SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १०६ वैशेषिकसूत्रपाठतुलनात्मकं अत्र मुद्रितः सूत्रपाठः । कारणान्तरानुक्लुसिवैधर्म्याच्च । २२ । संयोगादभावः कर्मणः | २३ | 5 कारणगुणपूर्वः कार्यगुगो दृष्टः, कार्यान्त राप्रादुर्भावाच्च शब्दः स्पर्शत्रतामगुणः | २४| परत्र समत्रायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः | २५ | लिङ्गमाकाशस्य | २६ । 10 " द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २७ । तत्त्वं भावेन | २८ । 25 पुष्पवस्त्रयोः सति सन्निकर्षे गन्धान्तरा15 प्रादुर्भावो वत्रे गन्धाभावलिङ्गम् । १ । - एतेनाप्सूष्णता व्याख्याता । २ । व्यवस्थितः पृथिव्यां गन्धः | ३ | तेजस्ष्णता | ४ | २. कालिङ्गानि । ६ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ७ । तत्त्वं भावेन | ८ | कार्यविशेषेण नानात्वम् । ९ । नित्येष्वभावादनित्येषु भावात् । १० । कारणे कालाख्या | ११ । Jain Education International इत इदमिति यतस्तद्दिशो लिङ्गम् । १२ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । १३ । मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । २ । १ । २१ । २ । १ । २२ । 'कारणगुणपूर्वकः कार्यगुणो दृष्टः | २|१|२३| कार्यान्तरप्रादुर्भावात् । २ । १ । २४ । शब्दः स्पर्शत्रतामगुणः । २ । १ । २५ । अप्सु शीतता । ५ । २ । २ । ५ । 20 अपरस्मिन् परं युगपश्युगपचिरं क्षिप्रमिति अपरस्मिन्नपरं युगपच्चिरं क्षिप्रमिति काल लिङ्गानि । २ । २ । ६ । X X २ । २ । ७ । २ । २ । ८ । २ । २ । ९ । २ । २ । १० । X २ । १ । २६ । परत्र समवायात् । प्रत्यक्षत्वाच्च । २ । १ । २७ । [][ [वि] कालात्मगुणो न मनसो गुणः | २८ | शब्दो लिङ्गमाकाशस्य । । १ । २९ । २ । १ । ३० । २ । १ । ३१ । क २ । २ । १ । २ । २ । २ । व्यवस्थितः पृथिव्यां गन्धः । २ । २ । ३ । तेजः सूष्णता । २ । २ । ४ । ... यतस्तद्दिशां.... । For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy