SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ द्वितीय परिशिषम् । अत्र मुद्रितः सूत्रपाठः। मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । एतेन हीनसमविशिष्टधार्मिकेभ्यः परादानं व्याख्यातम् । १५ । तथा विरुद्धानां त्यागः । १६ । ६ । १ । १३ । समे आत्मत्यागः परत्यागो वा । १७ । ६।१ । १४ । 5 विशिष्टे आत्मत्यागः । १८ । ६ । १ । १५ । -ese दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो. ऽभ्युदयाय । १। ६ । २ । १ । 10 अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थ्ययज्ञदानप्रोक्षणदिङ्नक्षत्रमन्त्र कालनियमाश्चादृष्टाय | २। ......वानप्रस्थ.......६ । २।२। ( चातुराश्रम्यम् । ६ । २ । ३ । चातुराश्रम्यमुपधाश्चानुपधाश्च । ३ । । उपधाऽनुपधाश्च । ६।२।४ । 15 भावदोष उपधा । ४ । ६ । २ । ५। अदोषोऽनुपधा । ५। इष्टरूपरसगन्धस्पर्श प्रोक्षितमभ्युक्षितं च तच्छुचि । ६। ६ । २।६। अशुचीति शुचिप्रतिषेधः । ७ । ६। २ । ७ । 20 अर्थान्तरं च । ८ । ६ । २।८। अयतस्य शुचिभोजनादभ्युदयो न विद्यते अयतस्य शुचिभोजनादभ्युदयो न विद्यते यमामावात् । ९ । ६ । २। ९। विद्यते चानन्तरत्वाद्यमस्य । १० । असति चाभावात् । ११ । ६ २। १० । 25 सुखाद्रागः । १२ । ६।२ । ११ । तन्मयत्वात् । १३ । तृप्तेः । १४ । न तृप्तेः। ६ । २ । १२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy