SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ११० अत्र मुद्रितः सूत्रपाठः । यदि च दृष्टप्रत्यक्षोऽहं देवदत्तोऽहं यज्ञदत्त इति | १० | देवदत्तो गच्छति विष्णुमित्रो गच्छतीति 5 चोपचाराच्छरीरप्रत्यक्षः । ११ । 15 10 योर्ज्ञानविशेषः । १४ । वैशेषिकसूत्रपाठतुलनात्मकं सन्दिग्धस्तूपचारः । १२ । अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः । १३ । न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्र सुखदुःख निष्पत्य विशेषादेकात्म्यम् ॥१५॥ नाना व्यवस्थातः । १६ । शास्त्रसामर्थ्याच्च । १७ । सदकारणवत् तन्नित्यम् । १ । तस्य कार्यं लिङ्गम् । २ । कारणभावाद्धि कार्यभावः । ३ । 20 अनित्यमिति च विशेषप्रतिषेधभावः । ४ । अविद्या च । ५ । महत्यनेकद्रव्यवत्त्वादुपाञ्चोपलब्धि: । ६ । अद्रव्यवत्त्वात् परमाणावनुपलब्धिः | ७ | रूपसंस्काराभावाद् वायावनुपलब्धिः | ८ | 25 अनेकद्रव्येण द्रव्येण समवायाद्रूपविशेषाश्चोपलब्धिः ः । ९ । Jain Education International एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । १० । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । यदि च द्रष्टुः प्रत्यक्षोऽहं देवदत्तोऽहं ३ । २ । १० । यज्ञदत्तः । ४. १. व्यवस्था । ३ । २ । १४ । सुखदुःखज्ञाननिष्पश्यविशेषादेकात्म्ये न ३ । २ । ११ । ३ । २ । १२ । ... ३ । २ । १३ । सदकारणवन्नित्यम् । ४ । १ । १ । ४ । १ । २ । करणाभावाद्धि कार्याभावः । ४ । १ । ३ । । ३ । २ । १५ । X X अविद्या चास्मदादीनाम् । ४ । १ । ४ । ४ । १ । ५ । ४ । १ । ६ । ४ । १ । ७ । वायोरनुपलब्धिः । For Private & Personal Use Only X ४ । १ । ८ । www.jainelibrary.org.
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy