SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ वैशेषिकसूत्रपाठतुलनात्मकं ___ अत्र मुद्रितः सूत्रपाठः ।। उपस्कारकृदभिमतः सूत्रपाठः । सामान्यविशेषाभावेन च । १३ । १।२। १२ । गुणे भावाद् गुणत्वमुक्तम् । १४ । तथा गुणेषु भावाद्.... १ । २ । १३ । सामान्यविशेषाभावेन च । १५ । १।२।१४। 5 कर्मणि भावात् कर्मत्वमुक्तम् । १६। कर्मसु भावात् कर्मत्वमुक्तम्। १।२।१५। सामान्यविशेषाभावेन च । १७ ।। १।२ । १६ । सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको सदिति लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैको भावः । १८ । भावः । १।२। १७ । २. १. 10 रूपरसगन्धस्पर्शवती पृथिवी । १ । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च ।२। ....आपो द्रवाः स्निग्धाः । २ । १ । २ । तेजो रूपस्पर्शवत । ३। २। १ । ३ । वायुः स्पर्शवान् । ४ । स्पर्शवान् वायुः। २ । १ । ४ । त आकाशे न विद्यन्ते । ५ । २।१।५। 15 सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्नि- सर्पिर्जतुमधूच्छिष्टानामग्निसंयोगाद् द्रव. संयोगाद् द्रवताऽद्भिः सामान्यम् । ६। त्वमद्भिः सामान्यम् । २ । १ । ६ । त्रपुसीसलोहरजतसुवर्णानां तैजसानामग्निः पुसीसलोहरजतसुवर्णानामग्निसंयोगाद् संयोगाद् द्रवताऽद्भिः सामान्यम् । ७। द्रवत्वमद्भिः सामान्यम् । २ । १ । ७ । विषाणी ककुद्मान प्रान्तेवालधिः सास्ना20 वानिति गोत्वे दृष्टं लिङ्गम् । ८ । २ । १।८। स्पर्शश्च । ९। स्पर्शश्च वायोः। २ । १ । ९ । न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः।१०। २। १ । १०। अद्रव्यवत्त्वाद् द्रव्यम् । ११ ।। __ अद्रव्यवत्त्वेन द्रव्यम् । २ । १ । ११ । क्रियावत्त्वाद् गुणवत्वाच्च । १२ । २ । १ । १२ । 28 अद्रव्यवत्त्वेन नित्यत्वमुक्तम् । १३ । २। १ । १३ । वायोर्वायुसम्मूर्छनं नानात्वे लिङ्गम्।१४। ........नानात्वलिङ्गम् । २। १ । १४ । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy