SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ वैशेषिकसूत्रपाठतुलनात्मक ___ अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । अभिघातजे मुसलकर्मणि व्यतिरेकाद. कारणं हस्तसंयोगः । ३। ५।१ । २ । तथात्मसंयोगो हस्तमुसलकर्मणि । ४। तथात्मसंयोगो हस्तकर्मणि । ५ । १ । ३ । 5 मुसलाभिघातात्तु मुसल संयोगाद्धस्ते कर्म ।५ मुसलाभिघाताच........ । ५।१।४। तथात्मकर्म हस्तसंयोगाच्च । ६ । ५।१।५। संयोगाभावे गुरुत्वात् पतनम् । ७ । ५ । १।६। नोदनविशेषाभावान्नोज़ न तिर्यग्गमनम्।८। ५। १ । ७ । प्रयत्नविशेषान्नोदनविशेषः । ९ । । ५।१।८। 10 नोदनविशेषादुदसनविशेषः । १० । ५।१।९। हस्तकर्मणा दारककर्म व्याख्यातम् ।११॥ ५। १ । १० । तथा दग्धस्य विस्फोटनम् । १२ । प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम्। १३ । ५। १ । ११ । तृणकर्म वायुसंयोगात् । १४ । तृणे कर्म ........... । ५ । १ । १२ । 15 मणिगमनं सूच्यभिसर्पणमित्यदृष्ट. कारितानि । १५ । ५। १ । १३ । इषावयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः । १६ । ५ । १ । १४। नोदनादाद्यमिषोः कर्म कर्मकारिताच ....कर्म तत्कर्म ... 20 संस्कारादुत्तरं तथोत्तरमुत्तरं च । १७ । । ५ । १ । १५। - संस्काराभावे गुरुत्वात् पतनम् । १८ । ५। १ । १६ । X ५. २. नोदनादभिघातात् संयुक्तसंयोगाच्च पृथिव्यां 25 कर्म ।।। तद् विशेषेणादृष्टकारितम् । २ । अपां संयोगाभावे गुरुत्वात् पतनम् । ३ । नोदनाभि... । ५ । २। १ । x ५ । २।२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy