SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ वैशेषिकसूत्रपाठतुलनात्मकं । : अत्र मुद्रितः सूत्रपाठः। . मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । अदृष्टात् । १५ । .. . अदृष्टाश्च । ६ । २ । १३ । एतेन द्वेषो व्याख्यातः। ६।२ । १४ । जातिविशेषाच्च रागविशेषः । १६ । ६ । २ । १५ । 5 इच्छा द्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः ।१७। । ततः संयोगः। ६ । २ । १६ । ततः संयोगो विभागश्च । १८ । । विभागश्च । ६। २ । १७ । आत्मकर्मसु मोक्षो व्याख्यातः । १९।। ६ । २ । १८ । ७.१. उक्ता गुणाः । १ । ७।१।१। गुणलक्षणं चोक्तम् । २। ७ । १।२। इदमेवंगुण मिदमेवंगुणमिति चोक्तम् ।३। ७।१।३। पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्य.। पृथिव्यादिरूपरसगन्धस्पर्शा अनित्या एव । 15 स्वादनित्याः । ४ । ७ । १।४। अग्निसंयोगाच्च । ५। ७।१।५। गुणान्तरप्रादुर्भावात् । ६ । ७।१।६। एतेन नित्येष्वनित्यत्वमुक्तम् । ७ । एतेन नित्ये ध्वप्यनित्यत्वमुक्तम् । ७ । ११७ अप्सु तेजसि वायौ च नित्या द्रव्यनित्य- ....वायौ च नित्यत्वं द्रव्यनित्यत्वात् । 20 त्वात् । ८ । . . ७।१।८। अनित्येष्वनित्या द्रव्यानित्यत्वात् । ९। ____७।१।९। कारणगुणपूर्वाः पृथिव्यां पाकजाश्च ।१०। कारणगुणपूर्वकाः पृथिव्यां पाकजाश्च ।१०। अप्सु तेजसि वायौ च कारणगुणपूर्वाः । ....पूर्वकाः । ७ । १ । ११ । पाकजा न विद्यन्ते । ११ । । पाकजा न विद्यन्ते । ७ । १ । १२ । 25 अगुणवतो द्रव्यस्य गुणारम्भात् कर्मगुणा अगुणाः । १२ । एतेन पाकजा व्याख्याताः। १३ । ७ । १ । १४ । एकद्रव्यवत्वात् । १४ ।। एकद्रव्यत्वाच्च । ७।१ । १५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy