SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे । [ द्रव्यत्वं ] द्रव्यं गुणः कर्म वा स्यात् । तस्मान्न द्रव्यादीनि द्रव्यस्वम् । गुणे भावाद् गुणत्वमुक्तम् । १ । २ । १४ । गुणेषु गुणानामवृत्तेः, गुणत्वं च गुणेषु वर्तते, तस्मान्न गुणः। सामान्यविशेषाभावेन च । १ । २ । १५ । 5 यदि गुणत्वं द्रव्यं कर्म वा स्यात् तस्मिन् द्रव्यत्वं कर्मत्वं वा सामान्यविशेषौ स्याताम् । न चैवम् । तस्मान्न द्रव्यं कर्म वा गुणस्वम् । __कर्मणि भावात् कर्मत्वमुक्तम् । १।२ । १६ । कर्मणि कर्मत्वस्य वृत्तेः कर्मणः कर्मणि चावृत्तेर्न कर्म कर्मत्वम् । - सामान्यविशेषाभावेन च । १ । २ । १७ । 10 द्रव्यत्वं गुणत्वं वा कर्मत्वे स्यातां यदि द्रव्यं गुणो वा स्यात् । तस्मान्न द्रव्यगुणौ कर्मत्वम् । ... सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भाव इति । १।२।१८। 'एक'शब्देन अभेदः कथ्यते, न तु सङ्ख्या । लिङ्गयतेऽनेनेति लिङ्गं प्रत्ययः, येन लिङ्गेन 'सत् सत्' इति प्रत्ययेन प्रतीयते सत्ता तस्य सर्वत्रा विशिष्टत्वाद् विशिष्टस्य च 15 प्रत्ययस्याभावाद भिन्ना सत्ता। ॥ प्रथमोऽध्यायः ॥ १ भावः । प्रथमोऽध्याय: PS. । २ ' इति'शब्दः प्रायः प्रत्यध्यायमध्यायपरिसमाप्तिसूत्रे 0. P. मध्ये दृश्यते, PS. उ. मि. मध्ये तु न दृश्यत इति ध्येयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy