SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 1o वैशेषिकसूत्रपाठतुलनात्मकं ७. २. अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वं रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरतथा पृथक्त्वम् । १ । मेकत्वम् । १। तथा पृथक्त्वम् । २ । 5 तयोनित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते । २ । ७ । २ । ३ । निष्पत्तिश्च । ३ । ७ । २ । ४ । एकत्वपृथक्त्वयोरेकत्वपृथक्त्वाभावोऽणुत्व. एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽ. महत्त्वाभ्यां व्याख्यातः । ४ । णुत्वमहत्त्वाभ्यां व्याख्यातः । ७ । २ । ५ । कर्मभिः कर्माणि गुणैर्गुणाः । ५। कर्मभिः कर्माणि। ६ । गुणैर्गुणाः । ७ । निःसङ्ख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते । ६। ७।२।८। एकत्वस्याभावाद् भाक्तं न विद्यते । ७। एकस्याभावाद्...। ७।२। ९ । कार्यकारणैकत्वपृथक्त्वाभावादेकत्वपृथक्त्वे न विद्यते । ८ । कार्यकारणयोरेकत्व...। ७ । २ । १० । एतदनित्यनित्ययोर्व्याख्यातम् । ९ । एतदनित्ययोा ...... ७ । २ । ११ । अन्यतरकर्मज उभयकर्मजः संयोगजश्व संयोगः । १० । ७ । २ । १२ । एतेन विभागो व्याख्यातः . ११ । ७ । २ । १३ । संयोगविभागयोः संयोगविभागाभावोऽ. गुत्वमहत्त्वाभ्यां व्याख्यातः। १२ । ७ । २। १४ । कर्मभिः कर्माणि गुणैर्गुणाः । १३ । कर्मभिः कर्माणि ।१५। गुणैर्गुणाः ।१६ । युतसिद्ध्य भावात् कार्यकारणयोः संयोगविभागौ न विद्यते । १४ । ७ । २ । १७ ॥ गुणत्वात् । १५ । ७ । २ । १८॥ गुणे च भाष्यते । १६ । ७ । २ । १९ । निष्क्रियत्वात् । १७ । ७ । २ । २० । असति नास्तीति च प्रयोगात् । १८ । 16 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy