SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ वैशेषिकसूत्रपाठतुलनात्मक अत्र मुद्रितः सूत्रपाठः । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । कारणतो विकारात् । ३४ । कारणवतो विकारात् । २ । २ । २८ । दोषात् । ३५। २ । २ । २९। संयोगाद् विभागाच्छब्दाच्च शब्द. 5 निष्पत्तेः । ३६ । ...निष्पत्तिः । २।२ । ३० । लिङ्गाचानित्यः । ३७ । २ । २ । ३१ । द्वयोस्तु प्रवृत्त्योरभावात् । ३८ । २।२। ३२ । संख्याभावात् । ३९।। २। २ । ३३ । प्रथमाशब्दात् । ४०। 10 सम्प्रतिपत्तिभावाञ्च । ४१ । २।२। ३४ । सन्दिग्धाः सति बहुत्वे । ४२ । २।२। ३५। सङ्ख्याभावः सामान्यतः । ४३ । ....सामान्यवतः । २ । २। ३६ । सम्प्रतिपत्तिभावाच्च। २।२। ३७ । प्रसिद्धा इन्द्रियार्थाः ।। ३।१।१। इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्यः। ३।१।२। इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरत्वे इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः । २ । हेतुः । ३। १ । ३। 20 सोऽनपदेशः । ३ । ३ । १।४। कारणाज्ञानात् । ४ । ३ । १।५। कार्याज्ञानात् । ५ । ३ । १ । ६। अज्ञानाच्च । ६। ३।१। । अन्य एव हेतुरित्यनपदेशः । ७ । ३।१।८। 25 . x. अर्थान्तरमर्थान्तरस्यानपदेशः। ३।२।९। संयोगि समवायि एकार्थसमवायि विरोधि (संयोगि समवाय्येकार्थसमवायि विरोधि च । कार्य कार्यान्तरस्य कारणं कारणान्तर- | कार्य कार्यान्तरस्य कारण कारणान्तरस्य स्य। विरोधि अभूतं भूतस्य, भूतमभूतस्य, विरोध्यभूतं भूतस्य भूतमभूतस्य भूतं अभूतमभूतस्य, भूतं भूतस्य । ८ । ( भूतस्य अभूतमभूतस्य । ३ । १।१०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy