SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ वैशेषिकसूत्रपाठतुलनात्मकं ___ अत्र मुद्रितः सूत्रपाठः । उपस्कारकृदभिमतः सूत्रपाठः । अप्सु शीतता । ५। २।२।५। अपरस्मिन् परं युगपदयुग पश्चिरं क्षिप्रमिति अपरस्मिन्नपरं युगपच्चिरं क्षिप्रमिति कालकाललिङ्गानि । ६। लिङ्गानि । २।२ । ६ । 5 द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ७ । २।२।७। तत्त्वं भावेन ।८। २।२।८. कार्यविशेषेण नानात्वम् । ९ । नित्येष्वभावादनित्येषु भावात् । १० ।। नित्येष्वभावादनित्येषु भावात् कारणे कारणे कालाख्या । ११ । कालाख्येति । २।२।९। 10 इत इदमिति यतस्तदिशो लिङ्गम् । १२ । ...यतस्तद् दिइयं लिङ्गम्।२।२।१०। द्रव्यत्वनित्यत्वे वायुना व्याख्याते । १३ । २।२।११। तत्त्वं भावेन । १४ । २।२ । १२ । कार्यविशेषेण नानात्वम् । १५ । २।२।१३ । आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो 15 भूताच्च प्राची। १६ । २।२।१४। तथा दक्षिणा प्रतीची उदीची च । १७ । २ । २ । १५॥ एतेन दिगन्तराणि व्याख्यातानि । १८ । ...दिगन्तरालानि...। २ । २।१६ । सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः । १९ । २ । २ । १७ । दृष्टम दृष्टम् । २० ।। दृष्टं च दृष्टवत् । २१ । २।२। १८ । दृष्टं यथादृष्टमयथादृष्टमुभयथादृष्टत्वात् ।२२। यथादृष्टमयथादृष्टत्वाच्च । २।२। १९ । विद्याविद्यातश्च संशयः । २३ । २ । २ । २० । श्रोत्रग्रहणो योऽर्थः स शब्दः । २४ । २ । २ । २१ । तस्मिन् द्रव्यं कर्म गुण इति संशयः।२५। तुल्यजातीयेष्वर्थान्तरभूतेषु च विशेषस्यो. तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्यो. भयथा दृष्टत्वात् । २६ । भयथा दृष्टत्वात् । २ । २ । २२ । एकद्रव्यवत्वान्न द्रव्यम् । २७ । एकद्रव्यत्वान्न द्रव्यम् । २।२।२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy