SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ द्वितीय परिशिष्टम् । १०९ अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । प्रसिद्धिपूर्वकत्वादपदेशस्य । ९। ३ । १ । ११ । अप्रसिद्धोऽनपदेशः । १०। । । ( अप्रसिद्धोऽनपदेशः । ३ । १ । १२ । असन् सन्दिग्धश्चानपदेशः । ११ । । असन् सन्दिग्धश्च । ३। १ । १३ । विषाणी तस्मादश्वो विषाणी तस्माद् गौरिति च । १२ । आत्मेन्द्रियमनोऽर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् । १३ । ३ । १ । १४ । प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । १४ । ३। १ । १५ । 10 ----- - - ३.२. 15 आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश्च मनसो लिङ्गम् । १ । ३ । २ । १। द्रव्यत्व नित्यत्वे वायुना व्याख्याते । २ । . ३ । २।२। प्रयत्नायोगपद्याज्ञानायौगपद्याच्चैकं मनः।३। ३ । २ । ३ । प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्न 20 श्वेत्यात्म.लिङ्गानि । । ३ । २।४। द्रव्यत्व नित्यत्वे वायुना व्याख्याते । ५। ३।२।५। यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद् अहं यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावा दृष्टं दृष्टं लिङ्गं न विद्यते । ६ । लिङ्गं न विद्यते। ३।२। ६ । सामान्यतो दृष्टाञ्चाविशेषः । ७ । ३ । २ । ७। 25 तस्मादागमिकम् । ८ । ३ । २ । ८। अहमिति शब्दव्यतिरेकानागमिकम् । ९। ...व्यतिरेकेण नागमिकम् । ३।२।९। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy