SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः। उपस्कारकृदभिमतः सूत्रपाठः । असमवायात सामान्यं कर्म कार्य न असमवायात् सामान्यकार्य कर्म न विद्यते । २४। विद्यते । १।१ । २६ । संयोगानां द्रव्यम् । २५। १।१ । २७। रूपाणां रूपम् । २६ । १ । १ । २८ । .5 गुरुत्वप्रयत्नसंयोगानामुक्षेपणम् । २७ । १।१ । २९ । संयोगविभागाः कर्मणाम् । २८ । संयोगविभागाश्च कर्मणाम।१।१।३० । कारणसामान्ये द्रव्यकर्मणां कर्माकारण १।१ । ३१ । मुक्तम् । २९ । ___10 १.२. कारणाभावात् कार्याभावः । १ । १।२।१। न तु कार्याभावात् कारणाभावः । २ । १।२।२। सामान्यं विशेष इति बुद्ध्यपेक्षम् । ३ । १ । २ । ३ । भावः सामान्यमेव । ४ । भावोऽनुवृत्तेरेव हेतुत्वात् सामा न्यमेव । १।२। ४ । 15 द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च । ५। १। २ । ५। अन्यत्रान्त्येभ्यो विशेषेभ्यः । ६ । १।२।६। सदिति यतो द्रव्यगुणकर्मसु । ७ । ........द्रव्यगुणकर्मसु सा सत्ता।१।२।७। द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता । ८ । १ । २ । ८ । 20 एकद्रव्यवत्वान्न द्रव्यम् । ९। गुणकर्मसु च भावान्न कर्म न गुणः ।१०। १।२ । ९। सामान्यविशेषाभावाच्च । ११ । सामान्यविशेषाभावेन च । १ । २।१०। एकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् । १२ । अनेकद्रव्यवत्वेन......१।२।११। x . १ प्रायः प्रत्यध्यायं प्रत्याहिकं च 0. P. मध्येऽन्तिमे सूत्रे समाप्तिद्योतक 'इति'शब्दो दृश्यते, 25 किन्तु PS. मि. उ. मध्येऽदर्शनादस्मिन् परिशिष्टेऽस्माभिस्तत्र तत्र 'इति'शब्दो नोपात्त इति ध्येयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy