SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । चातुराश्रम्यमुपधाश्चानुपधाश्च । ३ । भावदोष उपधा । ४ । अदोषोऽनुपधा । ५ । इष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितं च तच्छुचि । ६ । अशुचीति शुचिप्रतिषेधः । ७ । अर्थान्तरं च । ८ । अयतस्य शुचिभोजनादभ्युदयो न विद्यते । यमाभावात् । ९ । विद्यते चानर्थान्तरत्वाद्यमस्य । १० । अस्रति चाभावात् । ११ । सुखाद्रागः । १२ । तन्मयत्वात् । १३ । तृप्तेः । १४ । अदृष्टात् । १५ । जातिविशेषाच्च रागविशेषः । १६ । इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः | १७| ततः संयोगो विभागश्च । १८ । आत्मकर्मसु मोक्षो व्याख्यातः । १९ । Jain Education International उक्ता गुणाः । 1 गुणलक्षणं चोक्तम् । २ । इदमेवंगुणमिदमेवंगुणमिति चोक्तम् | ३ | पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्य त्वादनित्याः । ४ । उपस्कारकृदभिमतः सूत्रपाठः । चातुराश्रम्यमुपधा अनुपधाश्च ६ । २ । ३ । ६ । २ । ४ । यदिष्टरूप..... तन्मयत्वाच्च । अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद् विद्यते वाऽर्थान्तरत्वा द्यमस्य । ६ । २ । ८ । जातिविशेषाच्च । .. धर्माधर्मप्रवृत्तिः तत्संयोगो विभागः | ........ ७. १. ९१ ६ । २ । ५ । 5 ६ । २ । ६ । ६ । २ । ७ । For Private & Personal Use Only X अदृष्टाश्च । ६ । २ । १२ । ६ । २ । १३ । ६ । २ । ९ । २ । १० । २ । ११ । ६ ६ । ७ । १ । १ । X X पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्य त्वादनित्याश्च । ७ । १ । २ । 10 ६ । २ । १४ । ६ । २ । १५ । ६ । २ । १६ । 20 15 www.jainelibrary.org 25 •
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy