SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् । अन मुद्रितः सूत्रपाठः। उपस्कारकृदभिमतः सूत्रपाठः । अचाक्षुषत्वान्न कर्म । २८ । नापि कर्माचाक्षुषत्वात् । २ । २ । २४ । गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम्।२९। २। २ । २५ । सतो लिङ्गाभावात् । ३० । २ । २। २६ । नित्यवैधात् । ३१ । २।२।२७। 5 कार्यत्वात् । ३२ । अभावात् । ३३ । (अनित्यश्वायं कारणतः ।२।२ । २८ । कारणतो विकारात् । ३४ । । न चासिद्धं विकारात् । २ । २ । २९ । दोषात् । ३५। अभिव्यक्ती दोषात् । २ । २ । ३० । 10 संयोगाद् विभागाच्छब्दाच शब्द- संयोगाद विभागाच्च शब्दाच्च शब्दनिष्पत्तेः । ३६ । निष्पत्तिः। । २।२। ३१ । लिङ्गाचानित्यः । ३७ । लिङ्गाच्चानित्यः शब्दः । २ । २ । ३२ । द्वयोस्तु प्रवृत्त्योरभावात् । ३८ । २।२ । ३३ । संख्याभावात् । ३९ । x 15 प्रथमाशब्दात् । ४०। २ । २ । ३४ । सम्प्रतिपत्तिभावाच । ४१। २ | २ । ३५ ॥ सन्दिग्धाः सति बहुत्वे । ४२ । २।२ । ३६ । सङ्ख्याभावः सामान्यतः । ४३ । २।२ । ३७ । - e ३. १. प्रसिद्धा इन्द्रियार्थाः । १ । ३।१।१। इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरत्वे इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः । २। हेतुः। ३ । १ । २। सोऽनपदेशः । ३ । ३ । १ । ३ । 25 कारणाज्ञानात् । ४ । ३ । १ । ४। कार्याज्ञानात् । ५ । कार्येषु ज्ञानात् । ३ । १ । ५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy