SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशिष्टम् । अत्र मुद्रितः सूत्रपाठः । तत्त्वं भावेन | १४ | कार्यविशेषेण नानात्वम् । १५ । आदित्य संयोगाद् भूतपूर्वाद् भविष्यतो भूताच प्राची । १६ । तथा दक्षिणा प्रतीची उदीची च । १७ । X एतेन दिगन्तराणि व्याख्यातानि । १८ । सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः । १९ । दृष्टमदृष्टम् । २० । दृष्टं च दृष्टवत् । २१ । दृष्टं यथादृष्टमथादृष्टमुभयथादृष्टत्वात् । २२ । विद्याऽविद्यातश्च संशयः । २३ । श्रोत्रग्रहणो योऽर्थः स शब्दः । २४ । X तस्मिन् द्रव्यं कर्म गुण इति संशयः | २५ | तुल्यजातीयेष्वर्थान्तरभूतेषु च विशेषस्यो भयथा दृष्टत्वात् । २६ । एकद्रव्यवत्त्वान्न द्रव्यम् । २७ । अचाक्षुषत्वान्न कर्म । २८ । गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् | २९| सतो लिङ्गाभावात् । ३० । नित्यवैधर्म्यात् । ३१ । कार्यत्वात् । ३२ । अभावात् । ३३ । Jain Education International : १०७ मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । तत्त्वं भावात् । २ । २ । ११ । २ । २ । १२ । दृष्टमदृष्टुं च । २ । २ । २ । २ । आदित्य संयोगाद् भूतपूर्वाद् भविष्यतो भूताच्च । यथादृष्टमयथादृष्टम् । (उभयथादृष्टत्वाच्च । १३ । 5 १४ । For Private & Personal Use Only २ । २ । १५ । २ । २ । १६ । २ । २ । १७ । २ । २ । १८ । X २ । २ । १९ । २ । २ । २० । 15 २ । २ । २१ । २ । २ । २२ । एकद्रव्यत्वान्न द्रव्यम् । २ । २ । २३ । X 10 20 X X अचाक्षुषत्वाच्च प्रत्यक्षस्य न कर्म । २४ । २ । २ । २५ । २ । २ । २६ । 25 २ । २ । २७ । X www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy