SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः। तदभावादव्यभिचारः । ११ । ४। १ । ९। सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्य. समवायाचाक्षुषाणि । १२ । ४ । १।१०। 5 अरूपिष्वचाक्षुषत्वात् । १३ । ४।१।११। एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् । १४ । ४ । १ । १२। 10 ४. २. प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य प्रत्यक्षाप्रत्यक्षवृत्तरप्रत्यक्षत्वाद्वायुवनस्पति. पश्चात्मकं न विद्यते । १। संयोगवत् पश्चात्मकं न विद्यते । १ । गुणान्तराप्रादुर्भावाचव्यात्मकमपि न ।२। च्यात्म कमपि [न]। ४ । २ । २ । आत्मसंयोगस्त्वविप्रतिषिद्धो मिथः पञ्चा- आत्मसंयोगश्च प्रतिषिद्धो मिथः पञ्चानाम् । नाम् । ३ । ४।२। ३ । 15 अणुसंयोगस्त्वप्रतिषिद्धो मिथः पञ्चानाम् ।४। तच्च शरीरं द्विविधं योनिजमयोनिजं च । ५। अनेकदेशपूर्वकत्वात् । ४ । ४ । २ : ६। धर्मविशेषात् । ५ । ४ । २ । ७ । कार्यविशेषात् । ६। ४ । २। ८ । 20 समाख्याभावात् । ७ । ४ । २।९। संज्ञा दिमत्त्वात् । ८। ४ । २ । १०। सन्त्ययोनिजा वेदलिङ्गाच्च । ९ । xx 25 ५। १ । १ । आत्मसंयोगप्रयत्नाभ्या हस्ते कर्म । १ । तथा मुसलकर्म हस्तसंयोगाच्च । २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy