SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १०५ द्वितीय परिशिष्टम् २. १. अत्र मुद्रितः सूत्रपाठः। मि. वृत्त्यनुसारेण सम्भावितः सूत्रपाठः । रूपरसगन्धस्पर्शवती पृथिवी । १ । २।१।१। रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च ।। ....आपो द्रवाः स्निग्धाः। २ । १ । २ । तेजो रूपस्पर्शवत् । ३। २। १ । ३ । वायुः स्पर्श वान् । ४ । २। १ । ४ । 5 त आकाशे न विद्यन्ते । ५। - २ । १ । ५ । सर्पिजैतुमधूच्छिष्टानां पार्थिशनामग्निः सर्जितुमधूच्छिष्टानामग्निसंयोगाद् द्रव. संयोगाद् द्रवताऽद्भिः सामान्यम् । ६। त्वमद्भिः सामान्यम् । २ । १ । ६ । त्रपुसीसलोहरजतसुवर्णानां तेजसानामग्निः त्रपुसीसलोहरजतसुवर्णादीनां च तैज सानासंयोगाद् द्रवताऽद्भिः सामान्यम् । । मग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ।७। 10 विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावानिति गोत्वे दृष्टं लिङ्गम् । ८ । २। १ । ८ । स्पर्शश्च । ९। वायोः स्पर्शश्च । २ । १ । ९ । न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः।१०। न चान्येषां स्पर्श ....। २ । १ । १० । अद्रव्यवत्त्वाद् द्रव्यम् । ११ । ।२।१ । ११ । 15 क्रियावत्त्वाद् गुणवत्वाच्च । १२ । अद्रव्यवत्त्वेन नित्यत्वमुक्तम् । १३ । २। १ । १२ । वायोर्वायुसम्मूच्र्छनं नानात्वे लिङ्गम् ।१४। ........नानात्व लिङ्गम् । २ । १ । १३ । वायुरिति सति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते । १५ । २ । १ । १४ । 20 सामान्यतो दृष्टाचाविशेषः । १६ । २। १।१५। तस्मादागमिकम् । १७ । २।१ । १६ । संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । १८ । २।१ । १७ । प्रत्यक्षपूर्वकत्वात् संज्ञाकर्मणः । १९ । प्रत्यक्षप्रवृत्तत्वात्........ । २ । १ । १८ । निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम्।२०। २।१।१९। 25 तदलिङ्गमेकद्रव्यवत्त्वात् कर्मणः । २१ । तदलिङ्गमेकद्रव्यत्वात्..... २।१ । २० । .. १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy