SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 5 10 ८८ 20 वैशेषिकसूत्र पाठतुलनात्मकं अत्र मुद्रितः सूत्रपाठः । मणिगमनं सूचयभिसर्पणमित्यदृष्ट कारितानि । १५ । इषावयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः | १६ | नोदनादाद्यमिषोः कर्म कर्मकारिताश्च संस्कारादुत्तरं तथोत्तरमुत्तरं च । १७ । संस्काराभावे गुरुत्वात् पतनम् । १८ । ५. २. नोदनादभिघातात् संयुक्तसंयोगाच पृथिव्यां कर्म । १ । तद् विशेषेणादृष्टकारितम् । २ । अपां संयोगाभावे गुरुत्वात् पतनम् । ३ । 15 तद् विशेषेणादृष्टकारितम् । ४ । द्रवत्वात् स्यन्दनम् । ५ । नाड्या वायुसंयोगादारोहणम् । ६ । नोदनात् पीडनात् संयुक्त संयोगाच्च । ७ । वृक्षाभिसर्पणमित्यदृष्टकारितम् । ८ । अपां सङ्घातो विलयनं च तेजसः संयोगात् । ९ । तत्रावस्फूर्जथुर्लिङ्गम् । १० । वैदिकं च । ११ । अपां संयोगाद् विभागाच्च स्तनयित्नुः | १२ | 25 पृथिवीकर्मणा तेजः कर्म वायुकर्म च व्याख्यातम् । १३ । अग्नेरूर्ध्वज्वलनं वायोश्च तिर्यक्पवनमणु मनसोवाद्यं कर्मेत्यदृष्टकारितानि । १४ । Jain Education International उपस्कारकृदभिमतः सूत्रपाठः । मणिगमनं सूच्यभिसर्पणमदृष्टकारणम् । ५ । १ । १५ । ..... कर्म तत्कर्म ... ५ । १ । १६ । । ५ । १ । १७ । ५ । १ । १८ । नोदनाभि ... । ५ । २ । १ । ५। । २ । ५ । २ । ३ । X ५।२।४। नाडयो........... ।५।२।५ नोदनापीडनात्.... । ५ । २ । ६ । ५।२।७। अपां सङ्घातो विलयनं च तेजः संयोगात् । ५ । २ । ८ । तत्र विस्फूर्जथुर्लिङ्गम् । ५ । २ । ९ । For Private & Personal Use Only ५। २ । १० । ... स्तनयित्नोः । ५ । २ । ११ । ५ । २ । १२ । अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणून मनसश्चाद्यं कर्माष्टकारितम् | ५|२| १३ | www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy