SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । मि. वृत्यनुसादेश सम्भावितः सूत्रपाठः । तद् विशेषेणादृष्टकारितम् । ४ । द्रवत्वात् स्यन्दनम् । ५ । ५।२।३। नाड्या वायुसंयोगादारोहणम् । ६ । ५। २।४ । नोदनात् पीडनात् संयुक्तसंयोगाच्च । ७। ५।२।५।। वृक्षाभिसर्पणमित्यदृष्ट कारितम् । ८ । .......कारितानि । ५ । २ । ६ । अपां सङ्घातो विलयनं च तेजसः संयोगात् । ९। तत्रावस्फूर्जथुर्लिङ्गम् । १०। तत्रापस्फूर्जथुर्लिङ्गम् । ५। २ । ७ । वैदिकं च । ११ । ५। २ । ८ । 10 अपां संयोगाद् विभागाच्च स्तनयित्नुः।१२। ५ । २ । ९। पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् । १३ । ५। २ । १०। अग्नेरूर्वज्वलनं वायोश्च तिर्यपवनमणु- अग्नेरूद्धज्वलनं वायोस्तिर्यपवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि । १४। मनसोश्वाद्यं कर्मेत्यदृष्ट कारितानि । ११ । 15 हस्तकर्मणा मनसः कर्म व्याख्यातम् ।१५। । आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे (आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे । तदनारम्भः । १६ । .. ५ । २ । १२ । आत्मस्थे मनसि सशरीरस्य सुखदुःखा. ( तदनारम्भश्चात्मस्थे मनसि। ५।२।१३॥ भावः स योगः । १७ । सशरीरस्य सुखदुखाभावः । ५।२।१४। 20 । संयोगः । ५। २ । १५।। कायकर्मणा आत्मकर्म व्याख्यातम् ।१८। कायकर्मणात्मकर्मधर्मयोरनुत्पत्तिः । १६ । अपसर्पणमुपसर्पणमशितपीतसंयोगः ........................शितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि ।१९। .................. ५। २ । १७ । तदभावे संयोगाभावोऽप्रादुर्भावः स तदभावे संयोगाभावोऽप्रादुर्भावश्च स 25 मोक्षः । २० । मोक्षः। ५।२। १८ । द्रव्यगुणकर्मवैधाद् भावाभावमात्र द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः । तमः । २१ । ' । २ । १९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy