SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ११४ अत्र मुद्रितः सूत्रपाठः । तेजसो द्रव्यान्तरेणावरणाच्च । २२ । दिकालावकाशं च क्रियावद्भूयो वैधर्म्यानिष्क्रियाणि । २३ । वैशेषिकसूत्रपाठ तुलनात्मकं 5 एतेन कर्माणि गुणाश्च व्याख्याताः | २४। निष्क्रियाणां समवायः कर्मभ्यः प्रति षिद्धः | २५ | कारणं त्वसमवायिनो गुणाः । २६ । गुणैर्दिग् व्याख्याता । २७ । 10 कारणेन कालः | २८ । बुद्धिपूर्वो ददातिः । ४ । तथा प्रतिग्रहः । ५ । तयोः क्रमो यथाऽनितरेतरङ्गभूतानाम् ६। आत्मान्तरगुणानामकारण आत्मगुणेषु 20 खात् । ७ । 25 तददुष्टे न विद्यते । १२ । अदुष्टभोजनात् समभिव्याहारतोऽभ्युदयः ८ तद् दुष्टभोजने न विद्यते । ९ । दुष्टं हिंसायाम् । १० । समभिव्याहारतो दोष: । ११ । ६. १. बुद्धिपूर्वा वाक्यकृतिर्वेदे । १ न चास्मद्बुद्धिभ्यो लिङ्गमृषेः । २ । 15 तथा ब्राह्मणे संज्ञा कर्मसिद्धिर्लिङ्गम् । ३ । ब्राह्मणसंज्ञाकर्म विशिष्टे प्रवृत्तिः । १३ । समे हीने चाप्रवृत्तिः | १४ | Jain Education International मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । ५। २ । २० । . कर्मभिः प्रतिषिद्धः | ५ । २ । १३ । ५ । २ । २४ । गुणैश्च दिग्व्याख्याता । ५ । २ । २५ । ५ । २ । २६ । ५ । २ । २१ । ५ । २ । २२ । ...र्वेदः । ६ । १ । १ । स वा अस्मद्बुद्धिभ्यो... । ६ । १ । २ । सिद्धिलिङ्गम् | ६ | १ | ३ | ६ । १ । ४ । ६ । १ । ५ । ६ । १ For Private & Personal Use Only ६ । १ । ७ । ६ । १ । ८ । ६ । १ । ९ । ६ । १ । १० । X ६ । १ । ११ । ६ । १ । १२ । X www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy