SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । हस्तकर्मणा मनसः कर्म व्याख्यातम ॥१५॥ ५ । २। १४ । आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे (आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे । तदनारम्भः । १६ । ५ । २ । १५ । आत्मस्थे मनसि सशरीरस्य सुखदुःखा. | तदनारम्भ आत्मस्थे मनसि शरीरस्य 5 भावः स योगः । १७ ॥ दुखाभावः स योगः । ५। २ । १६ । कायकर्मणा आत्मकर्म व्याख्यातम् ।१८। अपसर्पणमुपसर्पणमशितपीतसंयोगः ........................शितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि ।१९। .................. ५। २ । १७ । तदभावे संयोगाभावोऽप्रादुर्भावः स तदभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः। 10 मोक्षः । २० । ५ । २। १८ । द्रव्यगुणकर्मवैधाद् भावाभावमात्रं द्रव्य गुणकर्मनिष्पत्तिवैधादभावस्तमः । तमः । २१ । ५। २ । १९ । तेजसो द्रव्यान्तरेणावरणाच्च । २२ ।। ५। २ । २० । दिक्कालावाकाशं च क्रियावद्भयो वैधा .................. 15 निष्क्रियाणि । २३ । क्रियावद्वैधानिष्क्रियाणि । ५।२।२१। एतेन कर्माणि गुणाश्च व्याख्याताः ।२४। ५ । २ । २२ । निष्क्रियाणां समवायः कर्मभ्यः प्रतिषिद्धः । २५ । ....कर्मभ्यो निषिद्धः। ५। २। २३ । कारणं त्वसमवायिनो गुणाः । २६ । ५। २ । २४ । 20 गुणैर्दिग् व्याख्याता । २७ । ५। २ । २५ । कारणेन कालः । २८ । ५ । २ । २६ । ६ । १ । १ । 25 ६. १. बुद्धिपूर्वा वाक्यकृतिवेदे । १ । न चास्मबुद्धिभ्यो लिङ्गमृषेः । २। तथा ब्राह्मणे संज्ञाकर्मसिद्धिर्लिङ्गम् । ३। ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम्।६।१।२। १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy