SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अजाते तु - दशमोऽध्यायः । संयोगाद्वा | १० | १३ । जनिष्यमाणेऽपि कार्ये तन्त्वादीनां परस्परेण संयोगादस्य पटं प्रति तेषु कारणबुद्धिरुत्पद्यते । ७५ कारणसमवायात् कर्मणि । १० । १४ । संयोगविभागेषु निरपेक्ष कारणत्वात् तत्कारणद्रव्ये समवेतत्वात् कर्मोत्पन्नमात्रमेव कारणबुद्धिं जनयति । इदानीं गुणेषु - तथा रूपे कारणकारणसमवायाच्च । १० । १५ । कार्यरूपस्य समवायिकारणे पटादौ यत् समवायिकारणं तन्तवस्तेषु कारणकारणेषु 10 समवेतत्वात् कारणं रूपादय इत्युच्यन्ते, 'च' शब्दादनुत्पन्नेऽपि कार्यरूपे कारणबुद्धिः । कारणसमवायात् संयोगे । १० । १६ । कार्यस्य पटादेः समवायिकारणेषु तन्त्वादिषु समवेतत्वात् संयोगे द्रव्यं प्रति कारणबुद्धिः । गुणकर्मारम्भे तु तथा कारणाकारणसमवायाच्च । १० । १७ । कारणे घटेsकारणे चाग्नावनिसंयोगः समवेतत्वात् कारणं पाकजानाम् । अभिघात्ये कर्मकारणेऽभिहन्तरि चाकारणे समवेतत्वाद् वेगवद्रव्यसंयोगः कर्मणः कारणम् । पाकजारम्भे तु— संयुक्तसमवायादग्ने वैशेषिकम् । १० । १८ । अणूनां पाकजरूपाद्यारम्भेऽणुभिः संयुक्तेऽमौ समवेतमुष्णस्पर्शं वैशेषिकं गुणमपेक्षते संयोगः । द्रव्यं वर्जयित्वाऽन्यत्र संयोगः सापेक्षः कारणम् । Jain Education International १ द्रव्यसमवे° O. । २ कार्यस्य रूपस्य 0. । ३ कार्यगुणा रूपादय O. । ४ तथा 0. P. उ. मध्ये नास्ति । ५ कर्मकारणे अभिहन्तरि च कारणसमवेतत्वाद् P. । ६ वैशेषिकगुण O. । कर्मकारणे समवेतत्वाद् For Private & Personal Use Only 5. 15 20 25 www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy