SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 10 15 ७६ 'लैङ्गिकं प्रमाणं व्याख्यातम् | १० | १९ | लैङ्गिकं परोक्षमुच्यते, 'भविष्यति' इत्यादि कार्याणां येनावगम्यते तदनुमानं प्रमाणं व्याख्यातम् । 5 शास्त्रादौ धर्मो व्याख्येयतया प्रतिज्ञातः, अतस्तस्य प्रत्याम्नायानुसन्धानार्थ सूत्रद्वयं गतमपि पुनरुच्यते हैष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युपाय | १० | २० | श्रुतौ स्मृतौ च दृष्टानां दृष्टस्य प्रयोजनस्याभावे प्रयोगोऽभ्युदयाय धर्मायेत्यर्थः । तस्य चाम्नायात् समधिगम उक्तः । आम्नायस्य च सिद्धं प्रामाण्यम् - - तद्वचनादान्नायप्रामाण्यमिति । १० । २१ । २० चन्द्रानन्दविरचितवृस्यलङ्कृते वैशेषिकसूत्रे दशमोऽध्यायः । अतीन्द्रिये भूतादावर्थे तनु-भुवनादिकार्यतया विज्ञातो भगवानीश्वरः, तत्प्रणयनाच्चाम्नायस्य सिद्धं प्रामाण्यम् । 'इति'शब्दः समास्यर्थः । एवं द्रव्यादीनां साधर्म्यवैधर्म्यपरिज्ञानाद् वैराग्यद्वारेण ज्ञानोत्पत्तेः 'आत्मा ज्ञातव्यः' इत्यादिवाक्येभ्यश्चोपासाक्रमेण विज्ञानावाप्तेनिःश्रेयसाधिगमः । जगतोऽस्यानन्दकरं विद्याशर्वर्याः सदैव यश्चन्द्रम् । आनन्दयति स वृतिं चन्द्रानन्दो व्यधादेताम् || ॥ * इति वैशेषिकसूत्रवृत्तिः समाप्ता 11 १] लैङ्गिके P. PS. २ दृश्यताम् १ । १ । १ । ३ दृश्यताम् ६ । २ । १४ दृष्टप्रयोजन (ना) भावात् । ५ °मिति ॥ दशमोऽध्यायः ॥ वैशेषिकसूत्राणि समाप्तानि ॥ - PS. हश्यताम् १ । १ । ३ । ६ इत्यादिवाक्येभ्यश्चोपाक्रमेग विज्ञानाव्याप्तिनिःश्रेयसाधिगमः 0 । इत्यादिना वाक्यपासाक्रमेण विज्ञानाव्याप्तेर्निःश्रेयसाधिगमः P. । ७ विद्यासर्वर्याः P. 1 विद्यायास्सर्वथा O. 1 १८ चन्द्रानन्दो व्यधात् कश्चित् ॥ इति वैशेषिकसूत्रवृत्ति समाप्ता ॥ भद्रं पश्येम प्रचरेम भद्रम् । भद्रं वदेम शृणुयाम भद्रम् ॥ ०९ * * अयं पाठः P. मध्ये नास्ति । 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy