SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ वैशेषिकसूत्रपाठतुलात्मकं अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । अज्ञानाञ्च । ६। ३ । १ । ६ । अन्य एव हेतुरित्यनपदेशः । ७ । अन्यदेव हेतुरित्यनपदेशः । ३ । १ । ७ । x अर्थान्तर ह्यर्थान्तरस्यानपदेशः। ३।१।८। 5 संयोगि समवायि एकार्थसमवायि विरोधि । संयोगि समवाय्येकार्थसमवायि च । कार्य कार्यान्तरस्य कारणं कारणान्तर- विरोधि च । ३ । १ । ९ । स्य। विरोधि अभूतं भूतस्य, भूतमभूतस्य, | कार्य कार्यान्तरस्य । ३ । १ । १० । अभूतमभूतस्य, भूतं भूतस्य । ८ । । विरोध्यभूतं भूतस्य । ३ । १ । ११ । | भूतमभूतस्य । ३ । १ । १२ । 10 (भूतो भूतस्य । ३ । १ । १३ । प्रसिद्धिपूर्वकत्वादपदेशस्य । ९ । .. ३।१ । १४ । अप्रसिद्धोऽनपदेशः । १०। । अप्रसिद्धोऽनपदेशोऽसन् संदिग्धश्चान-.. असन् सन्दिग्धश्चानपदेशः । ११ । । पदेशः। ... ३ । १ । १५ । विषाणी तस्मादश्वो विषाणी तस्माद यस्माद यस्माद् विषाणी तस्मादश्वः । ३।१।१६। १ यस्माद् विषाणी तस्माद् गौरिति चान के गौरिति च । १२ । | कान्तिकस्योदाहरणम् । ३ । १ । १७ । आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन्निष्पद्यते आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् । १३ । तदन्यत् । । ३ । १ । १८ । प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् | १४ । ३।१।१९। 20 ३.२. आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोभावश्च मनसो लिङ्गम् । १ । .. ऽभावश्च मनसो लिङ्गम् । ३ । २ । १ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २ । तस्य द्रव्यत्व ....... । ३ । २।२। प्रयत्नायौगपद्याज्ञानायौगपद्याच्चैकं मनः।। ............च्चैकम् । ३ । २ । ३ । , प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रिया- प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्न. न्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्ना. श्वेत्यात्मलिङ्गानि । ४ । श्वात्मनो लिङ्गानि । ३।२।४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy