SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ७८ वैशेषिकसूत्रपाठतुलनात्मकं अत्र मुद्रितः सूत्रपाठः । उपस्कार कृदभिमतः सूत्रपाठः । उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि । ६। १ । १ । ७ । सदनित्यं द्रव्यवत् कार्य कारणं सामान्य5 विशेषवदिति द्रव्यगुणकर्मणाम विशेषः ।। १।१।८॥ द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् । १।१।९। द्रव्याणि द्रव्यान्तरमारभन्ते । ८ । । १।१।१०। गुणाश्च गुणान्तरम् । ९। 10 कर्म कर्मसाध्यं न विद्यते। १० । १।१।११। कार्याविरोधि द्रव्यं कारणाविरोधि च । ११॥ न द्रव्यं कार्य कारणं च वधति । १।२।१२। उभयथा गुणः । १२ । उभयथा गुणाः । १ । १ । १३ । कार्यविरोधि कर्म । १३ । १।१ । १४ । क्रियावद् गुणवत् समवायिकारणमिति 15 द्रव्यलक्षणम् । १४ । क्रियागुणवत् .... । १ । १ । १५ । द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकार. णमनपेक्ष इति गुणलक्षणम् । १५ । १। १ । १६ । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं ........ध्वनपेक्ष........ १ । १ । १७ । कारणमिति कर्मलक्षणम् । १६ । 20 द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम्।१७। १।१ । १८ तथा गुणः । १८ । १। १ । १९ । संयोगविभागानां कर्म । १९ । ....विभागवेगानां कर्म समानम्।१।१।२०। ___न द्रव्याणां कर्म । १ । १ । २१ । न द्रव्याणां व्यतिरेकात् । २० । व्यतिरेकात् । १। १ । २२ । 25 गुणवैधान्न कर्मणाम् । २१ । द्रव्याणां द्रव्यं कार्य सामान्यम्।१।१।२३। द्रव्याणां द्रव्यं कार्य सामान्यम् । २२ । । गुणवैधान्न कर्मणां कर्म । १ । १।२४। द्वित्वप्रभृतयश्च संख्याः पृथक्त्वं संयोग- द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोग. विभागाश्च | २३ । विभागाश्च । १ । १ । २५। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy