SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशष्टम् अत्र मुद्रितः सूत्रपाठः । अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्या ख्याते । १५ । कारणबहुत्वात् कारणमहत्त्वात् प्रचय विशेषाच्च महत् । १६ । तद्विपरीतम । १७ । अणु महदिति तस्मिन् विशेषभावाद् विशेषाभावाच्च । १८ । एककालत्वात् । १९ । दृष्टान्ताच्च । २० । अणुत्वमवयोर व महत्त्वाभावः कर्म गुणैर्व्याख्यातः । २१ । अणुत्व महत्त्वाभ्यां कर्मगुणा अगुणाः | २२ | एतेन दीर्घत्व हस्वत्वे व्याख्याते । २३ । कर्मभिः कर्माणि गुणैर्गुणाः । २४ । तदनित्येऽनित्यम् | २५ | नित्यं परिमण्डलम् । २६ । अविद्या विद्यालिङ्गम् । २७ । विभवाद् महानाकाशः | २८ । तथा चात्मा । २९ । तदभावादणु मनः । ३० । गुणैर्दिग् व्याख्याता | ३१ कारणेन कालः । ३२ । Jain Education International } - ११७ मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । ७ । १ । १६ । ७ । १ । ७ । १ । ७ । १ । For Private & Personal Use Only १७ । १८ । १९ । ७ । १ । २२ । ७ । १ । २३ । एतेन दीर्घश्वस्वत्वयोरुपलभ्यनुपलब्धी नित्ये व्याख्याते । कर्मभिः कर्माणि । गुणैर्गुणाः ७ । १ । २० । ७ । १ । २१ । 10 ७ । १ । २६ । एतदनित्यम् । ७ । १ । २७ । 5 ७ । १ । २४ । 15 ७ । १ । २५ । ७ । १ । २८ । अविद्या च विद्यालिङ्गम् । ७ । १ । २९ । 20 विभवान्महानाकाशस्तथा चात्मा । ३० ७ । १ । ३१ । ७ । १ । ३२ । ७ । १ । ३३ । 25 www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy