- by-gsl-byed-m-yizh- pr- 'gyur-te-byed-p-ls-th- dd-phyir-ro / gzhzh-yng-| gzhzhi-ls-rtogs-phyir-de-don-med / 'brel- p-gzhn-gyis-kyng-do'i- 'di-rtgs- p-zh- 'di-ni-'di'i- gsl- br byed-p-yin-ni- zhes- yid-kyis-rtogs-pr-byed-p- . shes-ps-rtogs-pr-byed-p-de'i- de'i- phyir-rjes- su-dpg-p'i- gzh-yng- / -med-gzhn- lm-kyng-de-grub / 'brel- p- gzh'- gyis-kyng- de'i- khong-du-chung pr- byed-do / / gng- gi-phyir-'di zhi-gsl-bn- byed-p'o-zhes- yid-kyi-rnm-pn- XXX Page #339 -------------------------------------------------------------------------- ________________ Psv4 Psv2 rjes-su-dpog-p'i-rgyu-'di-don- rgyu-yin-zhe / 1zhes-by-b-'di-'i- med-p-nyid-de / / de-lt-bs-n- do-ni-med-zyi'-zheide-ltr-re-zhig- re-zhig-bye-brg-p'i- rjes-su-bye-brg-th'i-rjes-su-dpg-p- 2pg- p-zhe-sgrub-pr-[3%A2 nyes-p- dng- bcs-p-bshd-p- yi2- 2 / dki P ed. ?PSA- $$eA, N. ed. ge?< B- raaMntstshM kM, c ed. D.C/k 50333-36A, N. ed. g. 3 B- 3eA. 3{ B XXXI diGgAgaviracitAyAM pramANasamuccaya vRttau tRtIye parArthAnumAnaparikede vaizeSikamata parIkSA / Psy2. PsV 4. [14*B]sye brg-prnms- [53A 1bye-brg-prnms-kyi- de-dng-ldn p'i- tshes-gtatshigs- kyng- / de-ld'-tshos-ni-gtn-tshig+ so-zhes-rjod-pr-byed-de / 1'din- aei|brjod-p-zhes-by-b-'jug- yng- gl-te-de-zhes-p'i-sgrs- ge1'dir-yng- gl- te-de'i- bsgrub-by-brjod-p-dng-mtsho'i- sku-phsgrub-by- brjod-p-dng-'phel- phr-, byengn-bsgzry-re-khe- des- bsgrub-by-nyid-l-de-dng-ns-de-dng-ldn-pr-'gyur-l / ldn-p'o- zhes-brjod-pr-'gyur- de-yng-bsdus-p-dng / chos-dong- ng- / / de-l l- yng-gl-te-spyi-'m- tshes-cn- du- 'gyur-b-y'-'i yng-n-tshos-sm / de-ste-rmis-a- gl- te- bsds-p-yin- bsdus-p-yin-p-n-de-lt2 / pr-'brel-pr-'gyur-te / Page #340 -------------------------------------------------------------------------- ________________ 1 ,3dzsz?) glu-nyid-tshes-su-thl-br-'gyur / XXXII. PSV1. PSV. nyid-ls-'gyur-gng-]gl-te- gsns-th-khe-nye-cho4 su-'gyur| spyi-yiaa-do ltal sgr-mi-rtg-ris-kyu-l-'dir- s-sgr-mi-rtg-ge- zhes-by-b'i- bsdus-p-l-mi-rtg-p-nyid- dn p'i phyir-mi-rtg-p- spyi-l-mig-7'i-tshes-nying-ngo-bttod-l-gtn- tshigs-su- zhes-'32gtatshogs-su- brjod-pr-'gyur-roii3 'gyur t|sngom-p-l-tshes- gzhn-ni- med-m / gzhnn-yod-p-m- yia rw-cayia- 7'i-phyir-rt-yin- raau-tsm-yin-l-de'i-phyir-rt-yin- 3-zhes-by-b-'de-l-yng-bsgrub- ni- zhes-kskb pr-by-b-'di- pr-by-b-l-spyi'id-kytshew l- yng- r-cn-nyid-tshes- s-zhes-kyis-zhe-gt2-tshigs-su- yin- p'i- phyir-gtn-tshigs-sku- 'gyur-ro / / ci-ste-tshes-yin-n'i- 'gyur-ro / |-ste-tshewyin-n- de'i bys-p-nyid-l-sogs-p- dri-l- kys-p-nyid-l-gsl- mi-srid-doi / de-ste-chos-cn-yin- srid-p-m-yin- bo d-ru-ste-tshes- a2 de-yng-mi-'thd-de-gl- rtsayi-ro-zhe-n / de-ni-m-yin- p'i-phyir-ro / / mi-rtg-p-nyid- te- de-ni- gaak-ph'i- phyir-ro / / mi- bskl-by yia * zhe-2- m ain-te / rtg-p-nyid-du-bskl- pr-by- do'i-bsgrub-rgyu-yin-p'i-phyir- zhe-2| l-yi- t- kstsl-b-roa- m-ngs]rtg-p-nyid-kyi- ain-p'i- phyir-ro / mi-rtg-p- sgr-zhes-sm / sgr-mi-rtg-p-nyid- nyid-kyi-sgr / sgr'i-mi-rtg-p-lt- ro- zhes-sm / sgr-mi-rtg-sgo-zhes- mi-rtg-tses-by- g-'de-dg- p'inyts'i-do'i-ri-dg-re- rnm- ste-bsdus-p'i-ngo-te-rnm- pr- bcd-p'i-'grws-ku-yin- pr- gnod- p'i-'brs-shaa- : Page #341 -------------------------------------------------------------------------- ________________ PSV 1. PSV2. XXXII rgyus:d sngs- c' bsgrub-by-min- gyur-srid-p-yin gyi- gyi- de-dg-bm p'i- phyir-ro / / de-lt-n-spyi'i- rt a- ain-p'i-phyir-ro / / de-ltr-n- dzhe- nyid-ksgrub-rgyu-yin-pr-'gyur-ro- 'dr bsdus-p'i-rwn-nyid-bskl- nyid a tshes dng-tshos-cn-bskul-gyur-min- skyon-dng-gns-p'i- phyir-ro / mi nyid-de zhes-p-dng-lsz'i- yng- m-mib-te-sngr-brjod-p'i- phyir-ro / ci-ste-thl-br-gyur- sgo'i nyid-do / / des-n-sm'i p- yin- yng-de'i skg-by-dng- 3: dw-gyuru-p-nyid-s3- 'brel- pr-by-ste / de-l- pslb-byr- 'grel-pr-'gyur- nydzs-l-dng- chm-c2- dg- tde-l-spyi-zhm-chos-cn-zhir m gng-ge-tshis-l-'gyur-l- gzh'- l- a<< gng-de-dng-ldn- ldn-zl 1.51A]l-zhes-glu-b- p'i-tshis-'gyur-b-med-22 gzhn-ni-yod-p-m-yin-p'i-phyir- mi-rtg*l'ozhes-kkhsgrub- tshe-mi-rtg-p-kho-n-lskrub-by- g ra sai gai Kaw as al-sgr-nyid-de- dng-ldn-p'i- b r-by'oi / des-n-sgr-kho-ni-de-dng- zhes-gng-de'i-chos-sde-gtn- ld n-l-zhes-byg- yi'-l-de'i- tshegs-'gyur-rodngo'i yng-thun- tshes-gng-yin-p-de-gtn-tshigs- meng-b'i- dng- khyd-pr-gyi- che ni-zhe-n 1rje-l- yng- thun-mong- kskg-ky-dng-ldn-l-'chos-su- - rm-dng-khyd-pr-cn-yod-p-yi23- 'gyur-te / / khyd-pr-bskul-rgyu- khyd-pr-bsgrg-rgyu-ldn-p'i- dng-ldn-p'i1 1tshes- 'bol- tshos-tho ]] l l-al-ti- bskl-pr-by-b-dng-ldn-p'i-bskl-by dng-lcb-p3tshes-tshb- tshes-nyid-de-zhes-nges-pr-zhes-nges-pr bzung-b-l-dogs- bzung-br-byed-p'i-gng-yng-' g'-zhig- yod-m-m-yin-te- Page #342 -------------------------------------------------------------------------- ________________ Psy4. XXXTY Psvt. med-de de |'i-gyi-tshos-ca-du-thl- tshes-cA l-th7kr-mi 'gyur- br-'gyur-'gyur-b'i-phyir-ro- g'i-phyir-ro / / des-3 bskrul-br- de-ni-bsgrig-by-dng-ldn-l-nyid- by-b-dng-ldn-p- lng 'i- kyi s zhes-2brel-l'i- tshi-zhes-by-b nye-b'i-phyir-de-l ther re'us-'thol-pr-'gyur ro- blo'i-b|de-lt-n- yng-sgr- }de-lt-n-yng-sku-rtg-ste / mny2 rtg-ste-mnyn-pr-by-b-nyin- ky-yin-m'i-phyir-zhes-u- yng- 'i phyin- zhes-by-b-yng- gtn-tshogs-su-'gyur-rodi-bsgrub- gtn- tshogs-su-'gyur-ro- pr-by- b'i-tshes-mtshungs-kyi-bslb-pr-by-b'i tstshaarmis- nyid-di- zhe- 2- m-yin te X/ de'i- shu l-yng-mtshungs-nye-zhe- khyd-pr-byed-p-ls-gzhn-l- a / m-yin-te-gzhn-l-rnm-p- gnyis-su-'jug-go-zhes 7 'dis- g'us-su-'jug-ces-by-b- thun-mong-du-gzhn-l-'jug-p- 'd- de- khyd-por-byed-p'i- m-yin-p'i- phyir-mtshungs-p- phyi r-ro1 ] thun-mong-m-yin-7zhi- m- yia-'oi jmi-rtg-p-m-red- gzhi'-l mi-'jug-n-phyir- Tax4 235 A4 A5 Azara LaET sgr-gzhn-gyi- ' ng-de-dng- 5-nyid- tsm-gaal-lr-by-b-nyid- ga l-l-bum p-legrp'i-tshes- - yin- zhi- mng-sgr-ls / gzha-mi-- gtn-tshigs-su-brjod-pr-gyur- yng-de-dng-ldn-p-shaam-l-l- l3 phyir mig-gis-gzung-br-my- sogs-p'i-cho- krjod-l-gtssh- gnyid-kyng-gtn-tshigs-su-bdzdzid- tshig-lu-'gyur-b'i-phyir-mig-gis- pr 'gyur-ro / / gzhn-yng-7- gzung-br-by-b-nyid-pnnddid-kyi- nges- p 7 nges-zhes-spu-kr2. yng-gtn-tshigs-su-'gyur-ro / atshotgyi bto g0ci-|2|ltl- glzhu'i yng- / nges-p-med / Page #343 -------------------------------------------------------------------------- ________________ Psv4. PsvL. p'i-gt'itshigs-de-yng-gtn- m nges- p-yng- the-tshom-gyi-gtn- tshigs-'gyur-ro / / dper-h-rtg- tshigs-te-''khrul-p'o / / de'i- ste[lus-cn-m-yin-p'i-phyir-zhes- gt'-tshigs-su-'gyur-te / dper-3- by-b- yng- de-dng- ldn-phr-rtogs- rtg-p-yish-te-lus-csh-m--yin- pr-'gyur-te / rnm-p-thms-cd- p'i-phyir-zhes-by-b-lt-bu'o / du-m-'phel-p-nyid-do / / de'i-phyir-de-tsm-zhig-brtg-phr-by-br- tshom-mthun-p'i-de-dng-ldn-p-ni- 'gyur-n-thms-cd-dw- 2[[l-b'i- shis-brjid pr- p-zhes-brjod-pr by ste / de-lt-'- rigs-p-de'i-phyir-de-dng-ldn-p'i- by'o, de-lt-n-ni-de dng-ldn-p'i- tshes-mthun-p-l-'khrul-p-med- chos-dng-mthun- p- tshis-mthun- 2 yitt-pNtshes E54A1 g'- de-dng-ldn-p'i-chos-mthun-p-lte- spungs-phr-'gyur te1mnyn-pr- by-b-nyid-dng- / 'khul-b-ru'- 21 bsgrub-by-yin-p'i-phyir-chos-m- yin-ph-dng-mnyn-pr-by-b-nyid- chos-kyi-ngg-m-'dzaaul-pr- yongs- su- grngs-p-yin-l-2khul- 'gyur-ro-zhes- nges- pr- bzung-b- p-med-p- bpyod-p-dng-nges- smrs-p'i-phyir-ro / / sng-m-l-ni- phr-gzung-bs-2khrul-p'i-chos- ji-skd-brjod-p'i-skyon-yod-p-brjod-spngs-p-[144.8]yitt- yi-ni / |mkh'-sogs-yed- rdo / sngr-brjod-p-l-zhi-ji-skd- sbyor-b'ng- mkh'-sogs-yid-zd-bslb-p-l- bshd-b'i-nyes-p-dng / nyid-bsgrub- 2ged-pr-mi-byed- 'gyor l- r- b-'thd-p-m- yin- llh l-A-dm- bcs- p- dng-ldn- p'm / bsgrub-pr-by-b-dng- ldn-p'i-ris-su-grub-p- aedee-p-m-yin-te / chos-cn-m-yin-te-tshos-run- XXXV ng-l-dm-bc'-w-dng- ldn- p'm-sgrub--by-dng- ldn-th grub-p-dgyi-l-chos- yod-p- l-grub- Page #344 -------------------------------------------------------------------------- ________________ PSV1. grub-p'i-phyir-ro / / de'iphyir- sbyor-b-yng- m 'grel-pr 'gyur- ks-2gt'-tshegs-su-mi-'thd- th- nyid-de / ~C. ed. D. ed. JOYZA-Y8A Nek u5<3-5C/B. 21. XXXVI Psv2 . p'i- phyir-ro / "de'i- phyir-sbyon- b- ang-m-2brel-p'i-phyir- gt'-tshigs-m-yin-ri / = P cd. go?sdegB-f%B. N.ed.go2898-987B. gt- C54A][byi-lbg-p-rnms-kyi- 2tshigs-ltr-srung-b-zhi- gsum-ste / m-grub-p-d / m- bstn- p-dng- / yod-p-m-yish- pr the-tshom-z'o-zhes-ky-br- [447A]1bye-brgp-rnms rb-tu-m-grub-p-mi-bst'-b- dng-[med-p-dng- / sbe-PSm-z- br-zhes-bshd-p'i-phyir gtn-tshigs-ltr-sbrng-b-gsum- 12 tshigs-ls- se-zhes-zer-ro / / du-'dod- ph- yin-no / / re-zhig- m-grub-p-zhi-re-zhig-gtn-tshigs- rb-tu-m-grub-p-nyid-ni-gtn- ltr-snng-b-m- yin-no / 'di- tshigs-ltr-snyung-b-m-yin-gyi- ltr-dpe-l-med-p-zhmm- grub-p'i-dea- nyid- yin-yng- rung-ste / gtn-tshigs-kyi-de'i- du-'o- zhesby-b-ni-'m- zhes- rnm-pr-rtg-p'i- sgr-yi-'o / de-lt-n-'i-dpe-l-rb-tu-grub- m- yin-sho / / rtsi- ste-yng- bhaasgrub- phr- by-b-nyid-m-grub- pr- bahedardI berA devara se a-kyng-dpe-bM1med p-'m / gtn-tshigs-kyi- de'i-m-grub- p'i-don-yin-no-zhes-rnm-pr- brtgs- p'i- de'i-l-'m-gyi- sgr- yin-ni[1de- lt- n- de-dpe- p rb-t-m -m-grub-p-yin-ni / 1ci-ste-yng- bsgrub-by / khe-nr-b- tu- m- grub- m- grub- p-brjod-pr-by'o- zhe-21 2 / de lt- yin- n- b st'-p- Page #345 -------------------------------------------------------------------------- ________________ PSV1. XXX VII PSV2. gtn-tshigs-kyi-de'i-du-'gl- arg tu-gaab-p-sngo'i-du-'gi- br-'gyur-grub-l-ston-du-'grw- b-cn-yin-p'i-phyir-gtn- rb-chn-ls-bstn-pr- ky'i tshogs-kyi-de'i-'gl-br- zhes-ky b 'di-l-zhe-'shel-l'i 'gyur-ro / / 'dir-'khaail-l'i dus-2 rb-tu-gaakh-b'i- zhes- de- ls-rk-tu-grub-pr-brjod- yin- p de-med-l-blo-tshis-yng- yin-l / b-tsho-zl-b-yng- / Ar 63 64353g deuaTuaa bia l-yin- p'i- phyir-gb-pr-bys- tu-ghk p'i-phyir-rw-czh-nyid-ni- zhl-de-l-dper-brjod-p-drug 'dir-dper byed-p-min-te // te-rw-csh-yia-3-ni-rt'm- g l-te-rw-cnnyid-yin-sh-don- b-lng-gcig- min-no-zhes-by- phyir-rt-zhl-rwc21 lng-l- - b-lt-bu'od / tsi ste yng- yod-p- chen*zhes-by-b-lt-bu'o / / ci- m-"yin-p'i-gtn-tshigs 3: ste-yng-med-p'ir-1478] yidi-7 m- yin- p- steyid- g tn-tshigs-ni-med-p-dng-the-tshom- gnyis-cn-gyi gtn-tshig: zl-b'i-gtn-tshigs-ni-the-tsho ni-the-tshom-du-'gyur-ro-zhi-3] z-r-'gyur-ro-zhe-n-re-zhig- rezhig-yidi-m-loE5 481 med-p'i- gtn-tshigs-m-yin- yi-l'i-gt2-tshigs-m-yin- te-med-p-tsm-mi-rtog-p'i- aedi-l-m-yin-p- rtsom- phyir-ro / / de-l-rt- med-p-rtsom- brtsoglr-gyur-med- shes- pze-m-yin-gyi-'akyng- / 23- kyng bklog-z-yin-zhe / de-l- bsgrug- aiaj rt-m- yin-p'i- rw-cn-zhes-ni-rt-m-yin-gyi-zhes- zhes-l-ni-de-l- b-lng-zhes- p-skye'o-de'i- zhes-p-ni-m-yin-noi by- b'i- roa- l- yin-gyi-med- d frw rhr Page #346 -------------------------------------------------------------------------- ________________ XXXVIII PSVI Psvg. dde'i-phyir- bzlog-p bshe l-los-l-zhe-m-yin-no / / zhe graqaqasma bai ga3aqualab rtogs-l-cn-gyi-gtn-tshigs- bzlog-p-skl-lr-byed-p'i- 3-thtshom-du-brjod-pr-by'o-sbyr-ro / tshom-gyi-gtn- m-tshng-brjod- p-yish-rw-ts'-aia- tshogwl- yng-the-tshom-du ni-khyer lng-ngo-zhes-ky-k- brjed-p-ni / 'o-tu-nyung-du- de-dg-nyid-the-tshom-gyi-gtn-tshig" brjod-p-yin / yin- zhe-m-yin- gyi-'di-ltr-thun-mong- p'i- phyir-b-mng-zhes-by-b-'di- m-yin-p-yng- ste / dper-n-tshos- kho-r- the-tshom-z-b'i-gtn- dwg-l- rn-bs-gzung-r-by-s tshigs- m- yin-gyi-'o'i-kyng- ng-ni-thms-cd-l-med l- thun-mong-m-yish-s-yng-yin-te- // l-du-m-the-tshom-gyi-gtn- dper-n-chog-gi-de'i- drug-rnm* rdzogs-so / / gl-te-bye-brg-gnyis- l rnm-'zung-br-by-b-nyid-lt- k-l-mthong-b'i phyir-de-spyi-nyin-sp2 bu-de-thms-cd-l-med-lh'i- ted kttheng-p- bzhi'-ni-zhe- 2-de-mi- phyir- yul-du-m-l-shaatshil-gyi-rgyu- 2wte / gng-gbhog-p-med- yi''odi- khyd-pr-de-gnyi-g- gcig-dng- ld3-p-yiap'phyir- spyi-tshe-yi-'o-zhes-gng-smr-b-de- 2tshm-du-mi-'gyur-tshugns- i -rigs-te / rdzs-gcig-dng- m-sogs-l-l 2-tshe% yin- ldzhe p'i-phyir-s-l-sogs-p-l- alj'deshaams- cd-ls lg- thetshom-z-br-m-gyur-cig-snym- l-mi-srid-p'i-phyir-roj / de'i- as / gng-lm ldog-p-de-the-tsho phyir-rnm-p-kaan-l-the-tsho gyi- z-br-2d-l- yin 2]]de'i-phyir- gtn-tshigs-gzh'- thun-mong-'di-thms-cd-ls-ldog-p-mi- Page #347 -------------------------------------------------------------------------- ________________ PSV2. XXX IX PSV1 7 yin-p-nyid-ni mi-annddir de / srid-p'i-phyir thms-cd-lcng-l- 1de-bzhia dw-nygl-z-dng-m-nges- cn-gyi-gtn-tshigs-shun-long-m- p'i- mth'- ts2 du- m-btstshed-do) yin- phyir-gzhn-nyid-yin-p-m- iE skd-du-s-l-sogs-p-'dus- brjod-do / / de-bzhin-du-'gl-br- shs-lus-p-btsums-pr-brjod- nges-l-rts'-nyid-du-m-ni-dper-n-nyi- l-l ci ng-rng ge-rgs-su-'m- s-lsogs-srnms-kyis-lus- zhes shaatshol-du-'gyur- to-lng'i-p'i-lcm-rtsom-pr-byed-dm / ci- rtgm-dmigs-p'i-phyir-dng- / ste-rng rng g rigs-tshom-pr- rigs mi- mthun-gyi- fm-p- bye d-ces-the-tshom-z-b-yin-te / bkg-p'i skye-ro-zhes-] lng-bo-rnms-kyi rtogs-dmigs- thtshoa gyim'o de-tshum-gyis-mi- p'i-phyir-dng- / rigs-mi-mthun-p- tshig ge zhes- brjod-do de-'dir- m-p- bkg-p'i spyir ro X/ d'dis- yng- spyir- mdzebbe- snym-p-ls-yng- gl-tshom-z-b'i-mod-mtshng c nyid au-tu-m'i-dkr-po-ls-yoa: l yng slr-wrjod-p yia ]de-l- t3 nyid- dng- brten-p-nyid-dng- spyi-mngon-sum-zheng-yin- yng m tog- yia-tn-med-l nyid rnms-l- ku'-t'i dkr-bnyid dng- / gzugs- nges-pr-m@ng-gi-thtshom- nyid-dng / ye'i-tn-'d dng / brten-p- bhm-yin-zhej de'phyirgng- nyid-dng- / yon- tn-med-p-nyid-rnms rnm-pr-gtsid-p-yin-p'i- l ngesl-mnggatshnye--- gttshgs-kyi-ri-mng'o-snym- yin-te de'phyir rnm lr bnd[24] 2 nyeng du the-tsho'o-zhestted- p-m yin p'i gtn-tshogssbe- pr mi kyltr 2 3r bnyid-de / deng-mngeA sum 'd l-the tshem gyi- |glte-ang yod p'i gtn- rgy'o zhes ky l m kls po'i phyir- tshigw ched-p dng- / tshom-gyi ngs-p-nyid-yin- 'o / | gl-te * mdo-m-- ga shujd alk'i- Page #348 -------------------------------------------------------------------------- ________________ PSVe.. ryig-gis-gzung- XL PSV1. gtn-tshigs-ni-thtshom-z-b-yin- - yng-med-p'i-gtn-tshigs-med- l / gng- bsgrub-by-l-the-tshom-z-k l-dng- / the-tshom-z-b'i-gtatshog drng-brjod-pr-m-bys-ps-k- blo-b yi22-bsgrub-by-l-med-p- de-ltr-ltung-br-brjod-p-yin-no / dng- the-tshom-zb-gng-yin-p-de- dper-n-'g'-zhig-sku-l-mi-rtg- m- brjod-p'i- phyir-ro / / de-lt-n- p-bskrul-b- l- mig-gis-gzung-yng-yin-tu-3taa-b-brjod-p by- l- bst2-2 yul-b- yin-te / dpero mi-rtg-p-nyid- zhe- [60A1tshtshdu-'gyur-b-ste- bsgrubs-ls-lm-b du-b-l-sogs-p-nyid- kyis- br-by-b-nyid- bstn-pr-phyg- mo-l-sogs-p-bskl-p-bzhin-m-yin-p-dFd-b-7sog- 'o1 / de-ltr-n- 3-gg- p-nyid-kyis-me-shsgrl-ky-k-l- p'i-gtn-tshigs-ltr-snng-tshul-'g'-zhig ro'i-l-the- b'i-skb- pr dk'ojjgtn- tshs-zl-b-lt-bu'o / / de-ltr- tshog<Page #349 -------------------------------------------------------------------------- ________________ diGgAgaracitAyAM pramANasamuccayavRttau caturthe dRSTAntaparicchede vaizeSikamataparIkSA / Psv4 Psv2. L1558J ||dye-qg ph- ' L66AJ] -paag-p-rnms- ri- gnyis-k-rb-tu-gruph p-dpe'i- rnms-kyi-gzhi-g-rb-tu-grub-p-bee- zhes- zer-ro / |de-l-yng- dpe'i-zhes-by-b-'di-l-yng- / mkh'-dper-brjod-p'i-sbyor-b's / 2m-mkh'-dper-ni-thl-b-'m / ngg-gi-phyogs-gcig-nyid-kyng-min! gnyis-db-grub-p- p-zhes-by-b-l- gl- te- dm- bc2- dng- gtn- tshogs-dg-shm-mkh'-l-baaub-ph- de'i-yen-tn- ain-p'i-phyir-zhe-sh- ni- thms-nd-nm-mkh'-dpen- 'gyur-ro / / ci-lte-bsgrub-pr- by-b'i-chos-de-gng-l- grub-p-de-nyid- de- zhe- de- ni ngg-gi-phyogs-gcig-ls-m-yiq / gng-l- g'i-g'rb-tu-gaab-p-zhes- by-b-yin-ny / gl-te-dm-bc'- th-dng-gtn-tshigs-de-dg-nm mkh'-l-rb-tu-grub-n / de'i- ae'i-tn- yin-p'i- phyir-thms- nud-l-zhm-mkh'-dper-'gyur- ro / ci-ste-gng-l- bsgrub-ts- dng-de'i-tshes-rb-tu-gaaub- L156AJp-yish-ri- zhe-n / de-lt- yin-zh}ngg-azh-lg nyid-mi- rigs-te / ngg-gi-ch-khs de-lt-zh-yng nyid-mi-'thd-de / rjes-'gro-rjod-pr-mi-byed-p / dpe-yi-gzugs-brnysh-yin / rjes-su-'gro-b-m-brjod-phyir| dpe'i-gzugs-brnyn-yng-yin'-rdo / dwgngdu-gtn-tshigs-skb-ky'i- rjes-su-'gi-b-rb t-bstzh p bzhin du-dpe-ltr-snng-b-ain m gng-du- gtn-tshigs-dng-bsgrub by'i- rjes-su-'gro-b-mi-ston- p- de-'i- dpe- ltr- sbyng- b'o - | gnyis-k'i- dpe-ni-sbm- XLI Page #350 -------------------------------------------------------------------------- ________________ rsvg. XLII PSV2 bzhin- zhes- sbyr- 'by'o | p'i-phyir-gnyi-g-ltr-yng-dpe- skul-byed-nye-br-sbyr-roge'i rigs-p-m-yin-no / / 1rng-rgyud- yi3-yng- don-med-'gyur- gyur- - - - gl-te-dpe-rng-gi-rgyd-kyi- rng-dbng-yin-zhu- don-med-do / ! gl-te-yng-dper-n-rng- aa aa gt2- tshogs-kyi-don- d bng- g- gyi-gtn-tshigs-kyi- gyi-phyogs-gcig-m-yin- p 'i-gyi- phyogs-gcig-m-yi'-rdo- zhes- brjod-de 11de-lt-bs-zhe- zhes-zer-b-de-lt-n |prbshd- sgrub-pr-byed-p-nyid-mi-srid- p-bzhin- du-gtatshogs-nyid- - l-nye-br-sbyr-b'i-don- d ng-nye-br-'jl-b'i-de'i- yng-m- yin-te-sngr- srid-p-m-yin- no X/ - skd-bshd-p-bzhesh-not / tshod-m-kun-ls-btus-l- tshd-m-kaaa-ls-brts-7-ls- ls- le9 bzhe- l'i ]- ye-dng-dpe-ltr-lng-b-brtgs- -e.a nu*dpu98-19,A. p'i-le'u-ste-bzhi-p'oil0.c4: g* 2 5bu -Ced. D. ed. Logga N. 0d. gdeg 03 2. Page #351 -------------------------------------------------------------------------- ________________ 1.3 3vE ntu-uttttgi- erwI jinendra buddhiracitAyAM savRtteH pramANasamuccayasya TIkAyAM vizAlAmalavatyAM vidyamAnAnAM * pratIkAnAM saGgrahaH / tatra pratyakSaparicchedaH / [o.453A 1 d 2baail- p-2g2-zhig-gis-zhes-p-l / - rai bdng dng- dbng- po-dng- yid- dng-de'i- phrd-p-ls-gng-grub-p- de-gzhn- L5381---mdo-ls-byung-b'o-zhes-smrs-se-rdzs-smos-pnyts des-n- l-ys-k- l-sogs-p-rnms- phrd-p-'dode- |kh-rtseg-zhi-'es-p-ste / pr-byed-do / ------- thusshk-med-m-yin p'i-sgr-nying-kyi- phyir(--- gtso-bo- nyid-kyi- phyir- zhes-p---- / des-2- dbyngs-cn-p- l-sogs-p-rnms-te- 'dod- pr-byed-do / ----de- lt-zh-yng-zhes-p-l-segs-ps- / C54A] zhes-gng-bshd-p-de-'gl-li / gt2 l-phebs-p-ni-rnm-pr- brtgs- ph- ston-m-c'-nyid-kyi- phyir-ro-zhes-'brel-leA-guyul-l-lt-de'i-2-ted- phyir\zhes-p-- / yul-l-lt-b-rum-gyi-dede-de-zhes-l-l\tsm-gyi-sg de-l-rnm-pr- gtsod-p-g-ls-shes-p-ste / ls-zhes-p-ste / "bsgribm-yen-p-kho- n'i-zhes- ps-"rnm-p- thms-cd-'dzin-pr-thl-le-zhes-p / thms- cd- kyi- bdg-nyid- dng- zhes- p-l-sogs-p-ste / " - 'di-ri-zhig-ces-ph- l- sogs-p-ste / [559]yul-th-dd-p-yng-zhes-p / - med-ces-p-l- sogs-p'i / gzh2-yng-zhes-p-l-segs-ps--- / bstn- brtsis-su-brjod-ph-3- spyi-dng-khyd-pr-l- <Page #352 -------------------------------------------------------------------------- ________________ XLV p-l-sogs- 7- ste- rng-gi-ri'i-tsm-'dzin-p-nyid-kyi-phyir-zhes-p- 'di- [yul-l- lt-de'i-rtsanyid-phyir / / zhes -'di-n-rnm-pr-'grel- l-mtshms-sbyor-b-ni-sby'i kur-byed-p'ij- -'di'i-'di'i-zhes-p-l- sogs-l-nges- pr-zhes-p---- ldn- phyis-p-ls-5ar th-mi-dd-br-nye-br- bte-gs-p-ls-zhes-de-yr-zhes-p-l- sogs-s-ste / --rnm- p-gzh2:dw-n-zhes- z---- IE5681rigs- l-yng- m- yin-te-zhea1....dbng-po-th-dd-kyis-gzung-r-rgyu- l-nyid-kyi-phyir-ro-zhes-p-----[gl-te- yng-zhes-p-l-sogs-p- sde--|gzugs-sogs-dbyer-med-p'a*zhio ualE57A1 athong-zhe-n-'os- l- l-sogs- ms- --]yod-p- dng- yon-tn- nyed-dg-lt-bu-zhes7. |th-mi-dd-p'i- zhes-p-zhe...- / de-dbng- pos-min-zhess-ln- 3iidbng- poy-m-do'-med-phyir / / zhes-p--- / don-med-p-zhes-p-de-. -tshesde-yng-'gyur-ro-zhes-7. -\E5?B] rng-yul-grw dd-zhi'ng-zhes- p- l-sogs-p-ste / --- gngs-l-sogs: p-th-dd-ls-kyng zhes- l- --]dbng-l-gzhn-gyi-don-ni-m-yi'-bhe- zhes-p-ste / ---- dbng- mo- gzhn-gyi- yum-nyid-kyis-kyng-zhes-lng-l- sogs-p |gng-'N: mig-gis-mi-'dzin-p-zhes-p-- -de-gl-te- zhes-p-l-sogs- l-ste- E58A1th-dd-p-nyid-nye-dbng-pho-du-ms- gzung-br-by-b-nyid-l-rgy-m- yin-n| - - -2a-rtsi-zhe-n-dgung- gzhn-gyi-don-mi-'dzap'o-zhes / dpng pe-gcig-min-nyid-l- - rgyu'i-zhes-sbrel-med---- gl-te- ang zhes p l segs-p'ij..... ngobng-po-thms-cd-kyis-gzung-by-mmesf wng- / ---de-lt-2-gzugs-l- sogs-l-rnms-dbng-po-du-ms-gzung br by-br-rnms-su-'gyur- re-zhesl-ste-rng-gi-bye-brg-l-nges-pr spyod-p-rnms-so-zhes- p-- --]dbb-p'i- blo-rnms-kyis-zhis-sbrel-mr-gyu'oirs-ng- Page #353 -------------------------------------------------------------------------- ________________ XLV -gngs-l-migm-w-dng- ls-rnms-l-tte'(zhes)- / segs- p-smros- . p-ls----- 5tth / mi-'gyur-ro-zhes- ph- l- sogs-p-ste / - - - - de-lt-'- '- 'e-sh-zhes-p---de-lt-sh-yng- zhes- ph- ste--- - mdo-dng- 'gl-le-zhes-ps- "rigs-ps-kyng- zhes- ph- l- sogs- ps-te / --de- med-p'i- phyir----1dbng-po-gzhn- gyis-'dzin-p-m-yin-p-ni- mi-'khrul-p'o-zhes- te|:---............ 'gyur-yod- ces- p- l- segs-kw- 1 E592)] tte-zh-gng-zhes- lp-l-sogs-p'o / / | gzhm-p'i spyod-yul-' zhes-p-l- sogs-p-ste / yul-th-dd-p-zhes- p-l-sogs-p-ste / de-yng-lhn-cig-sprod-p'i-tshogs-p'i- yul-nn-zhes-p-ste / ----slr- yng-de-dng-lhn-cig-spyod-p'i-tshogs- p-'di'i- yul- yi'u- p-zhes- 'gu-mng-pokhkhe-2'o / ---drn-p-nyid- th-mi-dd-p'i zhes- p-zhes-p / *[54B1gzum-l-sogs-l- 'dzin-p-med n-de'i-blo-med-p'i-phyir-ro zhes -p / ............ de- bzhin-du- khyd-pr-c'-rnms-zhes-p-l-sogs-p-ste / "th-mi-dd-p-thms- cd-du zhes-p / ---- yid-p-dng- ye'i-tn- nyid-dg-ni- mdznM- sum-m-yin-ni-zhes-p----de-nye-br-mtshon- p'i- phyir-zhes-z / . spyod-yul-mtshungs-nyid-'dod- C60A]re-sn-\zhes-p / de- mi-'dzin-2 de'i-blo-med-p'i-phyir-ro-zhes-p- - -mi-'dod-p-l- thl-br-'gyur / / zhes-p--- / rdzs-dng-ldd-p-rnms-zhes-p-l-sogs-z- de bzhin-du-rdzs-gcig-p-nyid-kyi phyir-zhes-p-l-sogs-p- bste- rdzs- 'jug p'i- phyir-zhes-p- l-sogs-p-ste / ----ng60tth1de-skd- du-bshd- p-ni- shes-p-l-sogs-p-ste / -- gl-te-yng-zhes-p-l- sogs-p-ste!-- gng-gi-tsho-yng- zhes-p- l-sogs-p- yng- m-yi'i-rdo-zhes-p-ste-r-mthong-b-zhes-p...-med-kyng-zhes-p- ..... de-ltr- VT Page #354 -------------------------------------------------------------------------- ________________ - vr. 'dis-zhes-p / XLVI l-sogs-ps---'dzin-s-th-dd-p'i-phyir-zhes- zl----|rnm- gzhn- du-brjod-ces- 7 l-sogs-ps---|E64A] myin-zhes-p-l- tshogs-p-ster---- thms-cd-bsgrub-phyir / zhes-p-l-sogs-ps / blo-sh-dd-p'ng-gzh'-zhing-skye-phyir"zhes-p-l-sogs-lm--- 'byed-n- rnm- gzhn-dbyernymed-cing- / / ces-7---- / gng-l- yng- zhes- l- l-sogs- p'ng-don-l-sogs-p-rnms-l-zhes-lng- l / segs-p'i: ms- ls-rnms-l't:.. bsl-zhing-sbyngs-pr- brjod-do / de-yng- 'as-l l sogs-l ste|-de-dng-'brel- p'i-sgo-ns-skye'o-zhes-l-2-- dde-ang- bzhi-l- sogs- p- phrd-p kho-n-ls-skye* zhes-p-ni / ji-ltr-thms-cd-du-zhes-p-l-son: p-ste / 34a (Rkig gthshug-kg-tti*R: / [440# b|e-bg-p-rnms-kyi- yng-zhes-5dm5 pQ ... 28'i-'du-ni-zhiwl- l-sogs- - -'brel-p- cn- rnm- k- gnyis-te-yng-dng-lcb- p-ca- yng- dper-n- dw-b- me-ls lt-bbste /wng-dg pr 'd-b-cn-yng- dper nye-l-lng-gi-rw-lt- shw'od--E40 31 rgys-'bbs-bu-rjes-dpg-p'i-gt4: tshogs-dg-go-zhes- ttaai d-do-zhes-l- |--[1B] ji-ltr- phrol- po'i- 'dod-ps- rgys- 2shws- shu- rg- rjes-su-dpog-p'i gtn-tshigs-dg-m- yin-tso-lngzhu-min-rtogs-med-l-'gaal-phyir- 1zhes-p-- / ks p'i-rgy-nyid-kho-ns-kyng- | / zhes-p-l-segs- p-steF-n-a% s p- l-sogs-p-ste-..-mthong-zhes-a- m-sogs-pod-[(442 A1 dmigs-kyis-k4m- b'i-phyir-zhes- }nyi-smill 7]] phyir zhes-p-l-sogs-p-ste / -dzh- q'oRack lr Page #355 -------------------------------------------------------------------------- ________________ XLVI yr. --desp-nyid-ste- p-l-sogs-p-ste / the-tshom-z-bkM-mny'- ps-mi-2 gdn- thbr m-yin-zhes- 1-l-seg-p'11g-88 maphyir-zhes-ls- --[44) 8)] m- yin- chos- l- l sogs-p-ste / -- gng-gi-bu-zhes- l-l-sogs- p-stetgde'i-mi- z-br- smos-p'7---- ch-'g'-yis- min-zhis-l-l-sogs-p-ni |: 2:lr- wd-zhes-p-l- sogs- lg-27 brnms-l-srid-p' r| ]zhesl ) rtgs- kyi-zhes- 77 sogs- p-skye / rtgs-kyi-ste-dw-b-l-sogs- E 443 A]p'i- gzhn-dng-spyi-gng-yin-prdzs-nyid-l-sogs-p'i- ng-po-dng-| gng- yng- zhgyur-b-l-sogs- p- [byd- pr- rnms-te-de-gnyis-k-l- yng- g@-pr-byed-p-dng-gsl- r-by- gr-mi- 'gyur-dod - - gzhn- l-ste- skye- baag-l-l- sogs-7 rnms-kyi- ltr-lt'o ] rnm- m- kyu'thl-br-'gyur-te / ldn-p-c'i-rnm-rtogs-pr-thl- zhi-'gyur-ro-zhes- / ------gzhn-du- 2-zhes- 7- 7nyegs-72) 'dir- yng- m- yin- zhes- l- l-sogs- p'o-- --[113 8]de-rtogs-zin-p-nyid-kyphyir-zhes-p'o| - - gng- du-ni-zhes-p-l-sogs-p-ste|--- rnm-p-gzhn- du-n-zhes-p-9! sogs-p-ste----du-g-l-me- zhes-p-l-sogs-lskye------'dir- m- yod- 1-lskg-pr-by-b-yng-m- psin-te / de-ni rtgw ze'-p-nyid- kyi-phyir-zhes-p-l-soges-22)---1AAA]de'i-phyir-rtg-s-dng- rtgs-run-dgu-gde'i mi z-br-ltr- ph-m- yin- gyi- zhes-p-skye- 9n-rtse- zhe b- med- b- mi-'byung-b-nyid-kho-n-zhes-p / ---yul-dng- ls-m-ltos-p-ni-zhes-p-l-sogs-p-ste / -----'du-b-yng-zheau k-l-sogs-p-ste / 'brel-p-zhe-zhes-p-l-l-l--- |m-yin- * dus-l-ltos-l-shi\-/e4. wkh-che' 336: g8:| Page #356 -------------------------------------------------------------------------- ________________ XLVII VT. .gng-nug-'gl-zhe-lsog 0n111554 * - zhes-p-l-sogs-p-E4481rtogs- l-med-p'i-yng-zhes- p-ste..-'di-l-yng-de-kho-n-zhes-l- l-sogs-p- ---1'dir- ung zhes- p-lsogs-ls-- --]'khrul-p-nyid-ni-yng-zhes-l- l-sogs-p'i)rgy'i-rgy-ms-zhes-p- de-skd-du-smrs-l-zhes- g'i-tshe-'o zhes-|.tse1: m-gyur-p-ls-zhes-l-ste-rlung-dng-sprin- yng-dg-pr-sbyor-g'i- chb'i- ls-dng-'gl-b-zhes-p-ni-'dirtshrbzhis-rtogs- kyng-m-yin-gyi-zhes-p / ---'o-n-ci-zhe-z-de-med-p-yia no- zhes-l--- / chr-k'i-ls-med-l- dng-rlung-sprin-sbyor-p-dg-'gl- yng-m-yin- rno-zhes-p-de-bzhi-dw-gzhi- yng- brjod- 7r-ku'o zhi--- [6 gng-bshd-p- yng- zhes-ld----m-byung- b-l-sogww p'o---dmigs-kyis-bstn-p-ni-rb-tu-gaags-lsngo'i-m-canyid-kyi- phyir-ro-zhes-p'o|--'grel-l-med- phyir-rtgs-klu-yin / zhes-l ste| ..-'brel-p'i-drn-yng-zhes-s- l- sogs-p-ste / ---rtgs- ls-rgyng-r-bstn-p'i-phyir-zhes- p / -"--n16A]rjes-su dmg- n- shul-l-mos-p-zhes-p-l-sogs-p-ste / dn:k-tsm- zhel-l-sogs-p-ste / -- zhes-p'i- byed- p-bstn-zrls-zhes-5 'bhel-l-d- l-l-ltos-ps-zhes-l-ste / ---- - rgyur-bys-ns-zhes-d- de-yng- myin te-zhes- l-m-sogs-ls- - / rjes-su-dpg-pr-by-b'i- mtshn-mr-gyur-p'i- zhes-ps- / rnm-p-gzhn-du-bde-zhes-7---1dngos-su- chyin-zhesl-l-sogs-p'oi---'brel- l-naan-ls- kr-du-chod-p-nyid- kyi-phyir-ro-zhes-p'o / / 'brel-p-dssh-l-gaab-pr-'gyur- -zhes-l- / -ro-ltr-'i-shshd-'grel-ls / gng gi- s- s- l-sogs-ps- // zhesi ta tsaa-dzM ral l'o--P. 24 Page #357 -------------------------------------------------------------------------- ________________ . XLIX VT. 'di-skdn-'chd-pr-'gyur- b-zhes-7s-de'i-'de-l-zhes-pr-byed- p- gsungs8i--..- -gng-gi-phyir-rb-tu-m-grub-p'i-dmigs-kyis- kstn-l-m-yin-2i-c4d7e1 j'gushu-lgs-l-ldir-lh- krjod-re-|---1'di-rnms-zhes-7 l-sogs-p'od-gng-yng- rung-b-zhis-l----| tgsl-br-by-b-dng-gslbr-byed- nyid-kyi-zhes-lg-dlhg-m-gsl-byed-min-7-'theb-rtse-1-I E44781dzin-ched-gzha- l-de-rtogs-phyir / / zhes-l*l / ..- gzhn-ls-zhes- 5*- / kh - -de3 phyir-don-med-l-ste-'di- rjes-su-dg-p'i-rgyu-rtogs- p-zhes-p-lhg-m'o]i5 a rtog-pr- byed-do-zhes-b'i-dkyus- 'dir- yng-sbrel- br- by'o]-0:0d. sky220Abshe 81 Pe4. 0 22s A -4 33B] artha tRtIyaH praarthaanumaanpricchedH| [1q60] / de ldn- p'i- chos-kyi-gtn-tshigs-so-zhesl---- / brjod-p-zhes-'jug-g-zhes-11--- - gl-te- bsgrug-byt 141A]brjod- l-'dwel-pr-byed-n-zhes-----nges-kyng bsgrub by-kho-2-8-dng-ldn-ps- zhes-p / tshigs-l-l-tshe-gzhn-nye-b'i-s-m- yin- ni-zhes-=rw-ts'- 2:l-de'i rtser-rt'o-zhes-p-l-sogs- 5: d -red-l-spys-l-nyed-l- sogs-l-srid-l- m- yin-nye-zhis-7d---de-ni grub-p-nyid-kyi-phyirL1448] ro- zhes- p / ----mi-rtg-p-nyid-du-bsgrub-pr-by'i-'o-b-zhes-lm- irnm-pr-gtsod p'i-'brs-bu-cai d-kyi-byi'u-ri-zhes-5--- yo'i-dge- du-gyur-p-mng-zhes-7 / tshogs-p'm-chos- c gyis- gzha-de-dng-ldn- 5med-ri-zhes-p / khyd-pr-bhaawl-rgyu-dng-ldn-tshos/F2thob-skye-s-l- gzu-m-lda242&yin-zhes-lo-l- aegsl'o is cn-p-mi bsm-rgyu-dng-mthaa-p-wn-zhes-nges-p , Page #358 -------------------------------------------------------------------------- ________________ VT br-mi-'gyur-b'i-phyir-ro-zhes- p / --dnye-b-nyid-kyi-phyir ted-lsk- pr-by-b-nyid-kyi- phyir-ro-zhes-p- yng- gtn-tshigs-su-'gyr-de-zhes-p'i- yng-gi-sgr-ni -- - / b-sgug-by'i-tshes-l-yng-zhes-p-l-sogs-p-ni / ---m-yin te-de'i-zhes-p-l-sogs-p / - - -thun-meng-m-yin-p-ni-zhes- p-l-sogs- p'o / --- [ 1528] mi-rtg-p-nyid-tsm-zhes-ph-l-sogs-p-ste / m-nges- 8-zhes-p-l-- / ---the-tshom-gyi-gtn-tshigs-zhes-p'e----2khrul- rb-ca-zhe- zhes-p'e / / de-rum-zhig-kyng-zhes-p'i-de'i-sgrs--- / de'i-phyir- zhes ml sogs-l-ste / ---- nge-ltr-gyur-'-tshos- gzh'-spngs- pr-'gyur- re-zhes-ps- -- / nges-pr-gzung-b-ls-zhes-p / -- -mkh'-sogs-ye- pr-sgrub- p-l / / zhes-ph-l--sogs-p'i- skrus--- / de-l-zhes-p---- - / * D>> ed*g*q?deg8-1caB} Ped g*a1SA-shEURA{ [210A 2 |bye-brg p-rnms-kyi-zhes-p-l-sogs-p-ste / "re-zhig- rb-tu-m-grub-p-zhes-p-l-sogs-p----(2m-gyi-sku'i-rnm-pd-brtg- p'i-don-czhi-no zhes-p'o / de-ltr-dd-zhi- zhes-p-l-L220B]Ngs- kr-ste / --ri-ste-yng-zhes-p-l-sogs-p-ste / - de-ltr-gyur-' n-tshigs-kyi- den-'gl- r-'gyur-ro / - - - bstn-p-ni- rb- dhu-grub-p-stezhi-l-cn-nyid-kyi-phyir *zhes-p / --rb-tu-grub-pr-bys- zhs-zhes-p / ......ci-ste- yng-med-p'i-gt'- E411.A] tshigs-zhes-th ......|dper-nzhes p l-sogs-ps- -- - / tshig-gi-dea- dg-po-rnms-l-zhes- z / the-tshom-gyi-rgyu-yin-she-zhes- -'jug-tshe / ---thms-cd-l-med-p'i-phyir- zhes-p-ste / - gng-rnms-sl-b-zhes-p-bye-brg-kho-zh-'g'-zhig-tshe / / " mtheng b'i-phyir-ro zhes -p - / bsgreng-b-l- sogs-ph-bzhin-du-zhes-p / ---L211B]de-mi-rigs-te-zhes-p- gnyis-k-l- P. ed. zhes-p / sogs-p'i- L -sgrs- Page #359 -------------------------------------------------------------------------- ________________ LI VT. m-yin-zhes-l-sogs 2 de - m gyur -g tses 1:r sogs-p-ste / - de-ltr-yng- m- yin-no-zhes- 7skye|- -de'i-phyir zhew s-l- sogs-saa / ----[212 #1rigs bi-mthub-1tshea- 5 bkg-p'i- phyir-zhes / 'dis-zhes------'dir-yng-zhes- l---][2128] sul-'g'-zhig-taa-zhes-p-- | -5-4. nu0220h-41a8 / Ped * 2 tshe - zhesi | atha caturtho dRssttaantpricchedH|| C436B] [gnyis-k rg taa-gaag-7 dpe'o zhis-7--['m-mkh'- G454gwae law 4: 15R zhes s - IE a37A1de-yi- yox Anyid-kyi-phyir-zhes-----re'i- tshes-dg-zhesl- - -]gng-du-rb-tu-grub-p-dg-go-zhes-7- -- / ngg-gi yn-lg-nyid-mregs-so-zhes- 5d-rjes-su-'gM-b- k gd- phyir- zhes- p-lsogs-l-skye1: sng-m-bzhin-zhes-p / m l gnyis-k-ltr-n-yng- mi-rigs-hzhes-l / ----skl byed- nyid-dng-dpe'i-dz-kyng- / rng- dbng-yin-n-de'i-chedtso-zhes- l--sgrub-pr-byed s-nyid srid-lu- m yin-zhing- / dpe'i-don-yng-m- - yiafi Yzhes-p'o| -- E137B]sngr dzi-skd 1kd-p-bzhin- zhes-p / -5, e4. by- 23B- 23*B| P. ed. g* 26-s Page #360 -------------------------------------------------------------------------- ________________