SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ - प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ५। तस्य द्रव्यत्व..............। ३ । २।५। यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद् यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावादृष्टं दृष्टं लिङ्गं न विद्यते । ६ । लिङ्गं न विद्यते। ३ । २ । ६ । सामान्यतो दृष्टाच्चाविशेषः । ७ । ३।२।७। 5 तस्मादागमिकम् । ८ । तस्मादागमिकः । ३ । २ । ८ । अहमिति शब्दव्यतिरेकान्नागमिकम् । ९। अहमिति शब्दस्य व्य... ३ । २।९। यदि च दृष्टप्रत्यक्षोऽहं देवदत्तोऽहं यज्ञदत्त यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति । १०। इति । ३ । २ । १०। दृष्ट आत्मनि लिङ्गे एक एव दृढत्वात् 10 प्रत्यक्षवत् प्रत्ययः। ३ । २ । ११ । देवदत्तो गच्छति विष्णुमित्रो गच्छतीति देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचोपचाराच्छरीरप्रत्यक्षः । ११ । चाराच्छरीरे प्रत्ययः। ३ । २ । १२ । सन्दिग्धस्तूपचारः । १२ । ३।२। १३ । अहमिति प्रत्यगात्मनि भावात् परत्रा 15 भावादर्थान्तरप्रत्यक्षः । १३ । ३ । २ । १४ । देवदत्तो गच्छतीत्युपचारादभिमानात् तावच्छरीरप्रत्यक्षोऽहंकारः।३। २ । १५ । सन्दिग्धस्तूपचारः। ३ । २ । १६ । . न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्र 20 योनिविशेषः । १४ । ...नि विषयः । ३ । २ । १७ । अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यति. रेकाव्यभिचाराद्विशेषसिद्ध गमिकः ।१८। सुखदुःखनिष्पत्त्यविशेषादैकात्म्यम् ।१५। सुखदुःखज्ञाननिष्पत्त्य...।३।२। १९ । नाना व्यवस्थातः । १६ । ___ व्यवस्थातो नाना। ३ । २ । २० । 25 शास्त्रसामर्थ्याच्च । १७ । .३ । २ । २१ । -~ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy