SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ वैशेषिकसूत्रपाठतुलनात्मकं ४. १. अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । सदकारणवत् तन्नित्यम् । १ । सदकारणवन्नित्यम् । ४ । १ । १ । तस्य कार्य लिङ्गम् । २। ४।१।२। 5 कारणभावाद्धि कार्यभावः । ३ । कारणभावात् कार्यमावः। ४।१।३। अनित्यमिति च विशेषप्रतिषेधभावः ।४। अनित्य इति विशेषतः प्रतिषेधभावः।४। अविद्या च । ५ । अविद्या । ४ । १ । ५। महत्यनेकद्रव्यवत्त्वापाच्चोपलब्धिः । ६ । ४।१।६। अद्रव्यवत्त्वात् परमाणावनुपलब्धिः । ७ । x 10 सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावा. रूपसंस्काराभावाद् वायावनुपलब्धिः ।। द्वायोरनुपलब्धिः । ४ । १ । ७ । अनेकद्रव्येण द्रव्येण समवायाद्रूप. अनेकद्रव्यसमवायाद रूपविशेषाच्च रूपो. विशेषाञ्चोपलब्धिः । ९। पलब्धिः । ४।१।८। एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् ।१०। तेन रस........ । ४ । १ । ९ । 15 तदभावादव्यभिचारः । ११ । तस्याभावादव्यभिचारः । ४ । १।१०। सङ्ख्याः परिमाणानि पृथक्त्वं संयोग. विभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि । १२ । ४ । १।११। अरूपिष्वचाक्षुषत्वात् । १३ ।। अरूपिष्वचाक्षुषाणि । ४ । १ । १२ । 20 एतेन गुणत्वे भावे च सर्वेन्द्रियज्ञानं व्याख्यातम् । १४ । ...सर्वेन्द्रियं ज्ञानं....। ४ । १ । १३ । ४. २. तत् पुनः पृथिव्यादि कार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् । ४ । २। १ । 25 प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते । १। पञ्चात्मकं न विद्यते। ४ । २।२। गुणान्तराप्रादुर्भावाच्चयात्मकमपि न |२। ........च न च्यात्मकम् । ४ । २ । ३ । १ सर्वेन्द्रियं ज्ञानं PS. । सार्वेन्द्रियज्ञानं P.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy