SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ९० 20 अत्र मुद्रितः सूत्रपाठः । बुद्धिपूर्वो ददातिः । ४ । तथा प्रतिग्रहः । ५ । तयोः क्रमो यथाऽनितरेतराङ्गभूतानाम्। ६ । 5 आत्मगुणेषु आत्मान्तरगुणानामकारण- आत्मान्तरगुणानामात्मान्तरेऽकारणत्वात् स्वात् । ७ । ६ । १ । ५ । अदुष्टभोजनात् समभिव्याहारतोऽभ्युदयः 10 दुष्टं हिंसायाम् । १० । 25 वैशेषिकसूत्रपाठ तुलनात्मकं । ८ । तद् दुष्टभोजने न विद्यते । ९ । समभिव्याहारतो दोषः | ११ | तद्दुष्ट न विद्यते । १२ । विशिष्टे प्रवृत्तिः । १३ । समे हीने चाप्रवृत्ति: । १४ । 15 एतेन हीनसमविशिष्टधार्मिकेभ्यः परादानं व्याख्यातम् । १५ । तथा विरुद्धानां त्यागः | १६ | X समे आत्मत्यागः परत्यागो वा । १७ । विशिष्टे आत्मत्यागः | १८ | Jain Education International ६. नां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो. Sभ्युदयाय । १ । अभिषेचनोपवा सब्रह्मचर्य गुरुकुलवासवानप्रस्थ्ययज्ञदानप्रोक्षणदिङ्गनक्षत्रमन्त्र कालनियमाश्चादृष्टाय । २ । उपस्कारकृदभिमतः सूत्रपाठः । X ६ । १ । ६ । ६ । १ । ७ । तस्य समभिव्याहारतो दोषः । ६ । १ । ८ । ६ । १।९। पुनर्विशिष्टे प्रवृत्तिः समे हीने वा प्रवृत्ति: हीने परे त्यागः । २. ६ । १ । ३ । ६ । १ । ४ । X .. परस्वादानं व्या... । ६ । १ । १२ । ६ । १ । १३ । ६ । १ । १४ । ६ । १ । १५ । विशिष्टे आत्मत्याग इति । ६ । १ । १६ । । ६ १ । १० । । ६ । १ । ११ । दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनम भ्युदयाय । ६ । २ । १ । For Private & Personal Use Only ...... वानप्रस्थ........ ...६ । २ । २ । www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy