SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । . उपस्कारकृदभिमतः सूत्रपाठः । वायुरिति सति सन्निकर्षे प्रत्यक्षाभावाद् वायुसन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं दृष्टं लिङ्गं न विद्यते । १५ । न विद्यते । २।१ । १५॥ सामान्यतो दृष्टाञ्चाविशेषः । १६ । २।१ । १६ । तस्मादागमिकम् । १७ । २१ । १७ । 5 संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । १८ ।। २।१ । १८ । प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः । १९। प्रत्यक्षप्रवृत्तत्वात्........ । २ । १ । १९ । निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम्।२०। २ । १ । २०। तदलिङ्गमेकद्रव्यवत्वात् कर्मणः । २१ । तदलिङ्गमेकद्रव्यत्वात्....। २ । १ । २१ । कारणान्तरानुक्लप्तिवैधाच्च । २२ । २।१ । २२ । 10 संयोगादभावः कर्मणः । २३ । २।१ । २३ । कारणगुणपूर्वः कार्यगुणो दृष्टः, कार्यान्त- कारणगुणपूर्वकः कार्यगुणो दृष्टः।२।१।२४। राप्रादुर्भावाच्च शब्दः स्पर्शवताम गुणः।२४।) कार्यान्तराप्रादुर्भावाच.... । २।१।२५। परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः । २५ । २।१ । २६ । 15 लिङ्गमाकाशस्य । २६ । परिशेषाल्लिङ्गमाकाशस्य २ । १ । २७ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २७ । २।१।२८ । तत्त्वं भावेन । २८ । २।१ । २९ । x शब्दलिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च।३०। x तदनुविधानादेकपृथक्त्वं चेति । २।१।३१। 20 - - - . २.२. पुष्पवस्त्रयोः सति सन्निकर्षे गन्धान्तरा. पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्रादुर्भावो वस्ने गन्धाभावलिङ्गम् । १।। प्रादुर्भावो वस्ने गन्धाभावलिङ्गम् ।२।२।१। एतेनाप्सूष्णता व्याख्याता । २ । व्यवस्थितः पृथिव्यां गन्धः । २।२। २। 25 व्यवस्थितः पृथिव्यां गन्धः । ३ । एतेनोष्णता व्याख्याता । २।२।३ । तेजस्युष्णता । ४ ।। तेजस उष्णता । २ । २।४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy