SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्। अत्र मुद्रितस्य 0. P. PS. अनुसारिसूत्रपाठस्य उपस्कारकृदभिमतसूत्रपाठेन सह तुलना । अत्र मुद्रितः सूत्रपाठः ।। उपस्कारकृदभिमतः सूत्रपाठः। । १.१. अथातो धर्म व्याख्यास्यामः । १ । यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः। २ । १। १ ।२। तद्वचनादाम्नायप्रामाण्यम् । ३ । तद्वचनादाम्नायस्य प्रामाण्यम् । १॥ १।३। धर्मविशेषप्रसूताद् द्रव्यगुणकर्म सामान्यविशेषसमवायानां पदार्थानां साधर्म्य- 10 वैधाभ्यां तत्त्वज्ञानान्निःश्रेयसम् ।१।१।४। पृथिव्यापस्तेजो वायुराकाशं कालो दिगास्मा मन इति द्रव्याणि । ४ । रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च गुणाः। ५ । ....प्रयत्नाश्च गुणाः । १ । १।६। १ शङ्करमिश्रेण वैशेषिकसूत्रस्योपरि उपस्काराभिधा व्याख्या विरचितास्ति । तत्र च सूत्रपाठे यत्र यत्र साम्यं वैषम्यं न्यूनाधिकत्वं वा दृश्यते तदेतस्मिन् परिशिष्टे प्रदर्श्यते । इदं तु ध्येयम्-यत्र यत्र * एतादृशं चिह्न विहितं तत्र तत्र तत्तत् सूत्रं नास्तीति ज्ञेयम् । यत्र न कश्चिद् विशेषो दर्शितस्तत्र तत् सूत्रमुपस्कारेऽत्र मुद्रितेन सूत्रपाठेन तुल्यमेव विद्यत इत्यवगन्तव्यम् । २ अत्र मुद्रिते 0. P. PS. 20 अनुसारिसूत्रपाठेऽपि 0. P. PS. मध्ये परस्परं भिन्नाः केचन पाठभेदाः सन्ति । ते च वृत्तिसहिते तत्र तत्र सूत्रेऽधस्तात् टिप्पण्यामस्मामिदर्शितास्तत्रैवावलोकनीयाः । उपस्कारकृदभिमतसूत्रपाठात् O. P. P3. अनुसारी वैशेषिकसूत्रपाठोऽतिप्राचीन इत्यपि ध्येयम् ।। 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy