SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चन्द्रामन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे । सतोऽपि निमित्तादग्रहणमिति चेत् , न, सतो लिङ्गाभावात् । २ । २। ३० । यत् सदपि निमित्तान्न गृह्यते तस्य लिङ्गं सद्भावप्राहकं भवति, शब्दस्य तूच्चारणादृवं संयोग्यादेर्लिङ्गस्याभावादसत्तैव । वित्र, नित्यवैधात् । २ । २ । ३१ । उच्चरितपध्वंसो नित्यैर्वधर्म्यम् , तस्मादनित्यः । किश्च, कार्यत्वात् । २ । २ । ३२ । कार्यश्च शब्दः, संयोगादिभ्य उत्पत्तेः । तस्मादनित्यः । 10 किञ्च, अभावात् । २। २ । ३३ । प्रागभावादित्यर्थः । प्रागभाववतो विनाशात् । प्रागभावश्चास्य कारणेभ्य उत्पत्तेः । न च तानि व्यञ्जकानि, कुतः ! कारणतो विकारात् । २ । २ । ३४ । यस्माद् भेर्यादिकारणेभ्यः शब्दस्य विकारोऽवगम्यते, महति भेर्यादौ महान् अल्पेऽरुपः । अभिव्यक्ती तु दोषात् । २ । २ । ३५ । नित्यत्वेनाभिव्यक्तौ शब्दोऽन्येन यज्ञे प्रयुक्तो नान्येन प्रयुज्येत दर्भादिवद् यात20 यामत्वादिदोषात् । तस्मादनित्यः । .१ उच्चरितप्रध्वंसिनो नित्यवैधात् 0 । २ " शास्त्रे ‘कार्यत्वात् , कारणतो विकारात्' इति ।" -प्रमाणसमुच्चयवृत्ति T1 पृ० ३९ a, T2 पृ. १२० b । " शास्त्रे 'कार्यत्वात् , कारणतो विकारात् , संयोगाद् विभागाच्छन्दाच्च शब्दनिष्पत्तेः शब्दोऽनित्यः' इति कार्यत्वादयः शब्दानित्यत्वहेतव उक्ताः । "-विशालामलवती पृ० ११७ ३ । “ सतो लिङ्गाभावात् , 25 कार्यत्वात् , कारगतो विकारात् "-नयचक्रवृत्ति पृ० ५५ पं० ११-१२, पृ० ८७ पं० १५ । 'अभिव्यक्ती दोषात्' इति उ. मध्ये सूत्रपाठः । मि. मध्ये तु 'दोषात्' इत्येव सूत्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy