SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ८७ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । आत्मसंयोगस्त्वविप्रतिषिद्धो मिथः पश्चानाम् । ३ । अणुसंयोगस्त्वप्रतिषिद्धः । ४ । २ । ४ । तत्र शरीरं द्विविधं योनिजमयोनिजं च । ५। अनेकदेशपूर्वकत्वात् । ४ । अनियत दिग्देशपूर्वकत्वात् । ४ । २ । ६ । 5 धर्मविशेषात् । ५। धर्मविशेषाञ्च । ४ । २ । ७ । कार्यविशेषात् । ६। x समाख्याभावात् । ७ । समाख्याभावाच्च । ४ । २। ८ । संज्ञादिमत्त्वात् । ८। संज्ञाया आदित्वात्। ४ । २ । ९ । ( सन्त्ययोनिजाः। सन्त्ययोनिजा वेदलिङ्गाच्च । ९ । ४ । २ । १०। 10 | वेदलिङ्गाच्च । ४ । २ । ११ । आत्मसंयोगप्रयत्नाभ्या हस्ते कर्म । १ । ५। १ । १ । तथा मुसलकर्म हस्तसंयोगाच्च । २। तथा हस्तसंयोगाच्च मुसले कर्म ।५।१।२। 15 अभिघातजे मुसलकर्मणि व्यतिरेकाद- अभिघातजे मुसलादौ कर्मणि व्यतिरेकाकारणं हस्तसंयोगः । ३ । दकारणं हस्तसंयोगः। ५। १ । ३ । तथात्मसंयोगो हस्तमुसलकर्मणि । ४। तथात्मसंयोगो हस्तकर्मणि । ५।१।४। मुसलाभिघातात्तु मुसलसंयोगाद्धस्ते कर्म ।५ अभिघातान्मुसलसंयोगाद्धस्ते कर्म ।५।१५। तथात्मकर्म हस्तसंयोगाच्च । ६। आत्मकर्म हस्तसंयोगाश्च । ५ । १। ६ । 20 संयोगाभावे गुरुत्वात् पतनम् । ७ । नोदनविशेषाभावान्नोवं न तिर्यग्गमनम्।८। ५ । १ । ८। प्रयत्नविशेषानोदनविशेषः । ९ । ५! १ । ९। नोदनविशेषादुदसनविशेषः । १० । ५। १ । १० । हस्तकर्मणा दारककर्म व्याख्यातम् ॥११॥ ५। १ । ११ । 25 तथा दग्धस्य विस्फोटनम् । १२ । ...विस्फोटने । ५ । १।१२। प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम् । १३। यत्नाभावे प्रसुप्तस्य चलनम् । ५।१।१३। तृणकर्म वायुसंयोगात् । १४ । तृणे कर्म ........... । ५ । १ । १४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy